द्विजकृता शिवस्तुतिः २

द्विजकृता शिवस्तुतिः २

(शिवरहस्यान्तर्गते उग्राख्ये) द्विजः (उवाच) नमस्ते भक्तमन्दार नमस्ते वृषभध्वज । नमस्ते पार्वतीनाथ नमस्ते भस्मभूषण ॥ ३५९॥ नमस्ते प्रमथाधीश नमस्ते चन्द्रशेखर । नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ॥ ३६०॥ नमस्ते व्याघ्रचर्माङ्ग नमस्ते शेषभूषण । नमस्ते मृगहस्ताय नमस्ते शूलपाणये ॥ ३६१॥ नमस्ते कालकालाय नमस्ते त्रिपुरान्तक । नमस्ते पुण्यरूपाय नमस्ते यज्ञरूपिणे ॥ ३६२॥ नमस्ते ज्ञानवृत्ताय नमस्ते वृत्तिरूपिणे । नमस्ते वीरभद्राय भद्ररूपाय ते नमः ॥ ३६३॥ नमस्ते भद्रकाराय नमस्ते भद्रद प्रभो । नमस्ते परमोत्कृष्ट परब्रह्मन्नमोऽस्तु ते ॥ ३६४॥ नमस्ते निर्गुणामेय नमस्ते सुगुण प्रभो । नमस्ते सर्वदेवेश नमस्ते सर्वपालक ॥ ३६५॥ नमस्ते सर्ववन्द्येश नमस्ते सर्वपूजित । नमस्ते गिरिरूपाय नमस्ते वनरूपिणे ॥ ३६६॥ नमस्ते सर्वरूपाय पार्वतीशाय ते नमः । लिङ्गरूप नमस्तेऽस्तु नमस्ते लिङ्गपूजिते ॥ ३६७॥ ॥ इति शिवरहस्यान्तर्गते द्विजकृता शिवस्तुतिः २ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ३५९-३६७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 359-367.. Notes: The Dvijakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ द्विजकृता शिवस्तुत्यन्तर्गते शिवनामावलिः २ that has been derived from this Stuti stutiH can be referred to from the link given below. Proofread by Ruma Dewan
% Text title            : Dvijakrita Shiva Stuti 2
% File name             : dvijakRRitAshivastutiH2.itx
% itxtitle              : shivastutiH dvijakRitA 2 (shivarahasyAntargatA namaste bhaktamandAra namaste vRiShabhadhvaja)
% engtitle              : dvijakRRitA shivastutiH 2
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 359-367|| See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org