गरुडकृतं शिवस्तवः

गरुडकृतं शिवस्तवः

(शिवरहस्यान्तर्गते भीमाख्ये) देव देव सकलामरवन्द्य विश्वनाथ शशिचूड महेश । व्योमकेश जितपञ्चशरेश शूलमूलकर दारितकाल ॥ १८॥ मारमार हरिसायक शम्भो कालकण्ठ करुणाकर धीर । घोरपातकभयादिहरेश पाहि मां वरदयाघनसार ॥ १९॥ क्षयद्वीरं वीरं गरधरमुमाकान्तमधुना शरण्यं मौलीन्दुद्युति विजितदिग्वक्त्रतमसम् । महागोद्यर्चमकृत पटसटाशोभिनृहरि- स्फुरद्वक्षोहारिप्रखरनखरोद्योतितनखम् ॥ २०॥ प्रपद्ये देव त्वां श्रुतिवरशिरश्चारुपटली- वलीढं ते पादं सकलसुरमौलिद्युतपदम् । अनाथानां नाथं सकलजगतामेकशरणं शरण्यं त्वां शम्भुं भवहरणपादं कलयतः ॥ २१॥ यथा चेतो नित्यं न भजति तथा प्राकृत सुरान् हरिब्रह्मामर्त्यान्त्सवरुणमरुत्वादिकगुणान् । भवं भावापन्नं श्रुतिवरशिरोवेद्यचरितं तवेशानं कस्ते प्रचरति नरः स्तव्यमधुना ॥ २२॥ मदीयोऽयं मन्तुः सहतु च भवानेव नमसा यतो वेदे वेद्यो भवसि सहमानस्त्वमधुना । तथाप्येतद्भक्त्या त्वयि गदितमेतद्विजतु मे वचः पथ्यं स्वास्थ्यं क्षमसि मयि तिर्यक्त्वदयया ॥ २३॥ ॥ इति शिवरहस्यान्तर्गते गरुडकृतं शिवस्तवः सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २० गरुडस्य ईश्वरप्रसादः । १८-२३॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 20 garuDasya IshvaraprasAdaH . 18-23.. Proofread by Ruma Dewan
% Text title            : Garudakritam Shiva Stava
% File name             : garuDakRRitaMshivastavaH.itx
% itxtitle              : shivastavaH (garuDakRitaM shivarahasyAntargataH)
% engtitle              : garuDakRitaM shivastavaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 20 garuDasya IshvaraprasAdaH | 18-23||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org