देवताभिः कृतं शिवस्तोत्रम्

देवताभिः कृतं शिवस्तोत्रम्

देवता ऊचुः । जगाम देवतानीकं गणानां हर्षमुद्वहन् । स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १॥ जयानन्त महादेव कालमूर्ते सनातन । त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ २॥ त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः । त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ ३॥ ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः । महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ ४॥ ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरः । त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः ॥ ५॥ दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः । प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ ६॥ इति कूर्मपुराणे पूर्वभागे षोडशाध्यायान्तर्गतं देवताभिः कृतं शिवस्तोत्रं समाप्तम् । कूर्मपुराणे पूर्वभागे १६/१८६-१९१ Proofread by PSA Easwaran
% Text title            : Devatabhih Kritam Shiva Stotram
% File name             : devatAbhiHkRRitaMshivastotram.itx
% itxtitle              : shivastotram (devatAbhiHkRitaM kUrmapurANAntargatam)
% engtitle              : devatAbhiHkRitaM shivastotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe pUrvabhAge 16/186-191
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org