श्रीचिदम्बराष्टकम् १

श्रीचिदम्बराष्टकम् १

ब्रह्ममुखामरवन्दितलिङ्गं जन्मजरामरणान्तकलिङ्गम् । कर्मनिवारणकौशललिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ १॥ कल्पकमूलप्रतिष्ठितलिङ्गं दर्पकनाशयुधिष्ठिरलिङ्गम् । कुप्रकृतिप्रकरान्तकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ २॥ स्कन्दगणेश्वरकल्पितलिङ्गं किन्नरचारणगायकलिङ्गम् । पन्नगभूषणपावनलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ३॥ सांबसदाशिवशङ्करलिङ्गं काम्यवरप्रदकोमललिङ्गम् । साम्यविहीनसुमानसलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ४॥ कलिमलकाननपावकलिङ्गं सलिलतरंगविभूषणलिङ्गम् । पलितपतंगप्रदीपकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ५॥ अष्टतनुप्रतिभासुरलिङ्गं विष्टपनाथविकस्वरलिङ्गम् । शिष्टजनावनशीलितलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ६॥ अन्तकमर्दनबन्धुरलिङ्गं कृन्तितकामकलेवरलिङ्गम् । जन्तुहृदिस्थितजीवकलिङ्गं तन्मृदु पातु चिदंबरलिङ्गम् ॥ ७॥ पुष्टधियस्सु चिदंबरलिङ्गं दृष्टमिदं मनसानुपठन्ति । अष्टकमेतदवाङ्मनसीयं अष्टतनुं प्रति यान्ति नरास्ते ॥ ८॥ इति श्रीनारायणगुरुविरचितं श्रीचिदम्बराष्टकं सम्पूर्णम् । Encoded by Shankara and P. S. Ramachandran Proofread by Shankara, PSA Easwaran
% Text title            : Chidambara Ashtakam 1
% File name             : chidambarAShTakam.itx
% itxtitle              : chidambarAShTakam 1 (nArAyaNaguruvirachitaM brahmamukhAmaravanditaliNgaM)
% engtitle              : chidambarAShTakam 1
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara and P. S. Ramachandran
% Proofread by          : Shankara, PSA Easwaran
% Indexextra            : (Malayalam)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org