गीतशङ्करम्

गीतशङ्करम्

(अनन्तनारायणनामधेयपञ्चरत्नकविकृतम्) श्रीः । श्रीगणेशाय नमः । प्रारीप्सितस्य ग्रन्थस्य निर्विघ्नेन समाप्तये । मङ्गलायतनं शम्भुं वन्दे वागीश्वरं हरिम् ॥ १॥

॥ १. माळविरागेण गीयते ॥

शमित जगत्रितये त्वयि मायालीना गर्भगता खिल जगदतिदीना । निर्मलनिगमवेद्य जय देव विभो ॥ १ त्वयि सति सृष्टिपरे भगवति सा माया विक्षिपतीश जगत्त्रय काया । (निर्मल) २ प्रविशति वेदनिधे भवति जगत्यधुना । चेतनता यदि भवता विभुना ॥ (निर्मल) ३ मायिक वपुषि शुभे विशसि यदीश्वरता । कलुषित वपुषि तु ते मानुषता ॥ (निर्मल) ४ तिर्यक् जन्तु कुले जीवतामुपयासि तटिदिव जलदे लीनतां यासि ॥ (निर्मल) ५ विधिमुख विबुधगणे तव महिमा । बहुधा त्वयि सति निवसति लसति च वसुधा ॥ (निर्मल) ६ जगति तु भेदमितेतरतमता । विशदातनुते तां सा विभिदापशदा ॥ (निर्मल) ७ पावय परमकवे पञ्चरत्नवचनम् । मणिमिव विमलं कनकं काचम् ॥ ८ निर्मल निगमागमवेद्य जयजय देव विभो । जगज्जन्मादिकार्यस्य कारणं वस्तु शाश्वतम् । सङ्कीर्त्य सगुणं रूपं तस्यैव प्रतिपाधते ॥

॥ २. भैरवीरागेण गीयते ॥

दनुकुलमानविभञ्जन बुधरञ्जन । जगदानन्दन भानजयजगदेकविभो ॥ १ चिन्तामणिकृत मण्डन पुरखण्डन । प्रणतजनोन्नतिदान ॥ (जय) २ चन्द्रकलाधर शङ्करऽभयङ्कर । नयनानलहतमार ॥ (जय) ३ शशधर दिनकर लोचन भवमोचन । भक्तजनोदितगान ॥ (जय) ४ कमलभवनुतपदकमलकलित । सकलशारदनीरदधवल ॥ (जय) ५ गिरिजाकुच गिरिचन्दन ! गुहनन्दजनताराधितचरण ॥ (जय) ६ भूरिभुजङ्गमभूषण गतदूषण । अगणितमुक्ताभरण ॥ (जय) ७ पञ्चरत्नवचवचन गेय उचित देय । मुनिजनमानसधेय ॥ (जयजगदेकविभो) ८ पाणिग्रहण माङ्गल्यं प्रस्तुत्य शिवयोर्द्वयोः । भाविकार्याय मन्दन प्रादुर्भावः प्रसज्यते ॥ अकालकृत सन्नाहमाकलय्य मनोभवम् । चिन्तयन्परमात्मानं प्राहेदं नन्दिकेश्वरः ॥

॥ ३. वसन्तरागेण गीयते ॥

अविहित दोहल मृदुल मनोहर सुरभिळबहुल तमाले । द्विजकुल कलकलमिलितशुकारवपूरितबहुविध साले ॥ स्मरमवलोकय समयोयन्ते । सहचरधर्मा बहवो विपि मने तेन विना न वलन्ते ॥ १ मधुकरकलरवमिलन झरीकृत कूजितकोकिल जाले । कुरवककुसुमपरागकरंवितमलयसमीरणबाले ॥ (स्मरमव) २ विकसित कैतकदलमिषसुमशरतर्जन पथिक समाजे । द्रुत कनकाकृति कुड्मलसन्ततिगुछनिरन्तर राजे ॥ (स्मरभव) ३ ललित रसाल विशाल सुमङ्कुर जालमनोभवबाणे । सङ्कुचदम्बुजनिकरनिशानकवर्तुलदलमिषशाणे ॥ (स्मरभव) ४ अविरतविसृमर सौरभ मेदुरमल्लिमतल्लि विकाशे ! मुक्ताफलनिभ मुकुल विराजित वासन्तीकृत वाले ॥ (स्मरभव) ५ शुकतुण्डाकृति सुमनो भासित किंशुकपाटलिताशे । कुङ्कुम सुमर सयोजितसितपटशोणाशोकहुताशे ॥ (स्मरभव) ६ विविधविहङ्गमपक्षविधूनन जनितपरागपयोदे । अनवसरागत मनसिज सहचर सौरभसमय विनोदे ॥ (स्मरभव) ७ प्रसवाकर वनवर्णन परपद पञ्चरत्न कविर्गीयते । तव करूणाकर हिमगिरिदुहितुश्चन्द्र कलाकरशीते ॥ ८ स्मरमवलोकय समयोयन्ते सहचर धर्मा बहवो विपिने तेन विना न वलन्ते ॥

॥ ४. रामक्रियारागेण गीयते ॥

मलयानिल रथकीरतुरङ्गमकूजितकोकिलशाली । मधुकरसज्जितपुष्यशरासनयोजितसुमनोमाली ॥ मदनो रतिमवलोकयते । रतिरपि मदनमवलोकयते ॥ १ भुवन विमोहन परागपिञ्चरशरपूर्णेषुधि धारी । नानामणिगणविचित्र कोमलमुक्ताफलमय हारी ॥ (मदनो) २ रतिमुखसराञ्जचुम्बन लोलुपचित्ततया यतमानम् । मोहवशेन मुहुर्मुहुरुन्मदमङ्गजमद्भुतगानम् ॥ (मदनी) ३ पथिशुकमधुकरमुखरमनोहरललितरसालविशाले । पथिकवधूजनभावविदारणकुसुमशरावृतशाले ॥ (मदनो) ४ अभिमुखरतिकुचकलशयुगोपरिविलिखन्पत्रगमाङ्ते । नीलोत्पल नवमल्लीपङ्कजचूताशोकवनान्ते ॥ (मदनो) ५ कठिनस्तनभरजघनोदञ्चित पुलकालङ्कृतकाया । पथि परिरभ्य विहृष्य पुनः परिहासरुचिश्रितमाया ॥ (मदनो) ६ हरिहर विधिमुख निखिल सुरासुरमानस भेदनकारी । धृततूणीरशरासनमाधवमग्रेकृत्य विहारी ॥ (मदनो) ७ पञ्चरत्नकविकल्पितमन्मथयानकथामृतपानम् । भवतु भवानीपशुपतिघटनासाधानमधिगतगानम् ॥ ८ मदनो रतिमवलोकयते रतिरपि मदनमवलोकयते । शुश्रूषया तोषयन्ती शङ्करं तपसि स्थितम् । गृहं गतापि सा गौरी मनस्सम्बोध्य भाषते ॥

॥ ५. देवगान्धारिरागः ॥

शम्बरवैरिविनाभवनोदितनयनहुताशनफालम् । भौतिकसम्प्लवसमयसमुज्वलदायसभावित फालम् ॥ १ ध्याने रतमिव हरमविकारम् । स्मर मम मानसशमितविकारम् ॥ १ सरसिजकेसरसोदरभासुरसान्द्रजटाभरकान्तम् । अम्बुजकैरवबन्धुविलोचनमद्वयमनिशं भान्तम् ॥ (ध्याने) २ शङ्खस्फटिक शशाङ्क सुधारस दुग्ध समाकृति भागम् । निटिलनिशाकरसमभागोपरिकल्पिततत्पर भागम् ॥ (ध्याने) ३ समयविजृम्भितकुवलयदलचयशोभाजित्वरवामम् । अनवसरागतपिकशुकमलयसमीरणसंहृतकामम् ॥ (ध्याने) ४ मुनितनयावन समयोदञ्चितपादतलाहतकालम् । अभिचरणाध्वरहुतवह सम्भवघोरारवमृगपालम् ॥ (ध्याने) ५ चिन्मुद्राजपमालालङ्कृतकरयुगल घृतपाशम् । मकुटतटस्फुरदिन्दुशकलगलदमृतासेचनकासम् ॥ (ध्याने) ६ मदनमनोहरवदनसरोरुहञ्चितशशधरबिम्बम् । कुन्दप्रतिभटदन्तद्वितियुगदन्तच्छदजित बिम्बम् ॥ (ध्याने) ७ पञ्चरत्नकविकल्पितगुणगण चिन्तामणिमयमाला । शमयतु दुरितं कलयतु कामं कलुषितकल्पकसाला ॥ ८ ध्याने रतमिव हरमविकारम् । स्मरसममानस शमितविकारम् ॥

॥ ६. काम्ब्दिरागेण गीयते ॥

सञ्जातपाणिग्रहणं शङ्करं शशिभूषणम् । उदासितारं मन्वाना भवानी प्राह तां सखीम् ॥ अथ सविधागमतत्परयाहितचिन्तासन्ततिजालम् । मदनोज्जीवन कोमलयालघुपादतलाहतकालम् ॥ मन्दाक्षोदयविनम्रया परिपश्यन्तं पराभावम् । परिकर परिजनजनितभियाबुधसंसारद्रुमदावम् ॥ (रतये) २ कथयामपि केलिगृहं गतमुनि भावित चिन्मयकायम् । पर्यङ्कस्थलसङ्कतया न तु शमितविकारममायम् ॥ (रतये) ३ शय्यनीयोपरि विलग्नयाखिल जगतां कारणमेकम् । अर्धाङ्गीकृत शरीरयात्मनि विश्वोत्पादनिसेकम् ॥ (रतये) ४ विविधविमोहनरञ्जनया परिकल्पितभेद विकारम् । कामकलारचनोत्सुकयानिटिलेक्षणनिर्जितमारम् ॥ (रतये) ५ कुसुमपरिष्कृतकुन्तलया ननु भुवनभयङ्करवेषम् । विविधमनोरथकातरया निजवपुषा निर्जितशेषम् ॥ (रतये) ६ नील वलाहकमेचकया चिरनिस्तोयाम्बुदभासम् । रतिरणितोज्वलमेखलया सुरपुरदहनोचितहासम् ॥ (रतये) ७ परिणतमनुतनुभावित यादिम पञ्चरत्नमुखभातम् । हिममयकुलगिरिकन्यकया भुवि कृतिनामस्त्वदातम् ॥ ८ रतये जनितमदन शरीरं कथय कथां सखि रहसि मया सह रमयसि तादृशशीलम् ॥

॥ ७. भूपालरागेण गीयते ॥

दृश्यमानस्य जगतो मिथ्यात्वप्रतिपत्तये । श्रुत्यर्थं गेयरूपेण विशदी कुरुते कविः ॥ दृश्यरूपमिदं त्वयीश्वर कल्पितं कलयामि । सत्य चिद्वनमद्वयं तव रूपमित्यपि यामि ॥ शिवशिवेतरतया कथमिदं कलयेहम् । शिवशिवशिवेतरतया ॥ (शिवशिव) १ कल्पितं जगद्तदद्वयशुक्तिरूप्यवदेव । सत्वहीनतया पृथड्न तथा विभाति स देव ॥ (शिवशिव) २ एकमेव सदन्तरं नहि नान्तरत्वयि भाति । तेन मायिकमेतदीश्वर भानमेव पुनाति ॥ (शिवशिव) ३ यस्य चात्मतया विभासि न तस्य साक्ष्यपदेश । तस्य साक्षितया विभासि जगत्त्रयं परमेश ॥ (शिवशिव) ४ आत्मतत्वमर्तृरूपमवैति सम्प्रति योऽपि । मुक्तरूपतया तदा सुखरूप एव स कोऽपि ॥ (शिवशिव) ५ तस्य विश्वमिदं विभाति पृथक्तयात्मनि नैव ! सद्विलक्षणता यथास्य तथा सतोऽपि तथैव ॥ (शिवशिव) ६ व्यावहारिकसत्यतास्ति न सास्त्यसत्यत एव । व्योम नीरज तुच्छ ते वनतुच्छताऽत्र तु देव ॥ (शिवशिव) ७ पञ्चरत्न कवीश्वरेण सुनिर्मितं सुनयेन । गेयमभ्यसनीयमेव मुमुक्षुभिः प्रणयेन ॥ ८ शिवशिव शिवेतरतया कथमिदं कलयेहम् । शिवशिव शिवेतरतया ॥ गङ्गातटान्तविपिनवटमूलनिवासिनम् । ध्याने नरहितं शम्भुमाह गौरी दशां सखी ॥

॥ ८. सौराष्ट्ररागेण गीयते ॥

मण्डनमनुतनुनन्दति न सखी गणयति विधुमपि भानुम् । निन्दति कमलं चन्दनमपि सा पश्यति खदिरकृशानुम् ॥ विरहकृशा भवदीया भव विरहकृशा भव दीया । मानदमदनजतापभियादिव तावकपदगमनीया !! १ विरहदवानल कवलितमानसमध्यगतं मम कान्तम् । मोचय कथमपि मामिति कथयति सैषालपति नितान्तम् ॥ (विरह) २ नवनलिनीदल विरचित शयनं हिमजलसिक्त सकाशम् । विलुलितमनसा तनुते वपुषा भस्मीभूतपलाशम् ॥ (विरह) ३ मलयजपवनं कलयति गिरिजा विसरन्मुर्मुरजालम् । वपुरतिभरमिव वहति सतापं विदलित मौक्तिकमालम् ॥ (विरह) ४ अञ्जनकलुषित नयनजलं बहु मुञ्चति मुहुरुरुतापम् । कुचकलशोपरि निपतित मास्रम्पदमुपयाति दुरापम् ॥ (विरह) ५ अतिमदनाकृति वपुरपरं तव भावनयैव निकामम् । धुरि परिकल्प्य सदातनपूजां कुरते साकिल कमम् ॥ (विरह) ६ मङ्गलदायां मनसिजजनितं क्षिप्रमपाकुरु खेदम् । कुसुमवितानित शयनतलोपरि जनयन् बहुरतिभेदम् ॥ (विरह) ७ दारिद्र्या नलजनितभयं भुवि पुंसां यदि शमनीयम् । पञ्चरत्न कविफणितमिदं भव भक्तधनं पठनीयम् ॥ ८ विरहकृशा भवदीया भवविरह कृशाभवदीया । मानद मदनज तापभयादिव तावकपदगमनीया ॥

॥ ९. देशाक्षिरागेण गीयते ॥

जननीहृदयं ज्ञात्वा चिन्तयानमिवस्थितम् । धैर्यमालं सा गौरी शङ्करं समभाषत ॥ अपनयविषधरमणिमयहारम् । जीवय कथमपि मारितमारम् । किं तया तव शङ्कर चिन्तया ॥ १ त्यज कनकाह्वय कुसुम वितानम् । विविध्न्मादनपित्तनिदानम् । (किं तया) २ परिहरभिक्षाटनमतिघोरम् । गौरवलज्जां बहुमति घोरम् ॥ (किं तया) ३ रुधिरचषककृतनारकपालम् । विसृज दहनमयमायसफालम् ॥ (किं तया) ४ करटित्वंङमयगजपरि धानम् । मुच विलोपय दिक् परिधानम् ॥ (किं तया) ५ अस्थि सृक्परिकर्मित फालम् । सम्मृज्योन्नय शशधरबालम् ॥ (किं तया) ६ भजसि यदीश शुभप्रदरूपम् । फलति मनोरथतरुरनुरूपम् ॥ (किं तया) ७ पञ्चरत्नकविवरमुखजातम् । गिरिजागीतामृतमवदातम् ॥ ८ किं तया तव शङ्कर चिन्तया ॥

॥ १०. श्री रागेण गीयते ॥

संसार सागरे मन्नान्प्राकृतान् बिबुधानपि । समीक्ष्य कारुण्यवान्मुनिः कश्चिदभाषत ॥ कुसुमविताने कनकविमाने जगदवनाय वसन्तम् । विरचितवेषं तनुजितशेषं जनता भजत भवन्तम् ॥ १ शिवशैलेशो धृतभुजगेशो धर्नताटवनवासी । अमरतटिन्या अनुजभवान्या देव्या वसति विलासी ॥ शिवशैलेशो धृतभुजगेशो ॥ बहुमतमदने विहरति सदने जनयन्परिजनमोदम् । अपगतखेदं मुखरितवेदं पश्यत विविध विनोदम् ॥ (शिवशैले) २ अविरततानं समुदितगानं पश्यति नृत्तमुदारम् । प्रणमत मुदितं गणयति सहितं प्रशमितचित्तविकारम् ॥ (शिवशैले) ३ बहुमणि मायां कनकसभायां नटनं कलयति सायम् । धरणी विबुधा मुदिता बहुधा ध्यायत चिन्मयकायम् ॥ (शिवशैले) ४ निबिडितकीरे घटनातीरे सान्द्रतराखिलसारे । पालितमोदं बाणविनोदं पश्यन् हृष्यति काले ॥ (शिवशैले) ५ मञ्जुलगाने मङ्गलयाने मदयति मनुज समाजम् । दलयति तोदं जनयति मोदं भजनीयाकृतिभाजम् ॥ (शिवशैले) ६ अनुदिततपने मृदुतरपवने धाम निवसति सलीलम् । अविदितपादं प्रतिहतवादं भावय तादृश शीलम् ॥ (शिवशैले) ७ प्रकटितसेवं प्रमुदितदेवं पञ्चरत्न कविगीतम् । पातक भीतैर्भावविशुध्यै पठनीयं भवगीतम् ॥ ८ शिवशैलेशो धृतभुजगेशो धटनातटवनवासी । अमरतटिन्या अनुजभवान्या देव्या वसति विलासी ॥ शिवशैलेशो धृतभुजगेशो ॥ १

॥ ११. मलहरिरागेण गीयते ॥

स्वाधीनपतिका साध्वी धीरा रहसि लालिता । परिष्कृतं द्रष्टुकामा पार्वती पतिमब्रवीत् ॥ कलय मृदलदलदाम परिष्कृत निटिलतलोपरिभागं शशधर शकल समुज्वलदुद्घण मणिमकुटोदितरागं पाहि मानद सोमशेखर मा भज भूषण दोषम् । यानि विभूषण भावगतान्यपि परिहर तानि सतोषम् ॥ १ उज्वल नवनव मणिगण विलसित कुण्डल मण्डितगण्डं तवमुखममलं विलसितनयनं नवमिव चन्द्रमखण्डम् ॥ (पाहिमा)२ कम्बु सहोदर कण्ठ समुज्वल काञ्चनमय सरजालम् । विलुठतु नाभेरुपरिमनोभव डोलेवोचितकालम् ॥ (पाहिमा) ३ उडुगण परिवृत हिमकर बिम्बमिवोपरि विनिहितनीलम् । विलसतु जठरे तवमणिपतगं मदनतुरङ्गगमकीलम् ॥ (पाहिमा) ४ बहुलतरलतरहारलताहृदि तारावलिरिव केशे । भुजयुगलोपरि कनकमये तव केयूरे ज्वलिताशे ॥ (पाहिमा)५ कटितट सुघटित सारसनावृतकमनीयाम्बरवीतम् । विरचय पदकमलोपरि हंसकमञ्जुलशिञ्जितगीतम् ॥ (पाहिमा)६ मरतकमणिशकलाञ्चित कङ्कण धलधलरोचिरूदारम् । विरचय करकमलद्वयमपि ते भक्तजनाभयपारम् ॥ (पाहिमा)७ पञ्चरत्नकविचित्तविकासजरूद्राणीपतिवेषम् । करगत बदरीफलमिव सुकृतं चिन्तयतामविशेषम् ॥ ८ पाहि मानद सोमशेखर मा भज भूषणदोषम् । यानि विभूषण भावगतान्यपि परिहर तानि सतोषम् ॥

॥ १२. शङ्कराभरण रागेण गीयते ॥

योगमास्थाय तिष्टन्तं शङ्करं लोकशङ्करम् । प्राप्य गौरी सखी प्राह तदवस्थामिमां क्रमात् ॥ ध्यायति सीदति विलपति विततम् । गायति तव गुणगणमपि सततम् ॥ देवगृहे मुह्यति गौरी तापमिता ॥ १ मुञ्चति नयनजले मुहुः विमलम् । सिञ्चति मुहुरुरु कञ्चुकपटलम् ॥ (देव) २ नालीकं न तु पश्यति बाला नालीरपि सा दृष्टरसाला ॥ (देव) ३ भूतावेशवशेन निषण्णा । यदनधविलिखितकुरतिविषण्णा ॥ (देव) ४ क्रीडाव्याजविमुक्ताहारान् । तुलनापरिहत मुक्ताहारा ॥ (देव) ५ आतपतापिततनुमतिशेते । तुहिन शिलामयफलके सेते ॥ (देव) ६ रोदिति लीला कलहविलापा । छादितमदनविलासजतापा ॥ (देव) ७ पञ्चरत्नकविकल्पितगीतम् । सोमशेखरमुदेस्तु सुगीतम् ॥ ८ देव गृहे शम्भो देव गृहे । मुह्यति गौरी तापमिता ॥

॥ १३. आहरिरागेण गीयते ॥

शिवानुरागजनित सन्तापं गोप्तुमक्षमा । विजने मानसीचिन्तामाह गौरीमनोरथम् ॥ आतपमिषेण यदि तापकरगोपनम् । शीतोपचारकृतिजनितमतिकोपनम् । केन वा गोपयेयं तमिह मनोरथ चिन्तयेयम् ॥ १ हिमसलिलसेकोऽपि मम तपनसाधनम् । मलयजरसस्नपनमपि मानबाधनम् ॥ (केन वा) २ व्यजनपवनोऽपि मम मदनतुरगायते । कुसुममयशयनमपि दहनशकलायते ॥ (केन वा) ३ हारलतिका वपुषि मारपाशायते । शीतकिरणोमि मम तापकिरणायते ॥ (केन वा) ४ नालीकदल कलितकञ्जुलीधारणम् । आलिकरजः पटवदात्ततनुदारणम् ॥ (केन वा) ५ कर्पूरमिश्रजम्बलजलाधिकम् । पश्यामि पानीयमपि तद्धदाधिकम् ॥ (केन वा) ६ शयनमतिशङ्कां हि जनयति हिमाचले । वलनमपि नीहारशीते शिलातले ॥ (केन वा) ७ पञ्चरत्नादिकविजाल्पितरसायनम् । परमशिव सायुज्यगमन सुगमायनम् ॥ ८ केन वागोपयेयं तमिह मनोरथ चिन्तयेदम् ॥

॥ १४. मुखारिरागेण गीयते ॥

कथमपि रतिगेहं प्रापयन्ती मृगाक्षी सरसवचनबाष्पा सादरं भाषमाणाम् । अपि सपदि विदित्वा जातकामानिरेका सविधसहचरी स्वां भाषमाणेति याता ॥ बहुमतमदने हिमगिरिसदने सम्भृतरतिसाधने । कदमपि सविधं गतया विविधं कल्पितकनकासने । रुचिरे गङ्गातटविपिने विहरति पुरारिरूमया ॥ १ शिशिरसमीर निबिडपटीरे चम्पकसुमनोहरे । अविरततानं प्रबलितगानं रसदलिसुमनोभरे ॥ (रूचिरे) २ सुरभिलसलिले विकसत कमले वेतसगहनान्तरे । अविदितभेदं गतरतिखेदं कल्पितकुमुदाकरे ॥ (रूचिरे) ३ प्रकटितकाये परिचितमाये सङ्गतभवनोदरे । पालितगात्रं मीलितनेत्रं विगलति कलहादरे ॥ (रूचिरे) ४ निबिडितकीरे जलनिधितीरे कल्पकसुरभीकृते । परिचितखेलं प्रभुरतिवेलं सारसमुखरीकृते ॥ (रूचिरे) ५ विलुकितचिकुरे करधृतमुकुरे मङ्गलवनिताजने । अपगतकुहनं कचभरनहनं कलयन्कमलानने ॥ (रुचिरे) ६ गतिजितहंसे कलितवतंसे सङ्गमसमयोदरे । रतमपरिमितं तन्वतिमहितं किमिह सपदि गम्यते ॥ (रूचिरे) ७ शङ्करपादे शमितविवादे पञ्चरत्नशोभिते । विलसतु सदयं बुधजनहृदयं पङ्कजभवपूजिते ॥ ८ रुचिरे गङ्गातटविपिने विहरति पुरारिरूमया ॥

॥ १५. वराळिरागेण गीयते ॥

आगलङ्करलाक्रान्तमाकल्पितभुजङ्गमम् । गोकर्णोशं गता प्राह वृहदम्वादशां सखी ॥ गरलमलिनगलजनितभयेन वि सरति याविषवचन नयेन तामव गोकर्णेश्वरहरताभवगोकर्णेश्वर ॥ १ भुजगवलययुत भुजयुगलेन जनितभया विनितगरलेन ॥ (तामव) २ मलयपवनमिषतुषदहनेन । व्यसनमिता तव मुखपवनेन !! (तामव) ३ पिकशुकमुखरवकलरणितेन । लुलितमनाधुरिहितफाणितेन ॥ (तामव) ४ मनसिजशरततिकृतदलनेन । व्याथिततरहृदिरसमिलनेन ॥ (तामव) ५ सुरभिलमलयजरसतपनेन । व्याथिततरातपरिपुलपनेन ॥ (तामव) ६ अनलशकलसमदलशयने । न वितथतमा निशि शशिनयनेन ॥ (तामव) ७ अविरलबहुविधहितकथितेन जनित सुखा भव तव विहतेन । प्रणमत भवमिह शिवचरितेन बृहदम्बासुतविबुधकृतेन ॥ ८ पञ्चरत्नादिमकविरचितेन गोकर्णेश्वरगुणचरितेन ॥ तामव गोकर्णेश्वरहर तामव गोकर्णेश्वर ॥

॥ १६. देशराटिरागेण गीयते ॥

कामारिणा भगवता प्रेषिता चन्द्रमौलिना । मानेन चिरं सा गौरी जगौ हरदशां सखीम् ॥ गलित मणिमयमालो मदनमनुसन्धाय । कलितजलजशकलो विरह दमनशमनाय ॥ तव विगमे पुरवैरी बत सीदति बाले ॥ वलति जलदसमीरे मदनदहनभवाय । दहति शशिकरनिकरे स्वसखीविजयकरणाय ॥ (तव) १ पतति सविधयतीरे भजगनिलशिमनाय । गलति यशिरसमीरे कुसुमविशिखविशिखाय ॥ (तव) २ रसति विपिनमयूरे विरहिजनविमोहाय । नदति जलधर विवरे मदनोज्जीवनाय ॥ (तव) ३ मिलति मदन सहाये कथिते सम्प्रति तेन ! सपदि मनसिजविजये पञ्चरत्नविबुधेन ॥ तव विगमे पुरवैरि बत सीदति बाले ।

॥ १७. केदारगौळरागेण गीयते ॥

विहरति पुररिपुरिहमदनवने । किमिति विषीदति सखि वद भवने । शङ्करे कुरु सखि भावमुमे ॥ १ अनुदिनमनुसररहसि वसन्तम् । तव मुखकमलमधूनि पिबन्तम् ॥ (शङ्करे) २ शशधरलेखालङ्कृतमकुटम् । निजतनुशोभारजितनिकटम् ॥ (शङ्करें) ३ विकसितसरसिजसुन्दर वदनम् । रतिमकरध्वजमङ्गलसदनम् ॥ (शङ्करे) ४ येन हितामृतसितं त्यज विफलम् । इह सखि मा कुरु यौवनमफलम् ॥ (शङ्करे) ५ लज्जामानौ कथमपि वारय । मेना मानसरथमपि पूरय ॥ (शङ्करे) ६ भुङ्क्ष्व तपः फलमधुनोपनतम् । मङ्गलभाजनवपुषावनतम् ॥ (शङ्क)७ पञ्चरत्नकविभाषितगानम् । पार्वतीपति मुदे रसपानम् ॥ ८ शङ्करे कुरु सखि भावमुमे ॥

॥ १८. मुखारिरागेण गीयते ॥

मानेन विरहं प्राप्य कोपेन कलुषीकृताम् । गिरिजामुचितैर्वाक्यैर्मानयन्प्राह शङ्करः ॥ नयननलिनेन यदि पश्यसि जनप्रिये व्यपनयतु दुरितमतिदूरम् । कनकमयमन्दिरे कमलदलसुन्दरे स तु पिबतु विषयसुखपूरम् ॥ वामलीले शिवे वामलीले त्यज सुहृदि रोषमपदोषम् । विषमशरपातकी विदलयति मानसं काममयि पूरय सतोषम् ॥ १ खेदयसि मानकरणेन यदि मामये तावकसुखाय पतनीयम् । विरहविषमरमरस्त्वमियमबलाजनस्तदिदमनुचिन्त्य करणीयम् ॥ (वाम) २ श्रमजलधिसाधनं रतिविरहकारणं परिहर मुधा मनसि मानम् । यदि वदसि केवलं मम हृदयमोहनं प्रभवामि तव सुखनिदानम् ॥(वाम) ३ मुखकमलमण्डनं तनुजडिमखण्डनं शिशिरसमयोदयस्वेदम् । खदिररससादितं कर्पूरभावितं ताम्बूलमाद्रियस्वेदम् ॥ (वाम) ४ अपि जघन मण्डलं मणि रशनयाचितं विरचय निनादरमणीयम् । कुड्मलान्तरे नवरत्नमालिका रोचयतु कान्तिकमनीयम् ॥ (वाम) ५ उरसि मम वासिनी शिति नलिनभासुरे शोभया मम खिलशरीरम् । पदकमलयोरुपरि मञ्जीरसिञ्जितं श्रुतिपदं कलय मम धीरम् ॥ (वाम) ६ अयि जधनमण्डलं मणिरशनयाचितं विरचय निनादरमणीयम् । कुचघनान्तरे नवरत्नमालिका रोचयतु कान्तिकमनीयम् ॥ (वाम) ७ नहि कलहकालोयमबले रति प्रिये मा कृथा वितथमिह कालम् । कमलदल निर्मितं कामुक मनोहरं शयनमवलोकय विशालम् । हरमुखसमीरितं हिमगिरि सुताहितं पञ्चरत्नादिकविगीतं रतिकलह भञ्जनं श्रुति शिखर बन्धुरं श्रोतव्यमेतदविगीतम् ॥ ८ वामलीले शिवे वामलीले त्यज सुहृदिरोषमपदोषं विषमशरपातकी विदलयचि मानसं कामयायि पूरय सतोषम् ॥

॥ १९. सारङ्गभैरवी रागेण गीयते ॥

भर्तुस्समाराधनमन्तरेण भावो नहि स्यादिति निश्चयेपि । सञ्जातमन्दाक्षतया विहस्तां तां बोधयामास सखी क्रमेण ॥ अनुदिनमरूण कराङ्कुरजृम्भित कुसुमशरासन बाणम् । आहार पूजय हरपदमिचिरादविदिततरपरिमाणम् ॥ स्निग्धे पुरमथनं परिवृढमनुनय बाले ॥ १ पङ्कजभवनव पङ्कजलोचन भावनयापि दुरापम् । शङ्करचरणजुषामपि विदुषां परिहतमानसतापम् ॥ (स्निग्धे) २ शोभनपूर्वकगोमयगोमुख रङ्गलताभिरुपेतम् । कुरु कल्याण निदानमिहाश्रमसम्मामोदेन समेतम् ॥ (स्निग्धे) ३ चेलाजिनकुशकल्पित मासनमास्तीर्योदक पात्रम् । आनीयान्तिक मधिवस शम्भोरानम्भ्यानत गात्रम् । (स्निग्धे) ४ कुङ्कुमचन्दनधनसारेक्षुरसादिरसायनजातम् । सम्पाद्योन्नत वेदितलोपरि हरमाराधय भातम् ॥ (स्निग्धे)५ मोचाकेररसालकपित्थफलादि निवेदय कामम् । दीपाधन तोषित मयि कुरु पश्चाद्धापय कामम् ॥ (स्निग्धे) ६ शम्भो शङ्कर शशधर शेखर साम्ब शर्व भवमोचन । भक्तजनप्रिय परमदयालो पाहि पद्मनिभलोचन । (स्निग्धे)७ इचि सखि कथितं गिरिजाचरितं पञ्चरत्न कविगीतम् । योऽसौ गायति सायं प्रातर्दुरितं तरति परीतम् ॥ स्निग्धे पुरमथनं परिवृढमनुनय बाले ॥ ८

॥ २०. मध्यमावति ग्ण गीयते ॥

त्यक्तातापसवेषमादिमरसं प्राप्ता जगन्मोहिनी श‍ृङ्गारादिरसायनं त्रिजगतामानन्दसन्दापिनम् । मन्दारप्रभवप्रसूनकलिकासौरम्भसान्द्रीकृतं गौरीशङ्करमेव केलिसदने सानन्दमैक्षिष्टतम् ॥ गौरीमुख सरसीरुह दर्शन हर्षितमानसहंसम् । तुहिनाचलमिव भुवन विमोहन शशदर शकलवतंसम् । सादरमैक्षत सा करुणाकरमानन्दोज्वलहासम् ॥ १ नयनमनोहरवदन निशाकरवञ्चित हिमकरबिम्बम् । चुम्बनलोलुप चञ्चलपुटयुग दन्तवसनमिषबिम्बम् ॥ (हरमे) २ सुरभिसरोरुहमृदुलदलोपमनयनममानमसङ्गम् । क्षीराम्भोनिधिवेलातटमिव मुक्ताफलकुल सङ्गम् ॥ (हरमे) ३ कोमलमणिगणघटित मनोरम कुण्डलमण्डित गण्डम् । चिन्तामणिमिव चिन्तित फलदम भङ्गुरसच्चिदखण्डम् ॥ (हरमे) ४ अम्बुद कोकिलषट्चरण स्वनमङ्गीकृत्य वसन्तम् । शम्बरवैरि समागम कारणमप्पादृत्य वसन्तम् ॥ (हरमे) ५ मृगमद चन्दन सुरभिल कन्धरमतिधवलं भगवन्तम् । नवमदनोचित विहरण साधन शयनीये प्रभवन्तम् ॥ (हरमे)६ वेधो हरिमुख विबुध मनोरथ कल्पककल्पक कन्दम् । साकूतस्मित लीला वेक्षणमाला युक्तममन्दम् ॥ (हरमे) ७ सूत्रे मणिमिव गुम्भितममलं पञ्चरत्न कविबन्धम् । पश्यत विबुधा भक् दमनिशं गिरिजाकरुणागन्धम् । ८ हर मे वर संवरमचिरद्विति भासं सादरमैक्षत सा करुणाकरमानन्दोज्वलहासम् ॥

॥ २१. देशराटिरागेण गीयते ॥

चूडामणीकृत शशाङ्क कलासमुद्यज्ज्योत्स्नावितानबहलीकृतचन्द्रपादैः । उद्दीपिते रहसि केलिगृहे निविष्टं दृष्ट्वा हरं हरसखीमियमित्युवाच ॥ कञ्जदल पिञ्चरित कामभवने इह विहर रहसि नवकुन्दरदने । सपदि बाले मङ्गलनिदानं सखि पुरारिं रञ्जय पुरेव ॥ १ परिलग्ननवरत्नमञ्चफलके । इह विहर परमशिवभोगरसिके । (सपदि) २ शशिशकलममृदुपवनजात मदने । इह विहर कुसुमशरणबाणनयने ॥ (सपदि) ३ कमलवनगन्धवह सुमनोहरे । इह विहर विषमशरकातरतरे ॥ (सपदि) ४ सुरभिभवकुसुमशरपोषितरमे । इह विहर विनवमदनसाधकतमे ॥ (सपदि) ५ अतिधवलमृदुलतरशयनोदरे । इह विहर विविधरतिभेद चतुरे (सपदि) ६ कन्दलित कोरकितचम्पकवने । इह विहर कुटिलतरकुन्तलगणे ॥ (सपदि) ७ पञ्चरत्नादिकवि वर्णितहरे इह विहर मदनबहुमानसमरे ॥ ८ सपदि बाले मङ्गलनिदानम् । सखि पुरारिं रञ्जय पुरेव ॥

॥ २२. नाथनामक्रियारागेण गीयते ॥

मानेन विरहं प्राप्य सीदमानां मनास्विनी । शङ्करः प्रणयादाह गिरिजामनुरञ्जयन् ॥ कुसुमवितानितशयनमलङ्कुरु सुनिहितपदासविलासम् । तव पदपद्म सपन सरोरुहमिदमुपयात्वविकासम् ॥ इह सविधे निवसन्तं भवमवलोकय बाले ॥ १ अनिलगलित सुमलक भरं तव दृढनहनं कलयेहम् । निटिलतले तव मृगमदतिलकं मलयजगन्धि च देहम् ॥ (इह)२ परिहर विरहदमशुभकरं तव विफलममुं हृदि मानम् । श्रुतिसुखदन्तव मुखकमलोदितमयि दयिते कुरु गानम् ॥ (इह)३ कुचकलशोपरि पत्रलतामयि विलिखाभ्यपनयचोलम् । अनुभवदयिते सहचर सविधे खेलनमजुनवडोलम् ॥ (इह) ४ लम्बितपदयुगले तव कामिनि योजितयावकसारम् । अम्बरमसितद्युतिरिव लम्भय मामवलम्बितहारम् ॥ (इह) ५ मामयि मधुरं तावकमधुरं पायय पय इव बालम् । वपुरिदमबले कबलयवपुषा शाखयवार्जुनशालम् ॥ (इह) ६ अयि रशनागुण मुदितरवं कुरु नानासिञ्जित भेदम् । विहर यथारुचि विगताभयास्मसञ्जातं त्यज खेदम् ॥ (इह)७ विलुलित चुकुरं तव मुख कमलं श्रमजल कलुषि कपोलं मुहुरभि वाञ्छति ननु मममानसमवलोकितुमतिलोलम् । पञ्चरत्नकविभणितमिदं भवभक्तजनाभयदानं कलयतु गिरिजापतिपरितोषं बहु कल्याणनिदानम् ॥ ८ इह सविधे निवसन्तं भवमवलोकय बाले ॥

॥ २३. मङ्गळकैशिकिरागेण गीयते ॥

रम्यसानुवन्द्देशे शिवशैलस्य कन्दरे । क्रीङन्तं शिवशैलेशं कल्याणी प्राह शङ्करम् ॥ १ दनुजभयङ्कर शङ्कर हर करजेन निजेन भुजान्तरे । नखपदचन्द्रकलां कुरु कुचयुगले गलितान्तरे ॥ गिरिजाजगाविति सुन्दरे शिवशैलसानुकन्धरे ॥ विरचितमण्डन खण्डन तनुजितमन्मथ घटय यथोचित्तम् । शशधरशेखर चन्द्रमसं मकुटेन सुयोजितम् ॥ २ (गिरिजा) मृगमदचन्दन निन्दनकलुषित निटिलतलं तिलकाञ्चितम् । परिहरभीषणभूषणमनुतनु पुरहर तव यदि वाञ्छितम् ॥ ३ (गिरिजा) कुचयुगले च गले च निरन्तर कुङ्कुम चन्दन रोपणम् । कलय विलोलकपोल विचित्रित पत्र विलेखन गोपनम् ॥ (गिरिजा) ४ नित्यनिरञ्जन खञ्जन कोपनलेपनशोभन मञ्जनम् । ननु नय नयने कुवलय सदृशे भुवन विमोहनरञ्जनम् ॥ (गिरिजा) ५ उरसि विरन्तरदन्तुरहार लता परिकर्मित कञ्जुकम् । योजय मोदयलोचन चन्द्रिकया शुकमुत्सुक चञ्चुकम् ॥ (गिरिजा)६ अनुदित दूषण भूषण भूषितमात्मानं तव खेलय । शिवशैलेश महेश मनोहर नित्यं मामपि वेलय ॥ (गिरिजा)७ शिवगिरि विवरे रुचिरे वचनं कल्पाण्या मृदु संहितम् । श्रुतिपथ मधुरं भिदुरं विपदां पञ्चरत्न कवि बृंहितम् ॥ गिरिजाजगाविति सुन्दरे शिवशैलसानुकन्दरे ॥

॥ २४. हिमीरकल्याणिरागेण गीयते ॥

ऋतु समयोचित करण कला पागलित मदनकृत मानसतापा । कामजनितजवा कमनीयरूपा कामजनितजव ॥ विहरति रहसि पुररिपुणा ॥ १ स्मरणाविषयरति विघटितचोला । विहितचरणयुगचलनवडोला । (कामज) २ कुचतटविलसित कोमल हारा । कुसुमनिकरयुत कुन्तलभारा ॥ (कामज) ३ मृगमद सुरभिल कलुष कपोला । पुररिपुणा सह विहरण लोला ॥ (कामज) ४ जन विलम्बितगमन विशेषा । मदनविजृम्भित समर दृगेषा ॥ (कामज) ५ मन्दस्मित युत वदन सरोजा । कन्दर्पोत्सव कलशोरोजा ॥ (कामज) ६ हंसळहंस पदाम्बुजयुगला । शम्भुतनूकृत निजतनुशबला ॥ (कामज) ७ पञ्चरत्नकवि कल्पित कामा । परमशिवाहित पङ्कज दामा ॥ ८ कामजनित जवा कमनीय रूपा विहरति रहसि पुररिपुणा ॥ ॥ इति श्री कविकुलतिलकायमानानन्तयज्वकुलकलश सिन्धुकौस्तुभायमानकृष्णदीक्षिततुर्यतनयमृत्युञ्जयार्य तनुसम्भवानन्तनारायण नामधेय पञ्चरत्नकविकृतं गीतशङ्करं समातम् ॥ रचितं शङ्करचरितं बृहदम्बागर्भसम्भवेनेदम् । मोदाय भवतु सुदृशामनुरणितं शुकबालकेनैव ॥ श्रीः देव्यै नमः । शुभमस्तु । श्रीः ॥ Proofread by Narayanaswami Pallasena
% Text title            : Gita Shankaram
% File name             : gItashankaram.itx
% itxtitle              : gItashaNkaram (aShTapadI anantanArAyaNanAmadheyapancharatnakavikRitaM)
% engtitle              : gItashankaram
% Category              : shiva, sangraha, kRitI, aShTaka, gItam
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami
% Indexextra            : (Scan)
% Latest update         : June 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org