श्रीमहाकालाष्टकम्

श्रीमहाकालाष्टकम्

वचसि मम सन्निधत्तां मधुरस्मितभरितमन्थरापाङ्गी । करकलितललितवंशा कापि किशोरी कृपालहरी ॥ १॥ गर्वोद्रिक्तदिशागजेन्द्रपरिषत्सेवाप्रणामादृतं यातायातसुरेन्द्रसैन्यलहरीमौलिप्रभावन्दितम् । वल्गत्पार्थिवसार्ध मण्डलमहायात्रारवाराधितं (सार्थ) कार्त्स्न्यं कामभुवां (सदा) गजमुखज्योतिः किमप्याश्रये ॥ २॥ भूम्ने भुवनमाधुर्यसीम्ने सकलसम्पदाम् । स्थेम्ने सरसगोपालधाम्ने तदिदमों नमः ॥ ३॥ अज्ञानमथ नज्योतिः प्रज्ञेशानपदास्पदम् । आलम्बितनराकारमालम्बनमभूत् सताम् ॥ ४॥ अमुष्य करुणापात्रमस्ति मस्करिणां मणिः । आदित्यप्रज्ञसंज्ञं यदादित्यादधिकं महः ॥ ५॥ निर्जितः समदृष्टयैव नीलोलं येन मन्मथः । अर्जितैरस्त्रकुसुमैरारादाराधयन् ययौ ॥ ६॥ आदित्यप्रज्ञपादानामादिकारुण्यभाजनम् । ईशानवेद इत्यासीदीशानो मुनितेजसाम् ॥ ७॥ आस्पदस्य हि यस्यासीदशेषगुणसम्पदाम् । अद्वितीय इति ख्यातिरात्मबुद्धया न केवलम् ॥ ८॥ तयोरनुग्रहापाङ्गसङ्क्रान्तज्ञानसम्पदा । सागरा इव गम्भीराः सन्ति धन्याः सहस्रशः ॥ ९॥ तयोरेव कृपाभूमिः कृष्णलीलाशुको मुनिः । यदाश्रमाङ्ग ? रमन्ते तत्र विस्तराः ॥ १०॥ तिलकं कुलपालीनां नीलीति निलयं श्रियाम् । यमलं जनयाञ्चके यं च कीर्तिं च शाश्वतीम् ॥ ११॥ यस्य दामोदरो नाम सविता सवितृ ? । अनृणस्य हि यस्यासन्नधर्मार्णा मरुद्गणाः ॥ १२॥ यस्य तत्प्रियसर्वस्वं राज्यवेशानसंज्ञकम् । विनेय विधेय सुहृन्नु य ? ॥ १३॥ यस्य दक्षिणकैलासलीलापरिणतं महः । चर्चाचन्दनगन्धेन सुगन्धयति मानसम् ॥ १४॥ कृष्णलीलाशुकस्यास्य किशोरमधिदैवतम् । कृष्णरत्नमिदं ब्रूते वेणुवादिमुखेन्दुना ॥ १५॥ मदक्षीय भृङ्गाङ्गनालिङ्गिताङ्गं महद्यैवतं मत्तहस्तीन्द्रगामि । पदच्छायया पाटलीकृत्य नृत्यं परिक्रीडगानं भजध्वं भजध्वम् ॥ १६॥ जीयाद्देवो महाकालो जगतामेकभूषणः । भाग्यभाजो गता यस्य भूषणत्वं भुजङ्गमाः ॥ १७॥ वन्दामहे वयं देवं चन्द्रलेखाशिखामणिम् । शङ्केयं कालभङ्गेन महाकालपदं गतम् ॥ १८॥ देवं महाकालममी दयाम्भोधिमुपास्महे । रतिगौर्यो दृशा वीक्ष्य येन चोन्मीमूलितः स्मरः ? ॥ १९॥ तस्य देवस्य माहात्म्यं महाकालस्य किं ब्रुवे । यस्य लीलापदानानि लिह्यन्ते श्रुतिमौलिभिः ॥ २०॥ महाकालस्य त ? चरित्रे नातिचित्रता । पञ्चाननेन मु ? निर्जितः कोऽपि कुञ्जरः ॥ २१॥ महाकालपदच्छायापाटलिम्ने मुहुर्नमः । यदेव दिङ्मुखे शङ्के ? ? ? वतो गतम् ॥ २२॥ महाकालपदच्छाया ? ? भ वर्षतु । यस्यां निर्वृतिसाम्राज्यं निर्विवादं विजृम्भते ॥ २३॥ महाकाल महादेव मनोहर तमोहर । महाधार जडाधार जयं कुरु दयां कुरु ॥ २४॥ महाकालमाहात्म्यगर्भैररदभ्रैः पश्चषैरश्चितं किश्चिदेतत् । दशामष्टकं धन्यधन्यां दुहानं दिशामक्षकं दीर्धकालं पुनीयात् ॥ २५॥ इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचितं महाकालाष्टकं सम्पूर्णम् । The ? marked spaces are undecipherable in the manuscript. The stotra is called aShTakam but has 25 verses. Proofread by Gopalakrishnan
% Text title            : Shri Mahakala Ashtakam 06 11
% File name             : mahAkAlAShTakam.itx
% itxtitle              : mahAkAlAShTakam (shrIkRiShNalIlAshukamahAkavimunivirachitam)
% engtitle              : mahAkAlAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : krishna
% Author                : Shrikrishnalilashukamahakavimuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-11
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org