कालाग्निरुद्रकृतः शिवस्तवः

कालाग्निरुद्रकृतः शिवस्तवः

निर्वाणार्णवकर्णधार भगवन् त्वं शर्वरीशानन वामार्धाङ्गभुजङ्गसङ्गत महाभस्मैकसङ्ग प्रभो । यत्काश्यां विशतां महौघनिवहं दूरेऽप्यदूरः सतां त्वं चान्नाधिपतिः सदैव मुदितो वेदेषु जेगीयसे ॥ ३६॥ अम्बाऽन्नप्रियदायिनी भगवतः पुत्रोऽप्यसौ ढुण्ढिराट् दण्ड्यान्दण्डयति प्रतिक्षणमसौ श्रोदण्डपाणिः सदा । भीरूणां भयनाशनाय भवता श्रीभैरवः कल्पितः श्रीकर्णी मणिकर्णिका विजयते लिङ्गालिसौधोत्तरा ॥ ३७॥ विश्वेशान तव प्रभावमतुलं जानीत को दुर्जनो यस्मिन्नन्तकभीतिलेशरहिते त्वं चान्त्यभृषाप्रदः । दिव्योङ्कारमहाध्वनिं ह्युपदिशन्मुक्त्यङ्गनाकामिनं कृत्वा भोगिफणालिहारसुगलं चन्द्रार्धगङ्गाधरम् ॥ ३८॥ भस्माभ्यक्ततनुं करीन्द्रजमहाचर्माम्बरोद्यत्कटिं हस्ते शूलकपालमौलिविहितं नेत्रत्रयेनोज्वलम् । उक्षाधीश्वरकेतनं गरगलं कृत्वा नरं पावनमित्युक्त्वा प्रणतो विधीन्द्रसहितो रुद्रस्तदा निर्ययौ ॥ ३९॥ हृष्टो हर्षपरम्परानुभवतो धाम स्वमत्यादरा- द्गच्छंस्तत्रजगाद सूक्तिपरमैरानन्दवर्षैर्युतः । तच्चानन्दवनं सनन्दनमहायोगीन्द्रसेव्यं सदा यश्चात्र स्वतनुं जहाति स नरो धन्यो भवेन्नेतरः ॥ ४०॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये कालाग्निरुद्रकृतः शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २७ । ३६-४०॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 27 . 36-40.. Notes: Kālāgnirudra कालाग्निरुद्र eulogizes Viśveśvara Śiva विश्वेश्वर शिव at Maṇikarṇikā Ghāṭa मणिकर्णिका घाट in Kāśī Vārāṇasī काशी वाराणसी; as He gets rid of the skull of Brahma's fifth head that was stuck to His hand, as soon as He enters that kṣetra क्षेत्र. Proofread by Ruma Dewan
% Text title            : Kalagnirudrakrita Shiva Stava
% File name             : kAlAgnirudrakRRitaMshivastavaH.itx
% itxtitle              : shivastavaH (kAlAgnirudrakRitaH shivarahasyAntargataH)
% engtitle              : kAlAgnirudrakRitaM shivastavaH
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 27 | 36-40||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org