हरिहराष्टकम्

हरिहराष्टकम्

एकत्र श‍ृङ्गाररसानुविद्धं परत्र वैराग्यपथाधिरूढम् । परस्परस्नेहदृगेकदृश्यं वन्दामहे हारिहरस्वरूपम् ॥ १॥ उपासनाकोटिकथानकेऽपि द्वैतोपसर्गस्य जिहीर्षयेव । अद्वैतभावार्पितकेलिकायं वन्दामहे हारिहरस्वरूपम् ॥ २॥ हरिर्हरस्यैष हरो हरेश्च सौहार्दसीमानमुपैति बाढम् । इत्यादराद् व्यासगवीषु गीतं वन्दामहे हारिहरस्वरूपम् ॥ ३॥ एकत् लक्ष्मीललितानुकारि परत्र गौरीगुरुतापहारि । सरस्वतीगीतगुणप्रवाहं वन्दामहे हारिहरस्वरूपम् ॥ ४॥ गाङ्गैस्तरङ्गैरधऊर्ध्वशोभि विशेषितं शेषविजृम्भितेन । शङ्खावदानाकलनासु कल्यं वन्दामहे हारिहरस्वरूपम् ॥ ५॥ अन्योन्यकायच्छविकल्पितेन श्यामेन गौरेण च रोचिषाढ्यम् । उत्सर्पिगङ्गायमुनोर्मिसंस्थं वन्दामहे हारिहरस्वरूपम् ॥ ६॥ पर्यन्तभीमा गुणभेददृष्टि- र्मा भूच्च नौ मायिकविग्रहेऽपि । इत्युल्लसद्वर्णविपर्ययाभं वन्दामहे हारिहरस्वरूपम् ॥ ७॥ न वस्तुतो ब्रह्मणि कल्पितेषु मायावतारेषु भिदावकाशः । इतीव सत्यापयितुं निरूढं वन्दामहे हारिहरस्वरूपम् ॥ ८॥ एतन्मायिकनामरूपरचनाप्राग्भारविस्फूर्जितं सत्यं वानृतमेव वेत्युभयथावादेऽपवादास्पदम् । सिद्धान्तं सुधियां हृदि प्रथयितुं द् वैधावसानायितं शान्तं हारिहरस्वरूपमवतात्संसारभीतेर्जगत् ॥ ९॥ इति श्रीदुर्गाप्रसादद्विवेदीविरचितं हरिहराष्टकं सम्पूर्णम् । Encoded by Kamini Viswanathan Proofread by Kamini Viswanathan, Lalitha Mallikarjunan
% Text title            : Hariharashtakam
% File name             : hariharAShTakam.itx
% itxtitle              : hariharAShTakam
% engtitle              : hariharAShTakam
% Category              : shiva, aShTaka, vishhnu
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Lalitha Mallikarjunan
% Indexextra            : (Sanskrit)
% Latest update         : December 11, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org