कालभैरवस्तुतिः

कालभैरवस्तुतिः

देवा ऊचुः - नमस्ते कालनाथाय नमस्ते कालरूपिणे । नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥ २६२॥ नमस्ते कालकण्ठाय नमस्ते कालभक्षक । नमो दिगम्बरानन्त नमः परमपूरुष ॥ २६३॥ नमो विश्वात्मक श्रीमन् नमो विश्वैकजीवन । नमस्तेऽस्तु सहस्राक्ष सहस्रकर ते नमः ॥ २६४॥ सहस्रचरणामेय नमस्ते भैरवप्रभो । नमस्ते रुद्र रुद्रात्मन्नमस्ते रुद्रसम्भव ॥ २६५॥ नमस्ते शाम्भवानन्द नमस्ते भूतभावन । नमस्ते सर्वलोकेश सर्वाधारामरार्चित ॥ २६६॥ नमस्ते दिक्स्वरूपाय नमस्ते भूस्वरूपिणे । नमस्ते सूर्यरूपाय चन्द्ररूपाय ते नमः ॥ २६७॥ नमस्ते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायामृतात्मने ॥ २६८॥ नमः परमवीराय नमः परशुधारिणे । नमो डमरुहस्ताय नमः खट्वाङ्गधारिणे ॥ २६९॥ नमोऽनन्तगुणाधार नमोऽनन्तस्वरूपिणे । नमो विभूतिकवच व्योमकेश नमोऽस्तुते ॥ २७०॥ नमस्त्रिशूलहस्ताय नमस्ते मुण्डमालिने । नमः प्रेतासनासीन जपावर्ण नमोऽतु ते ॥ २७१॥ नमो ब्रह्मण्यरूपाय विधिनाशकृते नमः । अशैवशैलवज्राय शिवद्रोहिविनाशक ॥ २७२॥ शिवभक्तप्रिय श्रीमन्नमः श्रीकालभैरवम् । शरण्यमूर्ते सर्वात्मन्नमस्ते भक्तवत्सल ॥ २७३॥ शिवनेत्रानल श्रीमन्नमस्ते शिवपूजक । नमो रक्ताम्बर श्रीमन्नमस्ते रक्तचन्दन ॥ २७४॥ नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे । नमस्ते रक्तभालाय नमो रक्तनखाय ते ॥ २७५॥ निर्विकार निरीहेश निरञ्जन निराश्रय । निरुपद्रव निर्द्वन्द्व निरामय निरञ्जन ॥ २७६॥ व्यालोपवीतिन्नुग्रात्मन्महाप्रलयकारण । अनेकसोमसूर्याग्निगणाकार नमोऽस्तु ते ॥ २७७॥ ॥ इति शिवरहस्यान्तर्गते कालभैरवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । २६२-२७७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 262-277.. Notes: Deva-s देवाः collectively attempt to eulogize, pacify and appease the formidable Kālābhairava कालभैरव. Proofread by Ruma Dewan
% Text title            : Kalabhairava Stuti
% File name             : kAlabhairavastutiH.itx
% itxtitle              : kAlabhairavastutiH (shivarahasyAntargatA)
% engtitle              : kAlabhairavastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 262-277||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org