श्रीकालभैरवपञ्चरत्नस्तुतिः

श्रीकालभैरवपञ्चरत्नस्तुतिः

खड्गं कपालं डमरुं त्रिशूलं हस्ताम्बुजे सन्दधतं त्रिणेत्रम् । दिगम्बरं भस्मविभूषिताङ्गं नमाम्यहं भैरवमिन्दुचूडम् ॥ १॥ कवित्वदं सत्वरमेव मोदान्नतालये शम्भुमनोऽभिरामम् । नमामि यानीकृतसारमेयं भवाब्धिपारं गमयन्तमाशु ॥ २॥ जरादिदुःखौघविभेददक्षं विरागिसंसेव्यपदारविन्दम् । नराधिपत्वप्रदमाशु नन्त्रे सुराधिपं भैरवमानतोऽस्मि ॥ ३॥ शमादिसम्पत्प्रदमानतेभ्यो रमाधवाद्यर्चितपादपद्मम् । समाधिनिष्ठैस्तरसाधिगम्यं नमाम्यहं भैरवमादिनाथम् ॥ ४॥ गिरामगम्यं मनसोऽपि दूरं चराचरस्य प्रभवादिहेतुम् । कराक्षिपच्छून्यमथापि रम्यं परावरं भैरवमानतोऽस्मि ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीकालभैरवपञ्चरत्नस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kAlabhairavapancharatnastutiH
% File name             : kAlabhairavapancharatnastutiH.itx
% itxtitle              : kAlabhairavapancharatnastutiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : kAlabhairavapancharatnastutiH
% Category              : shiva, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, pancharatna
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org