श्रीमहाकालमङ्गलम्

श्रीमहाकालमङ्गलम्

ॐ श्रीगणेशाय नमः । यो लोकेशादि विश्वं जनयति सकलं यश्चतुर्वर्गबीजं सद्भक्तेच्छानुरूपं वितरति कृपया वेदवेद्यस्वरूपम् । ज्योतिःशास्त्राधिदेवं स्थितिकरणभयुग्वासरार्कादिमूर्ति - स्तं वन्दे स्कन्दगौरीगणपतिसहितं श्रीमहाकालमीशम् ॥ १॥ स्तष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवा यो ह्यव्यक्तो प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च । बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालं लोकानामदिदेवः स जयतु भगवान् श्रीमहाकलनामा ॥ २॥ क्रीडाकुण्डलितोरगेश्वरतनूकारादिरूठम्भरा- ऽनुस्वारं कलयन्नकाररुचिराकारः कृपार्द्रः प्रभुः। विष्णोर्विश्वतनोरवन्तिनगरीहृत्पुण्डरीके वस- न्नोङ्काराक्षरमूर्तिरस्यतु सदा कालोऽन्तकालोऽसताम् ॥ ३॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य । धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडानिरतयुवतिस्नानसिक्तैर्मरुद्भिः ॥ ४॥ अप्यस्मिञ्जलधर ! महाकालमासाद्य कले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया- मामन्त्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ५॥ इति श्रीमहाकालमङ्गलं स्तोत्रं सम्पूर्णम् । Encoded by Sivakumar Thyagarajan Iyer shivakumar24 gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Mahakala Mangalam Stotram
% File name             : mahAkAlamangalam.itx
% itxtitle              : mahAkAlamaNgalam
% engtitle              : mahAkAlamangalastotram
% Category              : shiva, mangala
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Latest update         : December 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org