काश्यां पितृकर्मोपदेशम्

काश्यां पितृकर्मोपदेशम्

- शिवपार्वतीसंवादे - स्नानं कार्यं प्रयत्नेन ज्ञानवापीजले शुभे । आमद्रव्येण विधिवच्छ्राद्धं कर्तव्यमादरात् ॥ १९४॥ हिरण्येनाथवा श्राद्धं कुर्यात्तद्दिन एव हि । हव्यश्यामाकनीवारयवचूर्णादिभिः क्रमात् ॥ १९५॥ पिण्डदानं यथाशास्त्रं कर्तव्यं नियमेन च । पितुः पिण्डत्रयं देयं मातुरप्यादरात्तथा ॥ १९६॥ अन्येषां तु यथा योग्यम्मेकैकं स्याद्यथाक्रमम् । ततः कृष्णतिलैः शुद्धैः कृत्वा तु पितृतर्पणम् ॥ १९७॥ ज्ञानवापीं समभ्यर्च्य ज्ञानेशं च समर्चयेत् । विनायकान् ढुण्ढिराजं समभ्यर्च्य ततः परम् ॥ १९८॥ मुक्तिमण्डपमासाद्य ध्यात्वा मामजमव्ययम् । नन्दिकेशं समभ्यर्च्य द्वारपालानपि क्रमात् ॥ १९९॥ ततो मत्पूजनं कार्यं स्वशक्त्या च यथाविधि । ततो वीरेशकुण्डादौ स्नानं कृत्वा यथाक्रमम् ॥ २००॥ श्राद्धं पिण्डप्रदानादि कर्तव्यं विधिपूर्वकम् । श्राद्धावशिष्टान् द्वित्रान्वा भक्षयित्वा तिलांस्ततः ॥ २०१॥ कुर्याज्जागरणं सम्यङ्निराहारेण सादरम् । ततस्तु पश्चिमे यामे पञ्चक्रोशाद्बहिर्व्रजेत् ॥ २०२॥ कृत्वा शौचादिकं तत्र यथाशास्त्रं यथाविधि । ततः काश्यां समागम्य स्नात्वा तीर्थोदके शुभे ॥ २०३॥ सन्ध्यादिनित्ययात्रान्तं कर्म कृत्वा यथाक्रमम् । शैवान्द्विजवरान् श्रेष्ठानाहूय शिवविग्रहान् ॥ २०४॥ तेषामामन्त्रणं देयं यथाशास्त्रं यथाक्रमम् । ततः स्नात्वां विधानेन श्राद्धं कार्य प्रयत्नतः ॥ २०५॥ स्वाद्वन्नैः शिवभक्तास्ते भोजनीया यथाविधि । शैवं भोक्तारमुत्कृष्टं निकटस्थमनुत्तमम् ॥ २०६॥ त्यक्त्वा यः कुरुते श्राद्धं तद्व्यर्थं नात्र संशयः । अष्ट दिक्ष्वष्टतीर्थानि ज्ञानवाप्यां वसन्ति च ॥ २०७॥ तेषु स्नानं यथाशास्त्रं कर्तव्यं प्रीतिपूर्वकम् । अष्टदिक्ष्वपिं कर्तव्यमेकैकत्र यथाक्रमम् ॥ २०८॥ पञ्चधा श्राद्धमनघैरन्नैश्चापि यथाविधि । पूर्वदिग्भागमारम्भ्य सव्येनैव यथाक्रमम् ॥ २०९॥ स्नानादि कर्तव्यमप्रमादेन सर्वथा । वेद गौरी ज्ञान धर्मं मोक्ष पुण्य कराणि च ॥ २१०॥ पितृकार्याणि तीर्थानि ज्ञेयान्यष्टौ शुभानि मे । चत्वारिंशद्यथाशास्त्रं ज्ञानवापीतटे शुभे ॥ २११॥ श्राद्धानि नियमेनैव कर्तव्यानि न संशयः । एतेषु च समाप्तेषु तदनन्तरमादरात् ॥ २१२॥ पञ्च श्राद्धानि कार्याणि विधिवन्मुक्तिमण्टपे । एकैकं श्राद्धमेकैकदिने कार्यं यथाक्रमम् ॥ २१३॥ नै कस्मिन् दिवसेऽनेकं कर्म श्राद्धं विधीयते । श्राद्धान्येवं विधायैव ज्ञानवापीतटे शुभे ॥ २१४॥ मणिकर्णितटे कुर्यात्ततः श्राद्धं यथाविधि । वीरेशकुण्डनिकटे ततः कार्यं प्रयत्नतः ॥ २१५॥ तत पशुपतीशस्य कुण्डप्रान्ते मनोहरे । कालकुण्डतटे कार्यं तदनन्तरमादरात् ॥ २१६॥ शिवगङ्गातटे कार्यं ततः सम्यग्यथाविधि । कार्कोटकस्यापि कुण्डे तटप्रान्ते मनोहरे ॥ २१७॥ ततः पिशाचतीर्थेऽपि कर्तव्यं विधिपूर्वकम । ओङ्कारकुण्डप्रान्तेऽपि कर्तव्यं तदनन्तरम् ॥ २१८॥ ततः पिलिप्पपिलाकुण्डे कर्तव्यं विधिपूर्वम् । हंसतीर्थतटे कार्यं तदनन्तरमादरात् ॥ २१९॥ शक्रकुण्डेशकुण्डेऽपि तत्र कार्यं प्रयत्नतः । ततः केदारकुण्डेऽपि कर्तव्यं विधिपूर्वकम् ॥ २२०॥ अर्ककुण्डे ततः कार्यं चन्द्रकूपे ततः परम् । ततः सिद्धेशकुण्डेऽपि दुर्गाकुण्डे ततः परम् ॥ २२१॥ कामाक्षीकुण्डनिकटे ततः कर्तव्यमादरात् । सार्धांष्टकोटिलिङ्गानि कुण्डान्यपि वरानने ॥ २२२॥ श्रीमदन्तर्गृहे रम्ये सन्ति दिव्यानि भूरिशः । अन्तर्गेहाद्बहिर्देवि लिङ्गसङ्ख्या न विद्यते ॥ २२३॥ कुण्डानामपि दिव्यानां सङ्ख्या नास्त्येव सर्वथा । तेषु सर्वत्र कर्तव्यं श्राद्धं यद्यपि सर्वथा ॥ २२४॥ तथापि शक्तिहीनैस्तु श्राद्धं कार्य क्वचित्क्वचित् । उक्तस्थलेषु कर्तव्यमवश्यं पितृतत्परैः ॥ २२५॥ श्राद्धमन्नेन विमले यथाशास्त्रं यथाक्रमम् । उक्तस्थलेषु सर्वत्र पञ्चवारं यथाक्रमम् ॥ २२६॥ श्राद्धं कर्तव्यमन्नेन सर्वथैवाप्रमादतः । अशक्तैस्तु त्रिवारं वा श्राद्धं कर्तव्यमादरात् ॥ २२७॥ द्विवारमधमेनापि कर्तव्यं नात्र संशयः । श्राद्धान्येवं यथाशास्त्रं कृत्वा तदनु सादरम् ॥ २२८॥ ॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । १९४-२२८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 194-228.. Notes: Śiva शिव details to Pārvatī पार्वती about the TīrthaKṣetra तीर्थक्षेत्र in Kaśī काशी, where one can perform Pitṛkarma पितृकर्म. Some Śloka-s are collated here for this webpage. Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashyam Pitrikarmopadesham
% File name             : kAshyAMpitRRikarmopadesham.itx
% itxtitle              : pitRikarmopadesham kAshyAM (shivarahasyAntargatam)
% engtitle              : kAshyAM pitRRikarmopadesham
% Category              : shiva, upadesha, advice, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 194-228||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org