द्विजप्रोक्तं शिवार्चनोपदेशम् २

द्विजप्रोक्तं शिवार्चनोपदेशम् २

(शिवरहस्यान्तर्गते उग्राख्ये) स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यः कालकालः सर्वज्ञः सर्ववन्द्यो महेश्वरः ॥ ४१९॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । येनेदं सृष्टमखिलं जगत्स्थावरजङ्गमम् ॥ ४२०॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । येन सम्पाल्यते नित्यं सर्वमेतच्चराचरम् ॥ ४२१॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । येनेदं विश्वमखिलं भस्मसात्क्रियते क्षणात् ॥ ४२२॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यः पूर्णः सच्चिदानन्दः सर्वव्यापी विभुः प्रभुः ॥ ४२३॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यो निर्गुणोऽपि सगुणः परमानन्दविग्रहः ॥ ४२४॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यन्नामश्रवणादेव भुक्तिर्मुक्तिश्च जायते ॥ ४२५॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यत्कथा श्रवणात्सद्यो दग्धाः संसारवासनाः ॥ ४२६॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यमर्चयन्ति मुनयो हृत्पङ्कजनिवासिनम् ॥ ४२७॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यदर्चनेन सर्वैश्च गाणपत्यमवाप्यते ॥ ४२८॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यद्वामाङ्गादभूद्विष्णुर्दक्षिणाङ्गात्प्रजापतिः ॥ ४२९॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यमाहुर्निष्कलं शान्तं निरवद्यं निरञ्जनम् ॥ ४३०॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यमाहुः पुरुषं शान्तं नीलग्रीवं पिनाकिनम् ॥ ४३१॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यमाहुः श्रीविरूपाक्षमुमादेहार्धधारिणम् ॥ ४३२॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यमाहुः करुणासिन्धुं भक्तबन्धुमुमापतिम् ॥ ४३३॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः । यं विदित्वाऽमृतीभूय न पुनर्गर्भभाङ्नरः ॥ ४३४॥ स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ॥ ४३५॥ ॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ४१९-४३५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 419-435.. Notes: The Dvija द्विजः delivers Upadeśa उपदेश about essentiality of worshiping Maheśvara Śiva महेश्वर शिव. Proofread by Ruma Dewan
% Text title            : Dvijaproktam Shivarchanopadesham 2
% File name             : dvijaproktaMshivArchanopadesham2.itx
% itxtitle              : shivArchanopadesham 2 dvijaproktaM (shivarahasyAntargatam sa sarvadA pUjanIyo devadevottamaH shivaH)
% engtitle              : dvijaproktaM shivArchanopadesham 2
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 419-435||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org