दक्षपत्नीकृता शिवस्तुतिः

दक्षपत्नीकृता शिवस्तुतिः

प्रसूतिरुवाच । नमामहे तवपदपङ्कजद्वयं यदद्वयं भयहरमिष्टसाधकम् । स्मरन्ति वै सुरनरकिन्नरादयः समोभवान्निखिलजनेविशेषकृत् ॥ १॥ शिवो हरः स्मरहर ईश उत्तमो महेश्वरो भवभयकृद्भवोऽरिहा । त्रिलोचनः शशिरविवह्निलोचनो महामना मनसि विराज मादृशाम् ॥ २॥ शतेन्दवो रविकुलकोटिरेव ते प्रभाकरप्रभमिति नावगम्यते । यदीदृशाः प्रविलसद्दण्डकोटयो भवत्तनोः कणविवरेषु लक्षिताः ॥ ३॥ इति बृहद्धर्मपुराणान्तर्गता दक्षपत्नीकृता शिवस्तुतिः सम्पूर्णा । ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ३८। ५३-५५ ॥ Proofread by Ruma Dewan
% Text title            : Shivastuti by Prasuti, Wife of Daksha
% File name             : dakShapatnIkRRitashivastutiH.itx
% itxtitle              : shivastutiH dakShapatnIkRitA (bRihaddharmapurANAntargatA)
% engtitle              : shivastutiH dakShapatnIkRitA
% Category              : shiva, bRihaddharmapurANam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | madhyakhaNDaH | adhyAyaH 38| 53\-55
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org