हुमन्युकृतं महेश्वरस्तोत्रं

हुमन्युकृतं महेश्वरस्तोत्रं

उपमन्यो श‍ृणुष्वेदं स्तोत्रं सर्वेष्टदायकम् । स्तोत्रेणानेन देवेशं नित्यं स्तुहि महेश्वरम् ॥ ४२॥ - - कुरङ्गसङ्गार्धधरं दृगञ्चलस्फुलिङ्गलेशैर्मदनोप्यनङ्गितः । सारङ्गमातङ्गहरं हर त्वां पतङ्गसंस्थं प्रणमाम्यसङ्गम् ॥ ४३॥ शिखिसखसुखभूनिदान शम्भो मखमुखशिक्ष सुरक्षदीक्षिताङ्ग । वरगङ्गाजटशोभितोत्तमाङ्ग धृतरुद्राक्ष महोक्षवाह पाहि ॥ ४४॥ मातङ्गतुङ्गोचमकृत्तिवासः भुजङ्गभस्माङ्गजनान्तरङ्ग । त्वल्लिङ्गसङ्गे विहितान्तरङ्गे हरौ रथाङ्गप्रद देव पाहि ॥ ४५॥ दग्धान्धक त्रिपुरसूदन कालकाल व्यालेन्द्रनीलगलधृग्गलहालहाल । शूलानलानिलधराव्यय व्योमकेश कोशातिगाशितभवैकसमूह पाहि ॥ ४६॥ जटनट तटिनीवटोरुमूलस्थितकायामृतलम्पटैश्च देवैः । खपट स्रुतभूतगणौघसङ्घैः नटचूड कपटं विहाय पाहि ॥ ४७॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये हुमन्युकृतं महेश्वरस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ११ । ४२-४७॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 11 . 42-47.. Notes: Upamanyu उपमन्यु prepares for leaving towards the forest for engaging in worship of Śiva शिव on being inspired to do so by his mother for being able to get his wish fulfilled. His father; Humanyu, advises him to recite the stotram at all times. Proofread by Ruma Dewan
% Text title            : Humanyukritam Maheshvara Stotram
% File name             : humanyukRRitaMmaheshvarastotraM.itx
% itxtitle              : maheshvarastotraM (humanyukRitaM shivarahasyAntargatam)
% engtitle              : humanyukRitaM maheshvarastotraM
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 11 | 42-47||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org