श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः

श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः

शिवलिलार्णवतः चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर- प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे । मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी- सम्मुह्यज्जरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥ १॥ योगक्षेमभरः समस्तजगतां न्यस्तस्तवाङ्घ्रिद्वये कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः । वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते! कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ २॥ हे सन्तः श‍ृणुताधुनैव मिलितैरस्माभिरेतच्छिने वाच्यं वेत्रहतिं विभज्य न वयं भोक्तुं समर्था इति । नो चेत् पादहतिः शिलाप्रहरणं कोदण्डदण्डाहति- र्गण्डूषोदकसेक इत्यपि भवेत् सर्वं विभाज्यं हि नः ॥ ३॥ ध्यायन्ध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं निर्विण्णो निरचैषमेकमधुना हालास्यचूडामणे! । दिष्ट्या वेगवतीतटे यदि पतेदेतद्वपुर्मामकं संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ४॥ धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी भग्नं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः । मृद्भारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ५॥ पभ्द्यां किन्निहतः सुतो दिनमणेर्भग्नाश्चपेटाहतै । र्दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् । कामं त्वं जगदीश्वरो भव ततः कर्मापि किं जीर्यति प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ६॥ देवा दूरतरं प्रयात मुनयो गृह्णीत मौनं क्षणं मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् । पुष्पैश्चन्दनसम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ॥ ७॥ अम्ब! स्विद्यति वक्रमम्ब! किमपि श्रान्त्या गतिर्मन्थरा मातः! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः । इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्त्तते ॥ ८॥ त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशौ सुखं निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते । विष्टिं कृर्वति ताम्यति श्रमभराद्वेत्राहतिस्त्वय्यभूत् कस्याग्रे कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ९॥ लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो भूयासं मशकोऽप्यहं पशुपते! तावच्च नार्हामि किम् । यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा- वीद्दक् तादृगिदं तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ १०॥ पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया । सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ११॥ वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षेण शम्भो! सिकतावितानम् । भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ॥ १२॥ अर्धं पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं साम्राज्यं गृहकर्म वा किमपि तन्नायाति निर्व्यूढताम् । त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताड्यते त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥ १३॥ आखेटधर्ममनुपालयतानुभूतः पार्थप्रहार इति यत् तदवैमि युक्तम् । आयासवृत्त्यनुगुणां भृतिमप्यविन्द- न्नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ १४॥ वेत्राहति विभक्तुं विश्वात्मकता प्रदर्शिता भवता । करगतकबलग्रासे पुनरभिनीतं शिवाद्वैतम् ॥ १५॥ वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् । भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ १६॥ आनम्यानम्य मौलिं त्वयि किरति मृदं संसते मूर्ध्नि गङ्गा बद्ध्वाबद्ध्वा कपर्दं स्पृशति फणधरा दारुणं निश्श्वसन्ति । औत्सुक्यात् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या भक्तस्यैकस्य रक्षा भवति पशुपते! सर्वलोकस्य शिक्षा ॥ १७॥ अस्मत्तो बहुधो गृहीतमधुनाप्यस्मद्भवस्रोतसां संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः । इत्यग्रे विनिपत्य पाण्ड्यनृपतेर्ब्रूमो वयं चेत् ततः कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ १८॥ वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका- न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् । इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान् पिष्टापूपकृते मृदं वहसि चेद् देवः प्रमाणं ततः ॥ १९॥ प्रहृतं प्रहृतमिति त्वं पाण्ड्य! विषीदसि किमम्बिकारमणे । प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमस्त्रं तत् ॥ २०॥ पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः । तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥ २१॥ इति श्रीनीलकण्ठदीक्षितप्रणीता मृद्भरणलीलास्तुतिः समाप्ता । Proofread by
% Text title            : mRRidbharaNalIlAstutiH by Nilkanthadikshita
% File name             : mRRidbharaNalIlAstutiH.itx
% itxtitle              : mRidbharaNalIlAstutiH (nIlkaNThadIkShitavirachitA shivalIlArNave)
% engtitle              : mRRidbharaNalIlAstutiH by nIlkaNThadIkShita
% Category              : shiva, nIlakaNThadIkShita
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : October 1, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org