कद्रूकृता शिवस्तुतिः

कद्रूकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते भीमाख्ये) शम्भो विश्वमहेश शङ्करजटाजूटैक गङ्गाधर स्फारावारस्फुलिङ्गनेत्रनिवहज्वालाविदग्धान्तक । शम्भो विश्वेश शम्भो शशिगिरितटिनीजूटकूटोज्ज्वलाङ्ग ज्वालानेत्राब्जजातोत्तमवरशिरसाम्मालिकालङ्कृताङ्ग ॥ २३॥ उक्षाङ्गापाङ्गसङ्ग स्फुरदुरुपदभूदिव्यमातङ्गभङ्ग नागाङ्गाभङ्गगङ्गाजललवकुटिलालोलदिव्योत्तमाङ्ग । पाहीश प्रमथेश चारुकरुणामूर्तेऽरुणाद्रिस्थित पारावारमहाघसागरतरीश्रीकर्णधार प्रभो ॥ २४॥ पुत्रान्मे शरणागतान्करुणया ज्वालोरुनेत्र प्रभो पाहीशान दयानिधान अरुणभ्रातुर्भयात्पीडितान् । चन्द्रापीड महेश ते चरणयोर्भक्तिप्रभाभावितान् नास्त्यन्यत्तवपादयोः शशिकलामौले शरण्यं परम् ॥ २५॥ त्वं मातासि पितासि सर्वजगतां तेन त्वमेवेश्वर- स्त्वत्तो मे सुतवृन्दमेतदधुना प्राप्नोतु सौख्यं विभो । बिभ्यद्गारुडभीतितोगतिपरं त्वामेव याचे शिव (द्रुह्यद्गारुडभीतितः परगतिं त्वामेव याचे शिव) तत् त्राणाय भवाधुना शरणद त्वत्तोऽभिकाङ्क्षे वरम् ॥ ॥ इति शिवरहस्यान्तर्गते कद्रूकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २६ शिवप्रसादः । २३-२६॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 26 shivaprasAdaH . 23-26.. Notes: Kadrū कद्रू; the mother of Nāga-s नागाः, prays to Śiva शिव to provide protection to her progeny from Garuḍa गरुड. Proofread by Ruma Dewan
% Text title            : Kadrukrita Shiva Stuti
% File name             : kadrUkRRitAshivastutiH.itx
% itxtitle              : shivastutiH (kadrUkRitA shivarahasyAntargatA)
% engtitle              : kadrUkRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 26 shivaprasAdaH | 23-26||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org