कालहस्तीश्वरस्तुतिः

कालहस्तीश्वरस्तुतिः

ॐ श्रीमहागणपतये नमः । गण्डूषस्य समं न्यधायि भवता मन्दाकिनी मस्तके क्रत्र्यस्य प्रतिपादनेऽस्य सदृशो हस्ते मृगः स्थापितः । नेत्रस्यापि सदृक्षमक्षिदशकं प्रादायि पञ्चोत्तरं किं वर्ण्येत कृतज्ञता तव विभो श्रीकालहस्तीश्वर ॥ १॥ विन्यस्ते शबरेण मूर्ध्नि चरणे देहः कृतोऽप्यष्टवा गण्डूषैरभिषेचने विरचिते वक्त्रं कृतं पञ्चधा । उच्छिष्टे विनिवेदिते पुनरसौ रूक्षं विषं भोजितः शिक्षामस्य करोषि कर्मसदृशं श्रीकालहस्तीश्वर ॥ २॥ पाणौ तीक्ष्णपरश्वथः सहरिणः फालान्तराले शिखी पाथो मूर्ध्नि च विद्यते तव करे पात्रं विधातुः शिरः । पक्तुं वामतनौ नगेन्द्रतनया किं वा किरातानन- प्रभ्रष्टामिषवाञ्छितं कलयसि श्रीकालहस्तीश्वर ॥ ३॥ पादपाषाणगण्डूषपादुकाचापताडनैः । ज्ञातेयं तव गौरीश पितृमातृविहीनता ॥ ४॥ सर्वात्मता ते श्रुतिषु प्रसिद्धा सत्यैव सा कालकरीश नूनम् । अपश्यतस्त्वामधुना समस्तं यतो न मे दृष्टिपथं प्रयाति ॥ ५॥ नाहं विभूतिपरिकल्पितफालदेशो रुद्राक्षदामपरिवेष्टितकन्धरो वा । श्रीकालहस्तिनगरीश्वरदासदास- दासानुदासजनकिङ्करकिङ्करोऽस्मि ॥ ६॥ ॥ इति श्रीकालहस्तीश्वरस्तुतिः सम्पूर्णा ॥ This stotra does not seem to be the unitary composition of an author but just a collection of verses on the deity current locally; the fourth here, the AnuShTubh, is a well-known verse with the variant vetra-pAshANA, and the fifth is believed to have been uttered by a SrivaiShNava teacher who was passing via Kalahasti in a palanquin; he had closed his eyes and drawn the curtain of his conveyance as he did not want the sight of the temple of the Lord at Kalahasti to fall on his eyes, but when, after having passed on to a safe distance from that great shivA shrine, he opened his eyes, he became incapable of seeing anything in the world. He then uttered his verse sarvAtmatA te shrutishu prasiddhA, etc. Proofread by Sivakumar Thyagarajan Iyer
% Text title            : KalahastishvarastutiH 2
% File name             : kAlahastIshvarastutiH2.itx
% itxtitle              : kAlahastIshvarastutiH 2
% engtitle              : kAlahastIshvarastutiH 2
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 31 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan, Info)
% Latest update         : March 30, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org