दीनाक्रन्दाख्य शिवक्षमापणम्

दीनाक्रन्दाख्य शिवक्षमापणम्

ॐ गौरीश्वराय भुवनत्रयकारणाय भक्तप्रियाय भवभीतिभिदे भवाय । शर्वाय दुःखशमनाय वृषध्वजाय रुद्राय कालदहनाय नमः शिवाय ॥ १॥ सर्वेश्वरत्वे सति भस्मशायिने ह्युमापतित्वे सति चोर्ध्वरेतसे । वित्तेशभृत्ये सति चर्मवाससे निवृत्तरागाय नमस्तपस्विने ॥ २॥ ओङ्कारेण विहीनस्य नित्यमुद्विग्नचेतसः । तापत्रयाग्नितप्तस्य त्राणं कुरु महेश्वर ॥ ३॥ कायपोषणसक्तस्य रोगशोकाकुलस्य च । भवार्णवनिमग्नस्य त्राणं कुरु महेश्वर ॥ ४॥ मदनोरगदष्टस्य क्रोधाग्निज्वलितस्य च । लोभमोहादिसक्तस्य त्राणं कुरु महेश्वर ॥ ५॥ तृष्णाश‍ृङ्खलया नाथ बद्धस्य भवपञ्जरे । कृपार्द्रदीनचित्तस्य त्राणं कुरु महेश्वर ॥ ६॥ भटैर्नानाविधैर्घोरैर्यमस्याज्ञाविधायकैः । तां दिशं नीयमानस्य त्राणं कुरु महेश्वर ॥ ७॥ दुष्टस्य नष्टचित्तस्य श्रेष्ठमार्गोज्झितस्य च । अनाथस्य जगन्नाथ त्राणं कुरु महेश्वर ॥ ८॥ संसारपाशदृढबन्धनपीडितस्य मोहान्धकारविषमेषु निपातितस्य । कामार्दितस्य भयरागखलीकृतस्य दीनस्य मे कुरु दयां परलोकनाथ ॥ ९॥ दीनोऽस्मि मन्दधिषणोऽस्मि निराश्रयोऽस्मि दासोऽस्मि साधुजनतापरिवर्जितोऽस्मि । दुष्टोऽस्मि दुर्भगतमोऽस्मि गतत्रपोऽस्मि धर्मोज्झितोऽस्मि विकलोऽस्मि कलङ्कितोऽस्मि ॥ १०॥ भीतोऽस्मि भङ्गुरतमोऽस्मि भयानकोऽस्मि शङ्काशतव्यतिकराकुलचेतनोऽस्मि । रागादिदोषनिकरैर्मुखरीकृतोऽस्मि सत्यादिशौचनियमैः परिवर्जितोऽस्मि ॥ ११॥ जन्माटवीभ्रमणमारुतखेदितोऽस्मि नित्यामयोस्म्यऽशरणोस्म्यऽसमञ्जसोऽस्मि । आशानिरङ्कुशपिशाचिकयार्दितोऽस्मि हास्योऽस्मि हा पशुपते शरणागतोऽस्मि ॥ १२॥ हा हतोऽस्मि विनष्टोऽस्मि दष्टोऽस्मि चपलेन्द्रियैः । भवार्णवनिमग्नोऽस्मि किं त्रातुं मम नार्हसि ॥ १३॥ यदि नास्मि महापापी यदि नास्मि भयातुरः । यदि नेन्द्रियसंसक्तस्तत्कोर्थः शरणे मम ॥ १४॥ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः । तुल्य एवावयोर्योगः कथं नाथ न पाहि माम् ॥ १५॥ आकर्णयाऽशु कृपणस्य वचांसि सम्यक् लब्धोऽसि नाथ बहुभिर्ननु जन्मवृन्दैः । अद्य प्रभो यदि दयां कुरुषे न मे त्वं त्वत्तः परं कथय कं शरणं व्रजामि ॥ १६॥ द्वेष्योहं सर्वजन्तूनां बन्धूनां च विशेषतः । सुहृद्वर्गस्य सर्वस्य किमन्यत्कथयामि ते ॥ १७॥ मातापितृविहीनस्य दुःखशोकातुरस्य च । आशापाशनिबद्धस्य रागद्वेषयुतस्य च ॥ १८॥ देवदेव जगन्नाथ शरणागतवत्सल । नान्यस्त्रातास्ति मे कश्चित्त्वदृते परमेश्वर ॥ १९॥ भीतोऽस्मि कालवशगोऽस्मि निराश्रयोऽस्मि खिन्नोऽस्मि दुःखजलधौ पतितोऽस्मि शम्भो । आर्त्तोऽस्मि मोहपटलेन समावृतोऽस्मि त्वां चन्द्रचूड शरणं समुपागतोऽस्मि ॥ २०॥ आशिखान्तं निमग्नोऽस्मि दुस्तरे भवकर्दमे । प्रसीद कृपया शम्भो पादाग्रेणोद्धरस्व माम् ॥ २१॥ श्रुत्वा मे भवभीतस्य भगवन्करुणा गिरः । तथा कुरु यथा भूयो न बाधन्ते भवापदः ॥ २२॥ समयशतविलुप्तं भक्तिहीनं कुचैलं मलिनवसनगात्रं निर्दयं पापशीलम् । रविजभ्रुकुटिभीतं रोगिणं प्राप्तदुःखं खलजनपरिभूतं रक्ष मां सर्वशक्ते ॥ २३॥ आपन्नोऽस्मि शरण्योऽसि सर्वावस्थासु सर्वदा । भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥ २४॥ जातस्य जायमानस्य गर्भस्थस्यापि देहिनः । माभूत्तत्र कुले जन्म यत्र शम्भुर्न दैवतम् ॥ २५॥ शङ्करस्य च ये भक्ताः शान्तास्तद्गतमानसाः । तेषां दासस्य दासोहं भूयां जन्मनि जन्मनि ॥ २६॥ नमस्कारादिसंयुक्तं शिवैत्यक्षरद्वयम् । जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ २७॥ यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् । त्वया कृतं तु फलभुक्त्वमेव परमेश्वर ॥ २८॥ यदक्षरपदभ्रष्टं मात्राहीनं च यद्गतम् । मया दासेन विज्ञप्तं क्षम्यतां परमेश्वर ॥ २९॥ इति श्रीरावणकृता दीनाक्रन्दनस्तुतिः समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Dinakrandakhya Shiva Kshamapanam
% File name             : dInAkrandAkhyashivakShamApaNam.itx
% itxtitle              : dInAkrandAkhyashivakShamApaNam (rAvaNakRitam)
% engtitle              : dInAkrandAkhyashivakShamApaNam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Ravana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org