श्रीकालभैरवाष्टोत्तरशतनामावलिः

श्रीकालभैरवाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । ॐ ह्रीं क्रीं हूं ह्रीं कालभैरवदेवाय नमः । कालकालाय । कालदण्डधृते । कालात्मने । काममन्त्रात्मने । काशिकापुरनायकाय । करुणावारिधये । कान्तामिलिताय । कालिकातनवे । कालजाय । कुक्कुटारूढाय । कपालिने । कालनेमिघ्ने । कालकण्ठाय । कटाक्षाऽनुग्रहीताऽखिलसेवकाय । कपालकर्परोत्कृष्टभिक्षापात्रधराय । कवये । कल्पान्तदहनाकाराय । कलानिधिकलाधराय । कपालमालिकाभूषाय नमः ॥ २० ॐ ह्रीं क्रीं हूं ह्रीं कालीकुलवरप्रदाय नमः । काली-कलावती-दीक्षा-संस्कारोपासनप्रियाय । कालिकादक्षपार्श्वस्थाय । कालीविद्यास्वरूपवते । कालीकूर्चसमायुक्तभुवनाकूटभासुराय । कालीध्यानजपासक्तहृदाकारनिवासकाय । कालिकावरिवस्त्यादिप्रधानकल्पपादपाय । काल्युग्रावासव ब्राह्मी प्रमुखाचार्यनायकाय । कङ्कालमालिकाधारिणे । कमनीयजटाधराय । कोणरेखाष्टभद्रस्थप्रदेशबिन्दुपीठकाय । कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय । कूर्मपीठादि शक्तीशाय । कलाकाष्ठाऽधिपालकाय । कठभ्रुवे । कामसञ्चारिणे । कामारये । कामरूपवते । कण्ठादिसर्वचक्रस्थाय । क्रियादिकोटिदीपकाय नमः ॥ ४० ॐ ह्रीं क्रीं हूं ह्रीं कर्णहीनोपवीतापाय नमः । कनकाचलदेहवते । कन्धराकारदहरागसभासुर मूर्तिमते । कपालमोचनानन्ताय । कालराजाय । क्रियाप्रदाय । करणाधिपतये । कर्मकारकाय । कर्तृनायकाय । कण्ठाद्यखिलदेशाहिभूषणाढ्याय । कलात्मकाय । कर्मखण्डाधिपाय । किल्बिषमोचिने । कामकोष्टकाय । कलकण्ठारवानन्दिने । कर्मश्रद्धावरप्रदाय । गुणभाकीर्णगान्धारसञ्चारिणे । गौमतीस्मिताय । किङ्किणीमञ्जुनिर्वाण-कटीसूत्रविराजिताय । कल्याणकृत्कलिध्वंसिने नमः ॥ ६० ॐ ह्रीं क्रीं हूं ह्रीं कर्मसाक्षिणे नमः । कृतज्ञपाय । कराळदंष्ट्राय । कन्दर्पदर्पघ्नाय । कामभेदनाय । कालागुरुविलिप्ताङ्गाय । कादरार्थाऽभयप्रदाय । कलन्तिकाभरदाय । कालीभक्तलोकवरप्रदाय । कमिनीकाञ्चनाभक्तमोचकाय । कमलेक्षणाय । कादम्बरीरसास्वादलोलुपाय । काङ्क्षितार्थदाय । कबन्धनावाय । कामाख्याकाञ्च्यादिक्षेत्रपालकाय । कैवल्यप्रदमन्दाराय । कोटिसूर्यसमप्रभाय । क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय । काम्यादिकर्मसर्वस्वफलदाय । कर्मपोषकाय नमः ॥ ८० ॐ ह्रीं क्रीं हूं ह्रीं कार्यकारणनिर्मात्रे नमः । कारागृहविमोचकाय । कालपर्यायमूलस्थाय । कार्यसिद्धिप्रदायकाय । कालानुरूपकर्माङ्गमोक्षणभ्रान्तिनाशनाय । कालचक्रप्रभेदिने । कालिम्मन्ययोगिनीप्रियाय । काहलादिमहावाद्यातालताण्डवलालसाय । कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय । कालरात्री महारात्री शिवरात्र्यादि कारकाय । कोलाहलध्वनये । कोपिने । कौलमार्गप्रवर्तकाय । कर्मकौशल्यसन्तोषिणे । केलीभाषणलालसाय । कृत्स्नप्रवृत्तविश्वाण्डपञ्चकृत्यविदायकाय । कालनाथपराय । कालाय । कालधर्मप्रवर्तकाय । कुलाचार्याय नमः ॥ १०० ॐ ह्रीं क्रीं हूं ह्रीं कुलाचाररताय नमः । गुह्वष्टमीप्रियाय । कर्मबन्धाखिलच्छेदिने । गोष्टस्थभैरवाग्रण्ये । कटोरौजस्यभीष्माज्ञापालकिङ्करसेविताय । कालरुद्राय । कालवेलाहोरांशमूर्तिमते । कराय नमः ॥ १०८ इति श्रीकालभैरवाष्टोत्तरशतनामावली सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran
% Text title            : Shri Kalabhairava Ashtottarashata Namavali
% File name             : kAlabhairavAShTottarashatanAmAvaliH.itx
% itxtitle              : kAlabhairavAShTottarashatanAmAvaliH
% engtitle              : kAlabhairavAShTottarashatanAmAvaliH
% Category              : shiva, aShTottarashatanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, Psa Easwaran psaeaswaran at gmail.com
% Latest update         : February 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org