कैलाससभासु नृत्तवर्णनम् ४

कैलाससभासु नृत्तवर्णनम् ४

(चित्सभाधीश्वर नटेश शिवस्तवः ४) श्रीस्कन्दः- उत्तरे चित्सभायान्तु नृत्यत्यम्बा विलोकयन् । गणेन्द्रैस्सेवितपदो महादेवो महेश्वरः ॥ ५५॥ - - ह्रीर्मूर्त्या शिवया विराण्मयमयं हृत्पङ्कजस्थं सदा ह्रीणानां शिवकीर्तने हितकरं हेलह्रदां मानिनाम् । ह्रीबेरादिसुगन्धवस्त्ररुचिरं हेमाद्रिवाणासनं ह्रीङ्कारादिकपादपीठममलं हृद्यं नटेशं भजे ॥ ५६॥ श्रीमद्ज्ञानसभान्तरे प्रविलसच्छ्रीपञ्चवर्णाकृतिं श्रीवाणीविनुताङ्घ्रिपङ्कजयुगं श्रीवल्लभेनार्चितम् । श्रीविद्यामनुमोदनं श‍ृतजनश्रीदायकं श्रीधरं श्रीचक्रान्तरवासिनं शिवमहं श्रीमन्नटेशं भजे ॥ ५७॥ नव्याम्भोजमुखं नमज्जनविधिं नारायणेनार्चितं नागौकोनगरीनदीविलसितं नागाजिनालङ्कृतम् । नानारूपकनर्तनादिचतुरं नालीकजान्वेष्टितं नादात्मानमहं नगेन्द्रतनयानाथं नटेशं भजे ॥ ५८॥ मध्यस्थं मधुवैरिमार्गितपदं मद्वंशनाथं प्रभुं मारारातिमतीव मञ्जुवपुषं मन्दारगौरप्रभम् । मायातीतमशेषमङ्गलनिधिं सद्भावनाभावितं मध्येव्योमसभागुहास्थमखिलं मान्यं नटेशं भजे ॥ ५९॥ शिष्टैः पूजितपादुकं शिवकरं शीतांशुरेखाधरं शिल्पं भक्तजनावने शिथिलिताघौघं शिवायाः प्रियम् । शिक्षारक्षणमम्बुजासनशिरोसंहारशीलं प्रभुं शीतापाङ्गविलोचनं शिवमहं श्रीमन्नटेशं भजे ॥ ६०॥ वाणीवल्लभवन्द्यवैभवयुतं वन्दारुचिन्तामणि वाताशाधिपभूषणं वरकृपावारान्निधिं योगिनाम् । वाञ्छापूर्तिकरं वलारिविनुतं वाहीकृताम्नायकं वामाङ्गात्तवराङ्गनं मम हृदावासं नटेशं भजे ॥ ६१॥ यक्षाधीशसखं यमप्रमथनं यामिन्यधीशाननं यज्ञध्वंसकरं यतीन्द्रविनुतं यज्ञक्रियाधीश्वरम् । याज्यं याजकरूपिणं यमधनैर्यत्नोपलभ्याङ्घ्रिकं यानीभूतवृषं यतीन्द्रविनुतं याज्यं नटेशं भजे ॥ ६२॥ मायाश्रीविलसच्चिदम्बरमहापञ्चाक्षरैरङ्कितान् श्लोकान्त्सप्त पठन्ति येऽनुदिवसं चिन्तामणीनामकान् । तेषां भाग्यमनेकमायुरधिकं विद्यावरान् सत्सुतान् सर्वाभीष्टमसौ ददाति सहसा श्रीचित्सभाधीश्वरः ॥ ६३॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् ४ - चित्सभाधीश्वर नटेश शिवस्तवः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ५५-६३॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 55-63.. Notes: Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Citsabhā चित्सभा / Jñānasabhā ज्ञानसभा - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Northern quarter. Encoded and proofread by Ruma Dewan
% Text title            : Kailasasabhasu Nrittavarnanam 4
% File name             : kailAsasabhAsunRRittavarNanam4.itx
% itxtitle              : kailAsasabhAsunRittavarNanam 4 chitsabhAdhIshvara naTesha shivastavaH 4 (shivarahasyAntargatA)
% engtitle              : kailAsasabhAsunRittavarNanam 4
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 33 - sabhAsu nRittavarNanam | 55-63||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org