कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः

कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः

वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः । सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥ ४१॥ वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति । पाणनि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ४२॥ ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः । ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो नर्तिष्यन्त्यवशाच्श्मशाननिलये नीचैः पिशाचैः सह ॥ ४३॥ दत्तं शाम्भवपुङ्गवे किमपि तत्क्षेत्रप्रभावाद्भवेत् दानं कोटिगुणान्वितं भवति तत्ख्यातं त्वयि त्वास्थया । वासं प्रपय मुहुर्बहूनि ददतो वासांसि जन्मान्तरे लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥ ४४॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २७ । ४१-४४॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 27 . 41-44.. Notes: Kālāgnirudra कालाग्निरुद्र eulogizes Kāśī Vārāṇasī काशी वाराणसी; as He gets rid of the skull of Brahma's fifth head that was stuck to His hand, as soon as He enters that kṣetra क्षेत्र. Proofread by Ruma Dewan
% Text title            : Kalagnirudrakrita Kashikshetra Stuti
% File name             : kAlAgnirudrakRRitAkAshIkShetrastutiH.itx
% itxtitle              : kAshIkShetrastutiH (kAlAgnirudrakRitA shivarahasyAntargatA)
% engtitle              : kAlAgnirudrakRitA kAshIkShetrastutiH
% Category              : shiva, shivarahasya, stuti, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 27 | 41-44||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org