देवैः कृतं १० शिवस्तोत्रम्

देवैः कृतं १० शिवस्तोत्रम्

देवा ऊचुः । देवदेव जगद्व्यापिन्परमेश सदाशिव । जगदीश जगन्नाथ सम्प्रसीद जगन्मय ॥ १२॥ सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः । निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः ॥ १३॥ आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः । यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान् ॥ १४॥ तवैव चरणाम्भोजं मुक्तिकामा दृढव्रताः । विसृज्योभयतस्सङ्गं मुनयस्समुपासते ॥ १५॥ त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणं परम् । आनन्दमात्रमव्यग्रमविकारमनात्मकम् ॥ १६॥ विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि । तदपेक्षतयाऽऽत्मेशोऽनपेक्षस्सर्वदा विभुः ॥ १७॥ एकस्त्वमेव सदसद्द्वयमद्वयमेव च । स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि ॥ १६॥ अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः । तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः ॥ १९॥ धन्या वयं महेशान तव दर्शनमात्रतः । दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु ॥ २०॥ त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् । विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः ॥ २१॥ योऽयं ब्रह्मास्ति रजसा विश्वमूर्तिः पितामहः । त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः ॥ २२॥ कालाग्निरुद्रस्तमसा परमात्मा गुणः परः । सदाशिवो महेशानस्सर्वव्यापी महेश्वरः ॥ २३॥ व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च । त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥ २४॥ महादेव परेशान करुणाकर शङ्कर । प्रसीद देवदेवेश प्रसीद पुरुषोत्तम ॥ २५॥ वासांसि सागरास्सप्त दिशश्चैव महाभुजाः । द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः ॥ २६॥ चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो । नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम् ॥ २७॥ कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर । वाचामगोचरोऽसि त्वं मनसा चापि शङ्कर ॥ २८॥ पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये । त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः ॥ २९॥ अनिर्देश्याय नित्याय विद्युज्ज्वालाय रूपिणे । अग्निवर्णाय देवाय शङ्कराय नमो नमः ॥ ३०॥ विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् । रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः ॥ ३१॥ इति शिवपुराणे रुद्रसंहितायां पार्वतीखण्डे एकोनपञ्चाशत्तमाध्यायान्तर्गतं देवैः कृतं शिवस्तोत्रं समाप्तम् । शिवपुराण । रुद्रसंहिता ३ । पार्वतीखण्ड । अध्याय ४९/१२-३१॥ shivapurANa . rudrasaMhitA 3 . pArvatIkhaNDa . adhyAya 49/12-31.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 10 Shiva Stotram
% File name             : devaiHkRRitaM10shivastotram.itx
% itxtitle              : shivastotram (devaiH kRitaM 10 shivapurANAntargatam devadeva jagadvyApinparamesha sadAshiva)
% engtitle              : devaiH kRRitaM 10 shivastotram
% Category              : shiva, shivapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shivapurANa | rudrasaMhitA | pArvatIkhaNDa | adhyAya 49/12-31||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, Hindi 1, 2, 3, 4, 5, Bengali, Thesis, Kalyan 1, 2)
% Latest update         : November 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org