कैलाससभासु नृत्तवर्णनम् १

कैलाससभासु नृत्तवर्णनम् १

(हेम(कनक)सभापतीश्वर शिवस्तवः १) स्कन्दः - राजद्राजकलाविराजितजटाराजीरजोघ्नं सतां रामालङ्कृत्तवामभागमनिशं श्रीराजराजार्चितं । नृत्यन्तं नृशिरःकपालकलिकामालास्फुरद्वक्षसं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३२॥ नृत्यद्ब्रह्मकपालघट्टनपतद्ब्रह्माण्डकोटिस्रव- द्वर्षाधारसुपूरपूरतिजटागङ्गातरङ्गोद्भटम् । सेवार्थागतविष्णुमुख्यसुरतावद्धाञ्जलिप्रार्थनं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३३॥ तण्डौ वादिनि डिण्डिमण्डमरुकामाखण्डले वाद्यति ब्रह्मण्यम्बुजलोचने च नमति श्रीचण्डिकेशे करैः । घण्टाडोलनतत्परे सुरनुतं श्रीताण्डवे पण्डितं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३४॥ शीर्षाबद्धकपालमालममलं नृत्यज्जटामण्डलं भूषावेषविषाग्निमिश्रितसुधाधारेषदुष्णार्चिषम् । नृत्यन्तं रमणीमुदे निगमवाङ्मुर्धाधिरूढं शिवं नृत्यन्तं रजताद्रिहेमसदसि श्रीधूर्जटिं भावये ॥ ३५॥ पादाबद्धहरीशकङ्कणरणत्कारौघनिष्पन्दित- ब्रह्माद्याखिलजङ्गमं बहुभुजालङ्कारदेव्याः पुरः । मन्दस्मेरविराजमानवदनाम्भोजं नटन्तं शिवं कैलासाचलशातकुम्भसदसि श्रीशम्भुमालोकये ॥ ३६॥ इत्थं नृत्यति देवेशस्सायं देव्या सदाशिवः । कैलासहेमसदसि प्राच्यां गणवरैर्वृतः ॥ ३७॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् १ - हेम(कनक)सभापतीश्वर शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ३२-३७॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 32-37.. Notes: Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Hema हेम/Kanaka कनक/Śātakumbha शातकुम्भ sabhā सभा (Golden Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Eastern quarter. Encoded and proofread by Ruma Dewan
% Text title            : Kailasasabhasu Nrittavarnanam 1
% File name             : kailAsasabhAsunRRittavarNanam1.itx
% itxtitle              : kailAsasabhAsunRittavarNanam 1 hemasabhApatIshvara shivastavaH 1 (shivarahasyAntargatA)
% engtitle              : kailAsasabhAsunRittavarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 - sabhAsu nRittavarNanam | 32-37||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org