ब्रह्माकृतः शिवस्तवः

ब्रह्माकृतः शिवस्तवः

(शिवरहस्यान्तर्गते उग्राख्ये) ब्रह्मोवाच पूज्यः सर्वोत्तमो देवः शिव एव न चापरः । पूज्यश्च सर्वथा देवः शिव एव मुमुक्षुभिः ॥ १४८॥ मन्यन्ते शिवमद्वैतं चतुर्थं ब्रह्मवादिनः । स एव परमात्माऽतो विजिज्ञास्यो मुमुक्षुभिः ॥ १४९॥ सर्वव्यापी सर्वरूपः परमात्मा सदाशिवः । स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५०॥ यमाहुरक्षरं वेदाः सर्वदेवशिखामणिम् । स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५१॥ यमाहुः सर्वगं वेदाः सर्वदेवशिखामणिम् । स एव सर्वदा पूज्यो मुमुक्षुभिरनेकधा ॥ १५२॥ शिवाभिधं परं ब्रह्म सेवनीयं प्रयत्नतः । पार्वतीसहितो नित्यं ध्यातव्यः श्रीमहेश्वरः ॥ १५३॥ पूजनीयो लिङ्गरूपी त्र्यम्बकस्त्रिपुरान्तकः । जप्तव्यश्च मनुः शैवः पञ्चाक्षरमयो नृभिः ॥ १५४॥ यमाहुः प्रणवाकारं वेदा देवशिखामणिम् । स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥ १५५॥ मुक्तिर्हस्तगता नॄणां यस्य देवस्य पूजनात् । स एव सर्वदा पूज्यो मुमुक्षुभिरीश्वरः ॥ १५६॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माकृतः शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २२। १४८-१५६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 22 . 148-156.. Proofread by Ruma Dewan
% Text title            : Brahmakritah Shiva Stava
% File name             : brahmAkRRitaHshivastavaH.itx
% itxtitle              : shivastavaH brahmAkRitaH (shivarahasyAntargataH)
% engtitle              : brahmAkRRitaH shivastavaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 22| 148-156||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org