श्रीदक्षिणामूर्त्यष्टकम्

श्रीदक्षिणामूर्त्यष्टकम्

श्रीव्यास उवाचः । श्रीमद्गुरो निखिलवेदशिरोनिगूढ ब्रह्मात्मबोध सुखसान्द्रतनो महात्मन् । श्रीकान्तवाक्पति मुखाखिलदेवसङ्घ स्वात्मावबोधकपरेश नमो नमस्ते ॥ १॥ सान्निध्यमात्रमुपलभ्यसमस्तमेत- दाभाति यस्य जगदत्र चराचरं च । चिन्मात्रतां निज कराङ्गुलि मुद्रयाय- स्स्वस्यानिशं वदति नाथ नमो नमस्ते ॥ २॥ जीवेश्वराद्यखिलमत्र विकारजातं जातं यतस्स्थतमनन्तसुखे च यस्मिन् । येनोपसंहृतमखण्डचिदेकशक्त्या स्वाभिन्नयैव जगदीश नमो नमस्ते ॥ ३॥ यस्स्वांशजीवसुखदुःखफलोपभोग- हेतोर्वपूंषि विविधानि च भौतिकानि । निर्माय तत्र विशता करणैस्सहन्ते जीवेन साक्ष्यमत एव नमो नमस्ते ॥ ४॥ हृत्पुण्डरीकगतचिन्मणिमात्मरूपम् यस्मिन् समर्पयति योगबलेन विद्वान् । यः पूर्णबोधसुखलक्षण एकरूप आकाशवद्विभुरुमेश नमो नमस्ते ॥ ५॥ यन्मायया हरिहर द्रुहिणा बभूवु- स्सृष्ट्यादिकारिण इमे जगतामधीशाः । यद्विद्ययैव परयात्रहि वश्यमाया स्थैर्यं गता गुरुवरेश नमो नमस्ते ॥ ६॥ स्त्रीपुंनपुंसकसमाह्वयलिङ्गहीनो- ऽप्यास्तेत्रिलिङ्गक उमेशतया य एव । सत्यप्रबोध सुखरूपतया त्वरूप- वत्त्वेन च त्रिजगदीश नमो नमस्ते ॥ ७॥ जीवत्रयं भ्रमति वै यदविद्ययैव संसारचक्र इह दुस्तर दुःखहेतौ । यद्विद्ययैव निजबोधरतं स्ववश्या विद्यञ्च तद्भवति साम्ब नमो नमस्ते ॥ ८॥ इति श्रीगुरुज्ञानवासिष्ठज्ञानकाण्डस्य द्वितीयपादे प्रथमाध्याये श्रीव्यासकृतं श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् । Proofread by Vani V.
% Text title            : Shri Dakshinamurti Ashtakam 3
% File name             : dakShiNAmUrtyaShTakam3.itx
% itxtitle              : dakShiNAmUrtyaShTakam 3 (shrImadguro nikhilavedashironigUDha)
% engtitle              : dakShiNAmUrtyaShTakam 3
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V., NA
% Latest update         : July 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org