हरिहराष्टोत्तरशतनामावलिः

हरिहराष्टोत्तरशतनामावलिः

श्रीगणेशाय नमः । अथ नामावलिः । ॐ गोविन्दाय नमः । ॐ माधवाय नमः । ॐ मुकुन्दाय नमः । ॐ हरये नमः । ॐ मुरारये नमः । ॐ शम्भवे नमः । ॐ शिवाय नमः । ॐ ईशाय नमः । ॐ शशिशेखराय नमः । ॐ शूलपाणये नमः । १० ॐ दामोदराय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ वासुदेवाय नमः । ॐ गङ्गाधराय नमः । ॐ अन्धकरिपवे नमः । ॐ हराय नमः । ॐ नीलकण्ठाय नमः । ॐ वैकुण्ठाय नमः । ॐ कैटभरिपवे नमः । २० ॐ कमठाय नमः । ॐ अब्जपाणये नमः । ॐ भूतेशाय नमः । ॐ खण्डपरशवे नमः । ॐ मृडाय नमः । ॐ चण्डिकेशाय नमः । ॐ विष्णवे नमः । ॐ नृसिंहाय नमः । ॐ मधुसूदनाय नमः । ॐ चक्रपाणये नमः । ३० ॐ गौरीपतये नमः । ॐ गिरिशाय नमः । ॐ शङ्कराय नमः । ॐ चन्द्रचूडाय नमः । ॐ नारायणाय नमः । ॐ असुरनिबर्हणाय नमः । ॐ शार्ङ्गपाणये नमः । ॐ मृत्युञ्जयाय नमः । ॐ उग्राय नमः । ॐ विषमेक्षणाय नमः । ४० ॐ कामशत्रवे नमः । ॐ श्रीकान्ताय नमः । ॐ पीतवसनाय नमः । ॐ अम्बुदनीलाय नमः । ॐ शौरये नमः । ॐ ईशानाय नमः । ॐ कृत्तिवसनाय नमः । ॐ त्रिदशैकनाथाय नमः । ॐ लक्ष्मीपतये नमः । ॐ मधुरिपवे नमः । ५० ॐ पुरुषोत्तमाय नमः । ॐ आद्याय नमः । ॐ श्रीकण्ठाय नमः । ॐ दिग्वसनाय नमः । ॐ शान्ताय नमः । ॐ पिनाकपाणये नमः । ॐ आनन्दकन्दाय नमः । ॐ धरणीधराय नमः । ॐ पद्मनाभाय नमः । ॐ सर्वेश्वराय नमः । ६० ॐ त्रिपुरसूदनाय नमः । ॐ देवदेवाय नमः । ॐ ब्रह्मण्यदेवाय नमः । ॐ गरुडध्वजाय नमः । ॐ शङ्खपाणये नमः । ॐ त्र्यक्षाय नमः । ॐ उरगाभरणाय नमः । ॐ बालमृगाङ्कमौलिने नमः । ॐ श्रीरामाय नमः । ॐ राघवाय नमः । ७० ॐ रमेश्वराय नमः । ॐ रावणारये नमः । ॐ भूतेशाय नमः । ॐ मन्मथरिपवे नमः । ॐ प्रमथाधिनाथाय नमः । ॐ चाणूरमर्दनाय नमः । ॐ हृषीकपतये नमः । ॐ मुरारये नमः । ॐ शूलिने नमः । ॐ गिरीशाय नमः । ८० ॐ रजनीशकलावतंसाय नमः । ॐ कंसप्रणाशनाय नमः । ॐ सनातनाय नमः । ॐ केशिनाशाय नमः । ॐ भर्गाय नमः । ॐ त्रिनेत्राय नमः । ॐ भवाय नमः । ॐ भूतपतये नमः । ॐ पुरारये नमः । ॐ गोपीपतये नमः । ९० ॐ यदुपतये नमः । ॐ वसुदेवसूनवे नमः । ॐ कर्पूरगौराय नमः । ॐ वृषभध्वजाय नमः । ॐ भालनेत्राय नमः । ॐ गोवर्धनोद्धरणाय नमः । ॐ धर्मधुरीणाय नमः । ॐ गोपाय नमः । ॐ स्थाणवे नमः । ॐ त्रिलोचनाय नमः । १०० ॐ पिनाकधराय नमः । ॐ स्मरारये नमः । ॐ कृष्णाय नमः । ॐ अनिरुद्धाय नमः । ॐ कमलाकराय नमः । ॐ कल्मषारये नमः । ॐ विश्वेश्वराय नमः । ॐ त्रिपथगार्द्रजटाकलापायै नमः । १०८ ॥ इति श्री स्कन्दमहापुराणे काशीखण्डपूर्वार्धे श्रीहरिहराष्टोत्तरशतनामावलिः सम्पूर्णा ॥
% Text title            : Hari Hara Ashtottarashatanamavalih
% File name             : hariharAShTottarashatanAmAvaliH.itx
% itxtitle              : hariharAShTottarashatanAmAvaliH
% engtitle              : hariharAShTottarashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, shiva, vishhnu, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Raman
% Proofread by          : Karthik Raman
% Description-comments  : See corresponding stotram
% Source                : skandapurANe kAshIkhaNDe
% Indexextra            : (stotram, Scan)
% Latest update         : October 28, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org