श्रीदक्षिणामूर्तिसहस्रनामावलिः २

श्रीदक्षिणामूर्तिसहस्रनामावलिः २

ॐ आदिदेवाय नमः । दयासिन्धवे । अखिलागमदेशिकाय । दक्षिणामूर्तये । अतुलाय । शिक्षितासुरविक्रमाय । कैलासशिखरोल्लासिने । कमनीयनिजाकृतये । वीरासनसमासीनाय । वीणापुस्तलसत्कराय । अक्षमालालसत्पाणये । चिन्मुद्रितकराम्बुजाय । अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय । चारुचामीकराकारजटालार्पितचन्द्रमसे । अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय । करुणालहरीपूर्णकर्णान्तायतलोचनाय । कर्णदिव्योल्लसद्दिव्यमणिकुण्डलमण्डिताय । वरवज्रशिलादर्शपरिभावि कपोलभुवे । चारुचाम्पेय पुष्पाभनासिकापुटरञ्जिताय । दन्तालिकुसुमोत्कृष्टकोमलाधरपल्लवाय नमः । २० ॐ मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः । अनाकलितसादृश्यचिबुकश्रीविराजिताय । अनर्घरत्नग्रैवेय विलसत्कम्बुकन्धराय । माणिक्यकङ्कणोल्लासि कराम्बुजविराजिताय । मुक्ताहारलसत्तुङ्ग विपुलोरस्कराजिताय । आवर्तनाभिरोमालिवलित्रययुतोदराय । विशङ्कटकटिन्यस्तवाचालमणिमेखलाय । करिहस्तोपमेयोरवे । आदर्शोज्ज्वलजानुकाय । कन्दर्पतूणीजिज्जङ्घाय । गुल्फोदञ्चितनूपुराय । मणिमञ्जीरकिरण किञ्जल्कितपदाम्बुजाय । शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय । आपादकर्णकामुक्तभूषाशतमनोहराय । सनकादिमहायोगिसमाराधितपादुकाय । यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय । ब्रह्मादिदेवविनुताय । योगमायानियोजकाय । शिवयोगिने । शिवानन्दाय नमः । ४० ॐ शिवभक्तिसमुत्तराय नमः । वेदान्तसारसन्दोहाय । सर्वसत्वावलम्बनाय । वटमूलाश्रयाय । वाग्मिणे । मान्याय । मलयजप्रियाय । सुखदाय । वाञ्छितार्थज्ञाय । प्रसन्नवदनेक्षणाय । कर्मसाक्षिणे । कर्ममा(या) यिने । सर्वकर्मफलप्रदाय । ज्ञानदात्रे । सदाचाराय । सर्वपापविमोचनाय । अनाथनाथाय । भगवते । आश्रितामरपादपाय । वरप्रदाय नमः । ६० ॐ प्रकाशात्मने नमः । सर्वभूतहिते रताय । व्याघ्रचर्मासनासीनाय । आदिकर्त्रे । महेश्वराय । सुविक्रमाय । सर्वगताय । विशिष्टजनवत्सलाय । चिन्ताशोकप्रशमनाय । जगदानन्दाय कारकाय । रश्मिमते । भुवनेशानाय । देवासुरायसुपूजिताय । मृत्युञ्जयाय । व्योमकेशाय । षट्त्रिंशत्तत्वसङ्ग्रहाय । अज्ञातसम्भवाय । भिक्षवे । अद्वितीयाय । दिगम्बराय नमः । ८० ॐ समस्तदेवतामूर्तये नमः । सोमसूर्याग्निलोचनाय । सर्वसाम्राज्यनिपुणाय । धर्ममार्गप्रवर्तकाय । विश्वाधिकाय । पशुपतये । पशुपाशविमोचकाय । अष्टमूर्तये । दीप्तमूर्तये । नामोच्चारणमुक्तिदाय । सहस्रादित्यसङ्काशाय । सदाषोडशवार्षिकाय । दिव्यकेलीसमामुक्ताय । दिव्यमाल्याम्बरावृताय । अनर्घरत्नसम्पूर्णाय । मल्लिकाकुसुमप्रियाय । तप्तचामीकराकाराय । क्रुद्धदावानलाकृतये । निरञ्जनाय । निर्विकाराय नमः । १०० ॐ निजा(रा) वासाय नमः । निराकृतये । जगद्गुरु । जगत्कर्त्रे । जगदीशाय । जगत्पतये । कामहन्त्रे । काममूर्तये । कल्याणाय । वृषवाहनाय । गङ्गाधराय । महादेवाय । दीनबन्धविमोचनाय । धूर्जटये । खण्डपरशवे । सद्गुणाय । गिरिजासखाय । अव्ययाय । भूतसेनेशाय । पापघ्नाय नमः । १२० ॐ पुण्यदायकाय नमः । उपदेष्ट्रे । दृढप्रज्ञाय । रुद्राय । रोगविनाशकाय । नित्यानन्दाय । निराधाराय । हराय । देवशिखामणये । प्रणतार्तिहराय । सोमाय । सान्द्रानन्दाय । महामतये । आश्चर्यवैभवाय (ऐश्वर्यवैभवाय) । देवाय । संसारार्णवतारकाय । यज्ञेशाय । राजराजेशाय । भस्मरुद्राक्षलाञ्छनाय । अनन्ताय नमः । १४० ॐ तारकाय नमः । स्थाणवे । सर्वविद्येश्वराय । हरये । विश्वरूपाय । विरूपाक्षाय । प्रभवे । परिवृढाय । दृढाय । भव्याय । जितारिषड्वर्गाय । महोदाराय । अघनाशनाय । सुकीर्तये । आदिपुरुषाय । जरामरणवर्जिताय । प्रमाणभूताय । दुर्ज्ञेयाय । पुण्याय । परपुरञ्जयाय नमः । १६० ॐ गुणाकराय नमः । गुणश्रेष्ठाय । सच्चिदानन्दविग्रहाय । सुखदाय । कारणाय । कर्त्रे । भवबन्धविमोचकाय । अनिर्विण्णाय । गुणग्राहिणे । निष्कलङ्काय । कलङ्काघ्ने । पुरुषाय । शाश्वताय । योगिने । व्यक्ताव्यक्ताय । सनातनाय । चराचरात्मने । विश्वात्मने । विश्वकर्मणे । तमोपहृते नमः । १८० ॐ भुजङ्गभूषणाय नमः । भर्गाय । तरुणाय । करुणालयाय । अणिमादिगुणोपेताय । लोकवश्यविधायकाय । योगपट्टधराय । मुक्ताय । मुक्तानां परमायै गतये । गुरुरूपधराय । श्रीमते । परमानन्दसागराय । सहस्रबाहवे । सर्वेशाय । सहस्रावयवान्विताय । सहस्रमूर्दघ्ने । सर्वात्मने । सहस्राक्षाय । सहस्रपादे । निर्विकल्पाय नमः । २०० ॐ निराभासाय नमः । शान्ताय । सूक्ष्माय । परात्पराय । सर्वात्मकाय । सर्वसाक्षिणे । निस्सङ्गाय । निरुपद्रवाय । निर्लेपाय । सकलाध्यक्षाय । चिन्मयाय । तमसः पराय । ज्ञानवैराग्यसम्पन्नाय । योगानन्दमयाय । शिवाय । शाश्वतैश्वर्यसम्पूर्णाय । महायोगीश्वरेश्वराय । सहस्रशक्तिसंयुक्ताय । पुण्यकायाय । दुरासदाय नमः । २२० ॐ तारकब्रह्मणे नमः । सम्पूर्णाय । तपस्विजनसंवृताय । विधीन्द्रामरसम्पूज्याय । ज्योतिषां ज्योतिषे । उत्तमाय । निरक्षराय । निरालम्बाय । स्वात्मारामाय । विकर्तनाय । निरवद्याय । निरातङ्काय । भीमाय । भीमपराक्रमाय । वीरभद्राय । पुरारातये । जलन्धरशिरोहराय । अन्धकासुरसंहर्त्रे । भगनेत्रभिदे । अद्भुताय नमः । २४० ॐ विश्वग्रासाय नमः । अधर्मशत्रवे । ब्रह्मानन्दैकमन्दिराय । अग्रेसराय । तीर्थभूताय । सितभस्मावगुण्ठनाय । अकुण्ठमेधसे । श्रीकण्ठाय । बैकुण्ठपरमप्रियाय । ललाटोज्ज्वलनेत्राब्जाय । तुषारकरशेखराय । गजासुरशिरच्छेत्रे । गङ्गोद्भासितमूर्धजाय । कल्याणाचलकोदण्डाय । कमलापतिसायकाय । वारां शेवधितूणीराय । सरोजासनसारथये । त्रयीतुरङ्गसङ्क्रान्ताय । वासुकिज्याविराजिताय । रवीन्दुचरणाचारिधरारथविराजिताय नमः । २६० ॐ त्रय्यन्तप्रग्रहोदाराय नमः । उडुकण्ठारवोज्ज्वलाय । उत्तानभल्लवामाढयाय । लीलाविजितदानवाय । जातु प्रपञ्चजनितजीवनोपायनोत्सुकाय । संसारार्णव सम्मग्नसमुद्धरणपण्डिताय । मत्तद्विरदधिक्कारिगतिवैभवमञ्जुलाय । मत्तकोकिलमाधुर्यायरसनिर्भरनिस्वनाय । कैवल्योदितकल्लोललीलाताण्डवपण्डिताय । विष्णवे । जिष्णवे । वासुदेवाय । प्रभविष्णवे । पुरातनाय । वर्धिष्णवे । वरदाय । वैद्याय । हरये । नारायणाय । अच्युताय नमः । २८० ॐ अज्ञानवनदावाग्नये नमः । प्रज्ञाप्रासादभूपतये । सर्वभूषितसर्वाङ्गाय । कर्पूरोज्ज्वलिताकृतये । अनादिमध्यनिधनाय । गिरिशाय । गिरिजापतये । वीतरागाय । विनीतात्मने । तपस्विने । भूतभावनाय । देवासुर गुरवे । ध्येयाय(देवाय) । देवासुरनमस्कृताय । देवादिदेवाय । देवर्षये । देवासुरवरप्रदाय । सर्वदेवमयाय । अचिन्त्याय । देवतात्मने नमः । ३०० ॐ आत्मसम्भवाय नमः । निर्लेपाय । निष्प्रपञ्चात्मने । निर्व्यग्राय । विघ्ननाशनाय । एकज्योतिषे । निरानन्दाय । व्याप्तमूर्तये । अनाकुलाय । निरवद्याय । बहू(धो) पायाय । विद्याराशये । अकृत्रिमाय । नित्यानन्दाय । सुराध्यक्षाय । निस्सङ्कल्पाय । निरञ्जनाय । निरातङ्काय । निराकाराय । निष्प्रपञ्चाय नमः । ३२० ॐ निरामयाय नमः । विद्याधराय । वियत्केशाय । मार्कण्डयौवनाय । प्रभुवे । भैरवाय । भैरवीनाथाय । कामदाय । कमलासनाय । वेदवेद्याय । सुरानन्दाय । लसज्ज्योतषे । प्रभाकराय । चूडामणये । सुराधीशाय । यक्षगेयाय । हरिप्रियाय । निर्लेपाय । नीतिमते । सूत्रिणे नमः । ३४० ॐ श्रीहालाहलसुन्दराय नमः । धर्मरक्षाय । महाराजाय । किरीटिने । वन्दिताय । गुहाय । माधवाय । यामिनीनाथाय । शम्बराय । शम्बरीप्रियाय । सङ्गीतवेत्त्रे । लोकज्ञाय । शान्ताय । कलशसम्भवाय । बह्मण्याय । वरदाय । नित्याय । शूलिने । गुरुपराय । हराय नमः । ३६० ॐ मार्ताण्डाय नमः । पुण्डरीकाक्षाय । कर्मज्ञाय । लोकनायकाय । त्रिविक्रमाय । मुकुन्दार्च्याय । वैद्यनाथाय । पुरन्दराय । भाषाविहीनाय । भाषाज्ञाय । विघ्नेशाय । विघ्ननाशनाय । किन्नरेशाय । बृहद्भानवे । श्रीनिवासाय । कपालभृते । विजयिने । भूतवाहाय । भीमसेनाय । दिवाकराय नमः । ३८० ॐ बिल्वप्रियाय नमः । वसिष्ठेशाय । सर्वमार्गप्रवर्तकाय । ओषधीशाय । वामदेवाय । गोविन्दाय । नीललोहिताय । षडर्धनयनाय । श्रीमते । महादेवाय । वृषध्वजाय । कर्पूरवीटिकालोलाय । कर्पूरवरचर्चिताय । अव्याजकरुणमूर्तये । त्यागराजाय । क्षपाकराय । आश्चर्यविग्रहाय । सूक्ष्माय । सिद्धेशाय । स्वर्णभैरवाय नमः । ४०० ॐ देवराजाय नमः । कृपासिन्धवे । अद्वयाय । अमितविक्रमाय । निर्भेदाय । नित्यसत्वस्थाय । निर्योगक्षेमाय । आत्मवते । निरपायाय । निरासङ्गाय । निःशब्दाय । निरुपाधिकाय । अजाय । सर्वेश्वराय । स्वामिने । भवभीतिविभञ्जनाय । दारिद्र्यतृणकूटाग्नये । दारितासुरसन्तत्यै । मुक्तिदाय । मुदिताय नमः । ४२० ॐ कुब्जसे नमः । धार्मिकाय । भक्तवत्सलाय । अभ्यासातिशयज्ञेयाय । चन्द्रमौलये । कलाधराय । महाबलाय । महावीर्याय । विभुवे । श्रीशाय । शुभप्रदाय (प्रियाय) । सिद्धाय । पुराणपुरुषाय । रणमण्डलभैरवाय । सद्योजाताय । वटारण्यवासिने । पुरुषवल्लभाय । हरिकेशाय । महात्रात्रे । नीलग्रीवाय नमः । ४४० ॐ सुमङ्गलाय नमः । हिरण्यबाहवे । तिग्मांशवे । कामेशाय । सोमविग्रहाय । सर्वात्मने । सर्वसत्कर्त्रे । ताण्डवाय । मुण्डमालिकाय । अग्रगण्याय । सुगम्भीराय । देशिकाय । वैदिकोत्तमाय । प्रसन्नदेवाय । वागीशाय । चिन्तातिमिरभास्कराय । गौरीपतये । तुङ्गमौलये । मधुराजसे । महाकवये नमः । ४६० ॐ श्रीधराय नमः । सर्वसिद्धेशाय । विश्वनाथाय । दयानिधये । अन्तर्मुखाय । बहिर्दृष्टये । सिद्धवेषाय । मनोहराय । कृत्तिवाससे । कृपासिन्धवे । मन्त्रसिद्धाय । मतिप्रदाय । महोत्कृष्टाय । पुण्यकराय । जगत्साक्षिणे । सदाशिवाय । महाक्रतुवे । महायज्वने । विश्वकर्मणे । तपोनिधये नमः । ४८० ॐ छन्दोमयाय नमः । महाज्ञानिने । सर्वज्ञाय । देववन्दिताय । सार्वभौमाय । सदानन्दाय । करुणामृतवारिधये । कालकालाय । कलिध्वंसिने । जरामरणनाशकाय । शितिकण्ठाय । चिदानन्दाय । योगिनीगणसेविताय । चण्डीशाय । सुखसंवेद्याय । पुण्यश्लोकाय । दिवस्पतये । स्थायिने । सकलतत्त्वात्मने । सदा सेवकवर्धकाय नमः । ५०० ॐ रोहिताश्वाय नमः । क्षमारूपिणे । तप्तचामीकरप्रभाय । त्रियम्बकाय । वररूचये । देवदेवाय । चतुर्भुजाय । विश्वम्भराय । विचित्राङ्गाय । विधात्रे । पुरनाश(शास) नाय । सुब्रह्मण्याय । जगत्स्वामिणे । लोहिताक्षाय । शिवोत्तमाय । नक्षत्रमाल्याभरणाय । भगवते । तमस: पराय । विधिकर्त्रे । विधानज्ञाय नमः । ५२० ॐ प्रधानपुरुषेश्वराय नमः । चिन्तामणये । सुरगुरवे । ध्येयाय । नीराजनप्रियाय । गोविन्दाय । राजराजेशाय । बहुपुष्पार्चनप्रियाय । सर्वानन्दाय । दयारूपिणे । शैलजासुमनोहराय । सुविक्रमाय । सर्वगताय । हेतुसाधनवर्जिताय । वृषाङ्काय । रमणीयाङ्गाय । सत्कर्त्रे । सामपारगाय । चिन्ताशोकप्रशमनाय । सर्वविद्याविशारदाय नमः । ५४० ॐ भक्तविज्ञप्तिसन्धात्रे नमः । वक्त्रे । गिरिवराकृतये । ज्ञानप्रदाय । मनोवासाय । क्षेम्याय । मोहविनाशनाय । सुरोत्तमाय । चित्रभानवे । सदा वैभवतत्पराय । सुहृदग्रेसराय । सिद्धाय । ज्ञानमुद्राय । गणाधिपाय । अमराय । चर्मवसनाय । वाञ्छितार्थफलप्रदाय । असमानाय । अन्तरहिताय । देवसिंहासनाधिपाय नमः । ५६० ॐ विवादहन्त्रे नमः । सर्वात्मने । कालाय । कालविवर्जिताय । विश्वातीताय । विश्वकर्त्रे । विश्वेशाय । विश्वकारणाय । योगिध्येयाय । योगनिष्ठाय । योगात्मने । योगवित्तमाय । ओङ्काररूपाय । भगवते । बिन्दुनादमयाय । शिवाय । चतुर्मुखादिसंस्तुत्याय । चतुर्वर्गफलप्रदाय । सहयाचलगुहावासिने । साक्षान्मोक्षरसाकृतये नमः । ५८० ॐ दक्षाध्वरसमुच्छेत्त्रे नमः । पक्षपातविवर्जिताय । ओङ्कारवाचकाय । शंभवे । शङ्कराय । शशिशीतलाय । पङ्कजासनसंसेव्याय । किङ्करामरवत्सलाय । नतदौर्भाग्यतूलाग्नये । कृतकौतुकविभ्रमाय । त्रिलोकमोहनाय । श्रीमते । त्रिपुण्ड्राङ्कितमस्तकाय । क्रौञ्चारिजनकाय । श्रीमद्गणनाथसुतान्विताय । अद्भुताय । अनन्तवरदाय । अपरिच्छेद्यात्मवैभवाय । इष्टामूर्तप्रियाय । शर्वाय नमः । ६०० ॐ एकवीरप्रियंवदाय नमः । ऊहापोहविनिर्मुक्ताय । ओङ्कारेश्वरपूजिताय । कलानिधये । कीर्तिनाथाय । कामेशीहृदयङ्गमाय । कामेश्वराय । कामरूपाय । गणनाथसहोदराय । गाढाय । गगनगम्भीराय । गोपालाय । गोचराय । गुरवे । गणेशाय । गायकाय । गोप्त्रे । गाणापत्यगणप्रियाय । घण्टानिनादरुचिराय । कर्णलज्जाविभञ्जनाय नमः । ६२० ॐ केशवाय नमः । केवलाय । कान्ताय । चक्रपाणये । चराचराय । घनाघनाय । घोषयुक्ताय । चण्डीहृदयनन्दनाय । चित्रार्पिताय । चित्रमयाय । चिन्तितार्थप्रदायकाय । छद्मचारिणे । छद्मगतये । चिदाभासाय । चिदात्मकाय । छन्दोमयाय । छत्रपतये । छन्दःशास्त्रविशारदाय । जीवनाय । जीवनाधाराय नमः । ६४० ॐ ज्योतिःशास्त्रविशारदाय नमः । ज्योतिषे । ज्योत्स्नामयाय । जेत्रे । जीमूतवरदायकाय । जनाघनाशनाय । जीवाय । जीवदाय । जीवनौषधाय । जराहराय । जाड्यहराय । ज्योत्स्नाजालप्रवर्तकाय । ज्ञानेश्वराय । ज्ञानगम्याय । ज्ञानमार्गपरायणाय । तरुस्थाय । तरुमध्यस्थाय । डामरीशक्तिरञ्जकाय । तारकाय । तारतम्यात्मने नमः । ६६० ॐ टीपाय नमः । तर्पणकारकाय । तुषाराचलमध्यस्थाय । तुषारकरभूषणाय । त्रिसुगन्धाय । त्रिमूर्तये । त्रिमुखाय । त्रिककुद्धराय । त्रिलोकीमुद्रिकायूषाय । त्रिकालज्ञाय । त्रयीमयाय । तत्त्वरूपाय । तरुस्थायिने । तन्त्रीवादनतत्पराय । अद्भुतानन्तसङ्ग्रामाय । ढक्कावादन तत्पराय (कौतुकाय) । तुष्टाय । तुष्टिमयाय । स्तोत्रपाठकाय । अतिप्रियस्तवाय नमः । ६८० ॐ तीर्थप्रियाय नमः । तीर्थरताय । तीर्थाटनपरायणाय । तैलदीपप्रियाय । तैलपक्वान्नप्रीतमानसाय । तैलाभिषेकायसन्तुष्टाय । तिलचर्वणाय तत्पराय । दीनार्तिह्यते । दीनबन्धवे । दीननाथाय । दयापराय । दनुजारये । दुःखहन्त्रे । दुष्टभूतनिषूदनाय । दीनोरुदायकाय । दान्ताय । दीप्तिमते । दिव्यलोचनाय । देदीप्यमानाय । दुर्ज्ञेयाय नमः । ७०० ॐ दीनसम्मानतोषिताय नमः । दक्षिणाप्रेमसन्तुष्टाय । दारिद्र्यबडबानलाय । धर्माय । धर्मप्रदाय । ध्येयाय । धीमते । धैर्यविभूषिताय । नानारूपधराय । नम्राय । नदीपुलिनसंश्रिताय । नटप्रियाय । नाट्यकराय । नारीमानसमोहनाय । नारदाय । नामरहिताय । नानामन्त्ररहस्यविदे । पत्यै । पातित्यसंहर्त्रे । परविद्याविकर्षकाय नमः । ७२० ॐ पुराणपुरुषाय नमः । पुण्याय । पद्यगद्यप्रदायकाय । पार्वतीरमणाय । पूर्णाय । पुराणागमसूचकाय । पशूपहाररसिकाय । पुत्रदाय । पुत्रपूजिताय । ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने । ब्राह्मणपालकाय । भूताध्यक्षाय । भूतपतये । भूतभीतिनिवारणाय । भद्राकाराय । भीमगर्भाय । भीमसङ्ग्रामलोलुपाय । भस्मभूषाय । भस्मसंस्थाय नमः । ७४० ॐ भैक्ष्यकर्मपरायणाय नमः । भानुभूषाय । भानुरूपाय । भवानीप्रीतिदायकाय । भवप्रियाय । भावरताय । भावाभावविवर्जिताय । भ्राजिष्णवे । जीवसन्तुष्टाय । भट्टाराय । भद्रवाहनाय । भद्रदाय । भ्रान्तिरहिताय । भीमचण्डीपत्ये । महते । यजुर्वेदप्रियाय । याजिने । यमसंयमसंयुताय । रामपूज्याय । रामनाथाय नमः । ७६० ॐ रत्नदाय नमः । रत्नहारकाय । राज्यदाय । रामवरदाय । रञ्जकाय । रतिमार्गधृते । रामानन्दमयाय । रम्याय । राजराजेश्वराय । रसाय । रत्नमन्दिरमध्यस्थाय । रत्नपूजापरायणाय । रत्नाकाराय । लक्षणेशाय । लक्ष्यदाय । लक्ष्यलक्षणाय । लोलाक्षीनायकाय । लोभिने । लक्षमन्त्रजपप्रियाय । लम्बिकामार्गनिरताय नमः । ७८० ॐ लक्ष्यकोट्यण्डनायकाय नमः । विद्याप्रदाय । वीतिहोत्रे । वीरविद्याविकर्षकाय । वाराहीपालकाय । वन्याय । वनवासिने । वनप्रियाय । वनेचराय । वनचराय । शक्तिपूज्याय । शिखिप्रियाय । शरच्चन्द्रनिभाय । शान्ताय । शक्ताय । संशयवर्जिताय । शापानुग्रहदाय । शङ्खप्रियाय । शत्रुनिषूदनाय । षट्कृत्तिकासुसम्पूज्याय नमः । ८०० ॐ षट्शास्त्रार्थरहस्यविदे नमः । सुभगाय । सर्वजिते । सौम्याय । सिद्धमार्गप्रवर्तकाय । सहजानन्ददाय । सोमाय । सर्वशास्त्ररहस्यविदे । सर्वजिते । सर्वविदे । साधवे । सर्वधर्म समन्विताय । सर्वाध्यक्षाय । सर्वदेवाय । महर्षये । मोहनास्त्रविदे । क्षेमङ्कराय । क्षेत्रपालाय । क्षयरोगक्षयङ्कराय । निस्सिममहिम्ने नमः । ८२० ॐ नित्याय नमः । लीलाविग्रहरूपधृते । चन्दनद्रवदिग्धाङ्गाय । चाम्पेयकुसुमप्रियाय । समस्तभक्तसुखदाय । परमाणवे । महाह्नदाय । आकाशगाय । दुष्प्रधर्षाय । कपिलाय । कालकन्धराय । कर्पूरगौराय । कुशलाय । सत्यसन्धाय । जितेन्द्रियाय । शाश्वतैश्वर्यविभवाय । पुष्कराय । सुसमाहिताय । महर्षये । पण्डिताय नमः । ८४० ॐ ब्रह्मयोनये नमः । सर्वोत्तमोत्तमाय । भूमिभारार्तिसंहर्त्रे । षडूर्मिरहिताय । मृडाय । त्रिविष्टपेश्वराय । सर्वहृदयाम्बुजमध्यगाय । सहस्रदलपद्मस्थाय । सर्ववर्णोपशोभिताय । पुण्यमूर्तये । पुण्यलभ्याय । पुण्यश्रवणकीर्तनाय । सूर्यमण्डलमध्यस्थाय । चन्द्रमण्डलमध्यगाय । सद्भक्तध्याननिगलाय । शरणागतपालकाय । श्वेतातपत्ररुचिराय । श्वेतचामरवीजिताय । सर्वावयसम्पूर्णाय । सर्वलक्षणलक्षिताय नमः । ८६० ॐ सर्वमङ्गलामाङ्गल्याय नमः । सर्वकारणकारणाय । आमोदमोदजनकाय । सर्पराजोत्तरीयकाय । कपालिने । गोविन्दसिद्धाय । कान्तिसंवलिताननाय । सर्वसद्गुरुसंसेव्याय । दिव्यचन्दनचर्चिताय । विलासिनीकृतोल्लासाय । इच्छाशक्तिनिषेविताय । अनन्ताय । अनन्तसुखदाय । नन्दनाय । श्रीनिकेतनाय । अमृताब्धिकृतावासाय (तोल्लासी) । नित्यक्लिन्नाय । निरामयाय । अनपायाय । अनन्तदृष्टये नमः । ८८० ॐ अप्रमेयाय नमः । अजराय । अमराय । अनामयाय । अप्रतिहताय । अप्रतर्क्याय । अमृताय । अक्षराय । अमोघसिद्धये । आधाराय । आधाराधेयवर्जिताय । ईषणात्रयनिर्मुक्ताय । ईहामात्रविवर्जिताय । ऋग्यजुःसामनयनाय । ऋद्धिसिद्धिसमृद्धिदाय । औदार्यनिधये । आपूर्णाय । ऐहिकामुष्मिकप्रदाय । शुद्धसन्मात्रसंवित्तास्वरूपसु(मु) खविग्रहाय । दर्शनप्रथमाभासाय नमः । ९०० ॐ दुष्टदर्शनवर्जिताय नमः । अग्रगण्याय । अचिन्त्यरूपाय । कलिकल्मषनाशनाय । विमर्शरूपाय । विमलाय । नित्यतृप्ताय । निराश्रयाय । नित्यशुद्धाय । नित्यबुद्धाय । नित्यमुक्ताय । निरावृताय । मैत्र्यादिवासनालभ्याय । महाप्रलयसंस्थिताय । महाकैलासनिलयाय । प्रज्ञानघनविग्रहाय । श्रीमद्व्याघ्रपुरावासाय । भुक्तिमुक्तिफलप्रदाय । जगद्योनये । जगत्साक्षिणे नमः । ९२० ॐ जगदीशाय नमः । जगन्मयाय । जपाय । जपपराय । जप्याय । विद्यासिंहासनप्रभवे । तत्त्वानां प्रकृतये । तत्त्वाय । तत्त्वम्पदनिरूपिताय । दिक्कालाग्न्यनवच्छिन्नाय । सहजानन्दसागराय । प्रकृतयै । प्राकृतातीताय । प्रज्ञानैकरसाकृतये । निःशङ्कमतिदूरस्थाय । चेत्यचेतनचिन्तकाय । तारकान्तरसंस्थानाय । तारकाय । तारकान्तकाय । ध्यानैकप्रकटाय नमः । ९४० ॐ ध्येयाय नमः । ध्यानाय । ध्यानविभूषणाय । परस्मै व्योम्ने । परस्मैधाम्ने । परमाणवे । परस्मैपदाय । पूर्णानन्दाय । सदानन्दाय । नादमध्यप्रतिष्ठिताय । प्रमाविपर्यया (णप्रत्यया) तीताय । प्रणताज्ञाननाशकाय । बाणार्चिताङ्घ्रियुगलाय । बालकेलिकुतूहलाय । बृहत्तमाय । ब्रह्मपदाय । ब्रह्मविदे । ब्रह्मवित्प्रियाय । भ्रूक्षेपदत्तलक्ष्मीकाय । भ्रूमध्यध्यानलक्षिताय नमः । ९६० ॐ यशस्कराय नमः । रत्नगर्भाय । महाराज्य सुखप्रदाय । शब्दब्रह्मणे । शमप्राप्याय । लाभकृते । लोकविश्रुताय । शास्त्रे । शिखाग्रनिलयाय । शरण्याय । याजकप्रियाय । संसारवेद्याय । सर्वज्ञाय । सर्वभेषजभेषजाय । मनोवाचाभिरग्राह्याय । पञ्चकोशविलक्षणाय । अवस्थात्रयनिर्मुक्ताय । त्वक्स्थाय । साक्षिणे । तुरीयकाय नमः । ९८० ॐ पञ्चभूतादिदूरस्थाय नमः । प्रतीचे । एकरसाय । अव्ययाय । षट्चक्रान्तःकृतोल्लासाय । षड्विकारविवर्जिताय । विज्ञानघनसम्पूर्णाय । वीणावादनतत्पराय । नीहाराकारगौराङ्गाय । महालावण्यवारिधये । पराभिचारशमनाय । षडध्वोपरिसंस्थिताय । सुषुम्नामार्गसञ्चारिणे । बिसतन्तुनिभाकृतये । पिनाकिने । लिङ्गरूपाय । श्रीमङ्गलावयवोज्ज्वलाय । क्षेत्राधिपाय । सुसंवेद्याय । श्रीप्रदाय नमः । १००० ॐ विभवप्रदाय नमः । सर्ववश्यकराय । सर्वतोषकाय । पुत्रपौत्रदाय । आत्मनाथाय । तिर्थनाथाय । सप्त(प्ति)नाथाय । सदाशिवाय नमः । १००८ इति श्रीदक्षिणामूर्तिसहस्रनामावलिः समाप्ता । Proofread by Sneha Sudha snehasudha13 at gmail.com
% Text title            : shrIdakShiNAmUrtisahasranAmAvaliH (2) 1000 names
% File name             : dakShiNAmUrtisahasranAmAmAvalI2.itx
% itxtitle              : dakShiNAmUrtisahasranAmAvaliH 2 (AdidevAya)
% engtitle              : Shri DakshinamurtisahasranAmAvaliH 2
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Sneha Sudha snehasudha13 at gmail.com
% Description-comments  : See corresponding sahasranAmastotra
% Source                : Shri AtmanAtha Stuti Manjari, Mahaperiaval Trust
% Indexextra            : (Scan)
% Latest update         : July 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org