जैगीषव्यप्रोक्तं शिवनामस्तोत्रम्

जैगीषव्यप्रोक्तं शिवनामस्तोत्रम्

(शिवरहस्यान्तर्गते भीमाख्ये) पुरुषं परमेशानं सर्वभूतगुहाशयम् । व्याप्य व्यापकताहीनं कारणानां च कारणम् ॥ १७॥ पतीनां पतिमीशानमुमापतिमनामयम् । गणानां च पतिं देवं शिवं गृत्सपतिं प्रभुम् ॥ १८॥ कुलुञ्चानां पतिं शम्भुं हरं व्रातपतिं विभुम् । दिशां च पतिमीशानमुग्रं देवं कपर्दिनम् ॥ १९॥ अम्बिकेशं पशुपतिं पथीनां पतिमीश्वरम् । अन्नानां च पतिं देवं बभ्रुशं मीढुषं शिवम् ॥ २०॥ भवोद्भवं महादेवं पुष्टानां पतिमीश्वरम् । जगतां पतिमाशास्यं वनानां च पतिं भवम् ॥ २१॥ क्षेत्राणां च पतिं भीमं वृक्षाणां शर्वमीश्वरम् । कक्षाणां च पतिं व्योमकेशं कोशादिवर्जितम् ॥ २२॥ जगतां चैव विश्वेशमोषधीनां महेश्वरम् । पत्तीनां मेरुधनुषं सत्वानां बाणधारकम् ॥ २३॥ सहमानं महेशानमाव्याधिपतिमीश्वरम् । सर्वेषां तस्थुषाणां (षां चैव) च जङ्गमानां पतिं प्रभुम् ॥ २४॥ - - सर्वैश्वर्येण सम्पन्नं नाम्ना सर्वेश्वरं शिवम् । अनामरूपं देवेशं सर्वावासं च दूरगम् ॥ २५॥ सर्वभूतैकशरणं शरण्यं शरणार्थिनाम् । महाकारुणिकं साम्बं भक्तानामभयप्रदम् ॥ २६॥ सर्वेन्द्रियार्थसहितं विषयादिविवर्जतम् । सर्वेन्द्रियगुणातीतं सर्वाधारमनामयम् ॥ २७॥ सर्वस्य प्रभुमीशानं नात्यकिञ्चिन्तमं स्तवैः । ध्यात्वा हृत्पङ्कजे देवमुमया सहितं शिवम् ॥ २८॥ ॥ इति शिवरहस्यान्तर्गते जैगीषव्यप्रोक्तं शिवनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १ जैगीषव्यप्रश्ने स्कन्दध्यानम् । १७-२८॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 1 jaigIShavyaprashne skandadhyAnam . 17-28.. Proofread by Ruma Dewan
% Text title            : Jaigishavyaproktam Shivanama Stotram
% File name             : jaigIShavyaproktaMshivanAmastotram.itx
% itxtitle              : shivanAmastotram (jaigIShavyaproktaM shivarahasyAntargatam)
% engtitle              : jaigIShavyaproktaM shivanAmastotram
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 1 jaigIShavyaprashne skandadhyAnam | 17-28||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org