देवैः कृतं १२ शिवस्तोत्रम्

देवैः कृतं १२ शिवस्तोत्रम्

देवा ऊचुः । देवदेव महादेव भक्तानामभयप्रद । नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९॥ अद्भुता ते महादेव महालीला सुखप्रदा । सर्वेषां शङ्कर सतां दीनबन्धो महाप्रभो ॥ ४.१२.३०॥ एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् । आवाहनं न जानीमो गतिं नैव प्रभोऽद्भुताम् ॥ ३१॥ गङ्गासलिलधाराय ह्याधाराय गुणात्मने । नमस्ते त्रिदशेशाय शङ्कराय नमो नमः ॥ ३२॥ वृषाङ्काय महेशाय गणानां पतये नमः । सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३॥ संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः । भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४॥ विसङ्गाय परेशाय शिवाय परमात्मने । निष्प्रपञ्चाय शुद्धाय परमायाव्ययाय च ॥ ३५॥ दण्डहस्ताय कालाय पाशहस्ताय ते नमः । वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६॥ भूतं भव्यं भविष्यच्च स्थावरं जङ्गमं च यत् । तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७॥ पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो । वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८॥ शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः । अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९॥ शिवाय नीलकण्ठाय चिताभस्माङ्गधारिणे । नित्यं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ॥ ४.१२.४०॥ सर्वप्रणतदेहाय संयमप्रणताय च । महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१॥ त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यसे ॥ ४२॥ पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा । ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३॥ अकारस्सर्ववेदानां त्राता भव महेश्वर । त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ॥ ४४॥ महेश्वर महाभाग शुभाशुभनिरीक्षक । आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५॥ रूपकोटिसहस्रेषु रूपकोटिशतेषु ते । अन्तं गन्तुं न शक्ताः स्म देवदेव नमोऽस्तु ते ॥ ४६॥ इति शिवपुराणे रुद्रसंहितायां कुमारखण्डे द्वादशाध्यायान्तर्गतं देवैः कृतं शिवस्तोत्रं समाप्तम् । शिवपुराण । रुद्रसंहिता । कुमारखण्ड । अध्याय १२/२९-४६॥ shivapurANa . rudrasaMhitA . kumArakhaNDa . adhyAya 12/29-46.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 12 Shiva Stotram
% File name             : devaiHkRRitaM12shivastotram.itx
% itxtitle              : shivastotram (devaiH kRitaM 12 shivapurANAntargatam devadeva mahAdeva bhaktAnAmabhayaprada)
% engtitle              : devaiH kRRitaM 12 shivastotram
% Category              : shiva, shivapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : shivapurANa | rudrasaMhitA | kumArakhaNDa | adhyAya 12/29-46||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, Hindi 1, 2, 3, 4, 5, Bengali, Thesis, Kalyan 1, 2)
% Latest update         : November 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org