चण्डीशाष्टकम्

चण्डीशाष्टकम्

आस्माकीनं करालं जवमिह भुवने कः सहेदित्यखर्वा- हङ्कारोल्लासवल्गल्लहरिशतलुठल्लोलयादोमतल्ली । मल्लीमालेव यस्योद्भटविकटजटाकोटरे निष्पतन्ती दीव्यत्यभ्रस्रवन्ती स मम हृदि सदा भातु चन्द्रार्धचूडः ॥ १॥ व्योम्नीवाम्भोदलेखा हृद इव लहरीधोरणी पूषणीव श्यामाकान्तांशुलक्ष्मीरुदयमथ लयं याति यत्र त्रिलोकी । ज्वालाजिह्वालफालज्वलनकवलितोद्दर्पकन्दर्पवीरो हीरोवृन्दारकाणां विशदयतुतरां शेमुषीं सोऽष्टमूर्तिः ॥ २॥ उद्यत्सान्द्राम्बुवाहव्यतिकरसुषभासन्निभे कण्ठपीठे शम्पाराजीव यस्यावनिधरदुहि तुर्दोर्लता जाज्वलीति । स त्रैलोक्यैकनाथोऽदितितनयधुनीमुग्धडिण्डीरपिण्ड- प्रख्यः श्रीकङ्कटीको मम निबिडतमोग्रन्थिभेदाय भूयात् ॥ ३॥ सन्तापस्विन्नचूडामृतकिरणगलत्स्फारपीयूषधारा भालाग्नौ यस्य दुग्धाहुतिरिव सततं स्पन्दमाना चकास्ति । स ब्रह्माण्डप्रकाशावनलयघटनानाटिकासूत्रधारो गौरीप्राणप्रियो नः प्रथयतु नितरां तानि तानीहितानि ॥ ४॥ श्रीपीयूषादिवस्तुप्रकरविभजनोद्भूतवादैकविज्ञा देवंमन्या महेछा अहह कति दिवो भारभूता न सन्ति । देवस्त्वेकस्त्रिलोकाद्मरविषकवलीकारकेलीविदग्धो वर्वर्त्यार्तानुकम्पाधृततनुघटनासेचनो रेरिहाणः ॥ ५॥ पुष्पानेहेव बाढं विबुधविटपिषूत्कर्षपुष्पप्रकर्ष तन्वन्सुप्तोऽपि सद्यो मयपुरदहनं यो व्याधाद्विश्र्वभूत्यै । सोऽव्यान्मूर्तोऽप्यमूर्तो यतिरपि सतताहीनभोगोपभोगी कान्ताश्लिष्टोऽप्यकान्तः शशधरमुकुटालङ्कृतिर्देवदेवः ॥ ६॥ देवानां सार्वभौमो विविधभवभवाज्ञानवाटीकुठारः श्रेयः श्रीरङ्गशालाखिलनिगमकलाकल्पनोल्लाससीमा । सर्वाहोभङ्गबीजं मुनिजनहृदयागाररत्नप्रदीपः कश्चिद्भू मास्तु भूत्यै स्फुटकुमुदवनीभार्गवीगेयकान्तिः ॥ ७॥ क्रोडक्रीडत्पृदाकूत्कटविकटजटाटोपटङ्कारकेलि- त्रुट्यन्नक्षत्रचक्रक्रमिकचटचटाकारिवृष्टिप्रकृष्टम् । उच्चैर्दोर्दण्डखण्डभ्रमणवलयिताशेभचीत्कारचण्डं पादप्रक्षेपकम्प्रक्षिति मदनकृषस्ताण्डवं नः पुनातु ॥ ८॥ ॥ इति श्रीदुर्गाप्रसादद्विवेदीविरचितं चण्डीशाष्टकं सम्पूर्णम् ॥ Encoded by Lalitha Mallikarjunan Proofread by Lalitha Mallikarjunan, Kamini Viswanathan
% Text title            : Chandisha Ashtakam
% File name             : chaNDIshAShTakam.itx
% itxtitle              : chaNDIshAShTakam
% engtitle              : chaNDIshAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Lalitha Mallikarjunan
% Proofread by          : Lalitha Mallikarjunan, Kamini Viswanathan
% Indexextra            : (Sanskrit)
% Latest update         : January 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org