मृत्युञ्जयाष्टोत्तरशतनामावलिः

मृत्युञ्जयाष्टोत्तरशतनामावलिः

ॐ शान्ताय नमः । भर्गाय । कैवल्यजनकाय । पुरुषोत्तमाय । आत्मरम्याय । निरालम्बाय । पूर्वजाय । शम्भवे । निरवद्याय । धर्मिष्ठाय । आद्याय । कात्यायनीप्रियाय । त्र्यम्बकाय । सर्वज्ञाय । वेद्याय । गायत्रीवल्लभाय । हरिकेशाय । विभवे । तेजसे । त्रिनेत्राय नमः । २० विदुत्तमाय नमः । सद्योजाताय । सुवेषाढ्याय । कालकूटविषनाशनाय । अन्धकासुरसंहर्त्रे । कालकालाय । मृत्युञ्जयाय । परमसिद्धाय । परमेश्वराय । मृकण्डुसूनुनेत्रे । जाह्नवीधारणाय । प्रभवे । अनाथनाथाय । तरुणाय । शिवाय । सिद्धाय । धनुर्धराय । अन्त्यकालाधिपाय । सौम्याय । बालाय नमः । ४० त्रिविष्टपाय नमः । अनादिनिधनाय । नागहस्ताय । खट्वाङ्गधारकाय । वरदाभयहस्ताय । एकाकिने । निर्मलाय । महते । शरण्याय । वरेण्याय । सुबाहवे । महाबल पराक्रमाय । बिल्वकेशाय । व्यक्तवेदाय । स्थूलरूपिणे । वाङ्मयाय । शुद्धाय । शेषाय । लोकैकाध्यक्षाय । जगत्पतये नमः । ६० अभयाय नमः । अमृतेशाय । करवीरप्रियाय । पद्मगर्भाय । परस्मै ज्योतिषे । नीरपाय । बुद्धिमते । आदिदेवाय । भव्याय । दक्षयज्ञविघाताय । मुनिप्रियाय । बीजाय । मृत्युसंहारकाय । भुवनेशाय । यज्ञगोप्त्रे । विरागवते । मृगहस्ताय । हराय । कूटस्थाय । मोक्षदायकाय नमः । ८० आनन्दभरिताय नमः । पीताय । देवाय । सत्यप्रियाय । चित्रमायिने । निष्कलङ्काय । वर्णिने । अम्बिकापतये । कालपाशनिघाताय । कीर्तिस्तम्भाकृतये । जटाधराय । शूलपाणये । आगमाय । अभयप्रदाय । मृत्युसङ्घातकाय । श्रीदाय । प्राणसंरक्षणाय । गङ्गाधराय । सुशीताय । भालनेत्राय नमः १०० कृपाकराय नमः । नीलकण्ठाय । गौरीशाय । भस्मोद्धूलितविग्रहाय । पुरन्दराय । शिष्टाय । वेदान्ताय । ओञ्जुः सः मूलकाय नमः । १०८ इति मृत्युञ्जयाष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Mrityunjaya Ashtottarashata Namavali (2) 108 Names
% File name             : mRRityunjayAShTottarashatanAmAvaliH2.itx
% itxtitle              : mRityunjayAShTottarashatanAmAvaliH 2 (shAntAya bhargAya)
% engtitle              : Mrityunjaya Ashtottarashata Namavali 2
% Category              : aShTottarashatanAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna gmail.com
% Indexextra            : (Scan)
% Latest update         : July 6, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org