ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् १

ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् १

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) । मृल्लिङ्गपूजनं यस्मात्सर्वाभीष्टप्रदायकम् ॥ ४७३॥ मृल्लिङ्गपूजनात्पूर्वं बहवो ब्रह्मवादिनः । तत्वज्ञानं परं प्राप्य शिवं प्रापुः शिवाज्ञया ॥ ४७४॥ सर्वश्रुतिश्रुतं पुण्यं सर्वसम्पत्प्रवर्धकम् । आरोग्यदं पुष्टिदं च धम्यं मृल्लिङ्गपूजनम् ॥ ४७५॥ मृल्लिङ्गपूजनादन्यन्नति सर्वेप्सितार्थदम् । सत्यमित्याह भगवान् नन्दिकेशाय शङ्करः ॥ ४७६॥ मृल्लिङ्गपूजनं श्रौतं सदास्वाभीप्सितार्थदम् । सत्यं सत्यमिति प्राह मङ्गलापि सुमङ्गला ॥ ४७७॥ रत्नलिङ्गादपि श्रेष्ठं मृन्मयं लिङ्गमुच्यते । ततोऽधिकं नार्मदं स्यात् रसजं च ततोऽधिकम् ॥ ४७८॥ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गस्वरूपोपदेशं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH.. Notes: Ṛṣi Agastya ऋषि अगस्त्य tells about the merits of worshiping the Mṛlliṅga मृल्लिङ्ग. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Mrillingamahimopadesham 1
% File name             : mRRillingamahimopadesham1.itx
% itxtitle              : mRilliNgamahimopadesham 1 agastyaproktam (shivarahasyAntargatam mRilliNgapUjanaM yasmAtsarvAbhIShTapradAyakam)
% engtitle              : mRRillingamahimopadesham 1 agastyaproktam
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | vAvRittashlokAH||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org