चण्डीशकृता शिवस्तुतिः

चण्डीशकृता शिवस्तुतिः

रविशशिहुतभुक्त्रिधामनेत्रो ज्वलशूलानलदग्धकालकाल । कृतहालाहल नीलकण्ठ शम्भो परिपाहीश्वर देवसार्वभौम ॥ ५॥ भव भर्ग महेश भीम शङ्कर त्रिदशाधीश्वर सर्पजालमाल । अव भव दयया रसार्द्रलोकैः परिमुक्तोऽस्म्यघतः तवेश शम्भो ॥ ६॥ हर हर मगवन् पुरप्रहर्तः कुरु करुणां शशिधामचूड शम्भो । गरधर हरिशर गिरिवाह परिपाहीश्वर देवसार्वभौम ॥ ७॥ सङ्क्रन्दन भुजखण्डन वरतर करुणारुणाक्ष देव प्रथितामोद पदान्ज देव शम्भो । यमभटपटलीविदूरिताघ ज्वलधीरामरदेवसार्वभौम ॥ ८॥ मन्दारवृन्दमुनिवेदकदम्बगीत गोविन्दपूज्यपदपद्म सनन्दवन्ध । मन्दारसुन्दरसदम्बुरुहोरुमाल देव त्वमेव निखिलेन्दुकलाललाम ॥ ९॥ अहीशमणिकुण्डलं रविजमण्डलान्तर्गतं गणेन्द्रकृतताताण्डवप्रियमपारपिण्डोज्ज्वलम् । भजामि कनकाचलोल्लसितवामहस्ताम्बुजं मुरारिशरकाण्डतोज्वलसुदक्षपाणिं भजे ॥ १०॥ उरगतुरगहेषहारप्रतुष्टं घनवासहामरवृन्दसार्वभौमम् । अजगजनिधनं प्रकृष्टनृत्तं भज भालस्फुरदुब्ज्वलत्रिपुण्डूम् ॥ ११॥ करुणावरुणालयं महेशं शरणं यामि शरण्यमीश्वरम् । अरुणाधिपकारणं महेशं धरणीधृग्वरहारमीशितारम् ॥ १२॥ कुमुदकमलगन्धवाहमित्रनेत्रं दहराकाशगतं भजामि शम्भुम् । श्रुतिशतविनुतापदानमीशं हरिपद्मासनमार्गितोत्तमाङ्गमूलम् ॥ १३॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये चण्डीशकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ८ । ५-१३॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 8 . 5-13.. Notes: Caṇḍīśa चण्डीश eulogises Śiva शिव on being recruited as one of His gaṇa-s गण. Proofread by Ruma Dewan
% Text title            : Chandishakrita Shiva Stuti
% File name             : chaNDIshakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (chaNDIshakRitA shivarahasyAntargatA)
% engtitle              : chaNDIshakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 8 | 5-13||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org