कैलासलिङ्गवर्णनम् १

कैलासलिङ्गवर्णनम् १

स्कन्दः - रुद्रावतारचरितैर्मणिराजद्वृषैर्युतम् । ललामशोभिकलशैश्चतुर्दिक्षु विराजितम् ॥ ९॥ तत्रान्तर्गृहमीशस्य गर्भागारं मनोहरम् । नवरत्नाखण्डकॢप्तस्तम्भपीठविराजितम् ॥ १०॥ तच्चिन्तामणिभाजालभासितं गर्भधाम तत् । तदग्रतो भाति शम्भोस्सहस्रस्तम्भमण्डितः ॥ ११॥ सुमुक्तिमण्डपो नाम सर्ववेदशिखास्तुतः । तत्प्रभाभासिता लोका ब्रह्मविष्ण्वादयस्सुराः ॥ १२॥ दिक्पालयक्षरक्षौघनागाप्सरसकिन्नराः । उरगास्तुरगाश्चैव सारङ्गाथामरास्सृमाः ॥ १३॥ मयवस्सामजालावा हरयश्शरभास्तथा । भल्लूकभेकखङ्गैश्च हरिणैर्महिषैस्तथा ॥ १४॥ लिङ्गाग्रे मण्डपो भाति कैलासेश्वरसन्निधौ । ततोऽन्तरे गर्भगृहं कैलासेशस्य सत्तम ॥ २३॥ नवरत्नमणीपीठं वेदिकातलसुन्दरम् । गर्भकोष्ठैः पट्टिकाभिर्देवकोष्ठैर्विराजितम् ॥ २४॥ वलभीतलसञ्चारिमरालकुलसुन्दरम् । कपोतपालीपालिस्थमणिसिह्मवृषैर्युतम् ॥ २५॥ दिक्पालैर्ब्रह्मविष्ण्वाद्यैर्दक्षिणामूर्तिविस्तृतम् । दक्षिणे पश्चिमे चापि प्रागुत्तरदिशि प्रभाः ॥ २६॥ लिङ्गोद्भवान्धकारातित्रिपुरासुरसंहृतिः । ब्रह्मविष्णूद्भवश्चापि ताण्डवेशश्च सुन्दरः ॥ २७॥ करिचर्मपरीधानो हेरम्बस्कन्दसंयुतः । भिक्षाटनश्च कङ्कालशूलासक्तकरो हरः ॥ २८॥ मेखलावृतकण्ठोद्यत्पादाम्भोजाक्तपादुकः । जटाजालितसन्मौलिरिन्दुकुन्दशताच्छभाः ॥ २९॥ सोमावतंसोक्षवाहो गणवृन्दवृतः क्वचित् । उमया संस्थितः पीठे पश्यन् गौरीं मनोहरः ॥ ३०॥ गौरीप्रसादनपरः पश्यंस्तद्धनुकेकरम् । अर्धेननारीवपुषा शोभितो हरिहीरभाः ॥ ३१॥ रत्नाहिकुण्डलद्योतिसोमधामसमाननः । व्याघ्ररत्नाम्बरधरस्त्रिपुण्ड्रतिलकोज्वलः ॥ ३२॥ मणिरिङ्खत्सुभूपाड्यो नानाभूतिजगन्धधृक् । क्वणन्मञ्जीरपादार्धशेषार्धपदपङ्कजः ॥ ३३॥ गरकण्ठार्धको दिव्यमणिकण्ठार्धधृक्छिवः । नपचन्द्रोत्तमाङ्गोत्थगङ्गारयवराश्रयः ॥ ३४॥ वामदक्षिणभागस्थलोकेशहरिसेवितः । चण्डांशुतनयोद्भीतलिङ्गालिङ्गद्विजावनः ॥ ३५॥ गङ्गातरङ्गकलितकपर्देणाङ्कशोभितः । मुरवैरिमहानेत्रपूजिताङ्घ्रिसरोरुहः ॥ ३६॥ ब्रह्ममुण्डललद्गण्डकर्णकुण्डलशोभितः । एवं रुद्रावतारैश्चाप्यखण्डमणिकल्पितैः ॥ ३७॥ चन्द्रस्फटिकहारैश्च पुष्पगोमेदनीलजैः । श्रीमहेशमहादिव्यविग्रहैः परितोवृतैः ॥ ३८॥ देव्या हरिन्मणिभवैः पद्मरागभवैस्तथा । इन्द्रविष्णुविधातॄणां दिक्पालानाञ्च मूर्तयः ॥ ३९॥ कल्पिताश्रीमहेशेन मनसैव मनोरमाः । हीरसारघनोत्तुङ्गपञ्चाशद्योजनोच्छ्रयम् ॥ ४३॥ वृत्तायाममहाश्लक्ष्णकोटिभास्करभाततम् । कदलीपुष्पसङ्काशसमुच्छ्रायोरुमण्डलम् ॥ ४४॥ ज्वलदिन्दुमहावृत्तब्रह्माण्डोदरदारणम् । गर्भगेहं तत्र शम्भोर्वेदवेदान्तसंस्तुतम् ॥ ४५॥ कैलाससारसुभगमणिवेदिविराजितम् । तत्रैवान्तर्महापीठे कोटिद्युमणिसन्निभे ॥ ४६॥ प्रभाभासिजगज्जालं चन्द्राच्छस्फटिकोज्वलम् । आयामवृत्तगोमुख्याहरिब्रह्मोरुपीठकम् ॥ ४७॥ महालिङ्गं महाकारमखण्डस्फटिकोज्वलम् । तल्लिङ्गसारधाराभिः कैलासोऽप्यतिपाण्डरः ॥ ४८॥ मणिप्रभाततात्यच्छ्शोभितोत्तुङ्गमौक्तिकम् । सहस्रास्यमहाशेषफणामणिविराजितम् ॥ ५५॥ पद्मरागमहारागत्रिपुण्ड्रतिलकोज्वलम् । तत्कान्तिकाञ्चितालोकास्तद्धारासारसागराः ॥ ५६॥ तत्कैलासमहासारपिण्डशेखरपूजितम् । कैलासेशाख्यममलं लिङ्गं मङ्गलदायकम् ॥ ५६॥ मङ्गलापतिदृक्पातधारासारविजृम्भितम् । तल्लिङ्गमहिमावेदैरपारशिखराश्रयैः ॥ ५८॥ ब्रह्मविष्ण्वादिभिर्देवै रुदैर्वा मुनिभिस्तथा । नशक्यो ज्ञातुमीषद्वा मूकावेदोक्तयो यथा ॥ ५९॥ कैलासशैलमणिधामनि दिव्यलिङ्गं कैलासनामकमहो त्रिजगद्विचित्रम् । तल्लिङ्गमौलिशकलेन्दुकलासुभाभि(झरिभि)राप्लावितोरुशिखरोऽत्र विभाति शैलः ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासलिङ्गवर्णनम् १॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३५ - कैलासलिङ्गवर्णनम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 35 - kailAsalingavarNanam . vAvRRittashlokAH .. Notes: Skanda स्कन्द provides the overview of several key Śivaliṅga-s शिवलिङ्ग - including Kailāseśaliṅga कैलासेशलिङ्ग - at Kailāsa कैलास amongst which is the Divine Presence of Maheśa महेश. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasalingavarnanam 1
% File name             : kailAsalingavarNanam1.itx
% itxtitle              : kailAsaliNgavarNanam 1 (shivarahasyAntargatA)
% engtitle              : kailAsalingavarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 35 - kailAsaliNgavarNanam | vAvRittashlokAH ||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org