महामृत्युञ्जयकवचम् २
श्रीदेव्युवाच -
भगवन् सर्वधर्मज्ञ सृष्टिस्थितिलयात्मक ॥
मृत्युञ्जयस्य देवस्य कवचं में प्रकाशय ॥
श्री ईश्वर उवाच -
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
मार्कण्डेयोऽपि यद्धृत्वा चिरञ्जीवी व्यजायत ॥
तथैव सर्वदिक्पाला अमरात्वमवाप्नुयुः ।
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतन् ॥
मृत्यञ्जयः समुद्दिष्टो देवता पार्वतीपतिः ।
देहारोग्यदलायुष्ट्वे विनियोगः प्रकीर्तितः ।
ॐ त्र्यम्बकं मे शिरः पातु ललाटं मे यजामहे ।
सुगन्धिं पातु हृदयं जठरं पुष्टिवर्धनम् ॥
नाभिमुर्वारुकमिव पातु मां पार्वतीपतिः ।
वन्धनादूरुयुग्मं मे पातु वामाङ्गशासनः ॥
मृत्योर्जानुयुगं पातु दक्षयज्ञविनाशनः ।
जङ्घायुग्मं च मुक्षीय पातु मां चन्द्रशेखरः ॥
मामृताच्च पदद्वन्द्वं पातु सर्वेश्वरो हरः ।
प्रसौ मे श्रीशिवः पातु नीलकण्ठश्च पार्श्वयोः ॥
ऊर्ध्वमेव सदा पातु सोमसूर्याग्निलोचनः ।
अधः पातु सदा शम्भुः सर्वापद्विनिवारणः ॥
वारुण्यामर्धनारीशो वायव्यां पातु शङ्करः ।
कपर्दी पातु कौबेर्यामैशान्यामीश्वरोऽवतु ॥
ईशानः सलिले पायदघोरः पातु कानने ।
अन्तरिक्षे वामदेवः पायात्तत्पुरुषो भुवि ॥
श्रीकण्ठः शयने पातु भोजने नीललोहितः ।
गमने त्र्यम्बकः पातु सर्वकार्येषु भुपतिः ।
सर्वत्र सर्वदेहं मे सदा मृत्युञ्जयोऽवतु ।
इति ते कथितं दिव्यं कवचं सर्वकामदम् ॥
सर्वरक्षाकरं सर्वग्रहपीडा-निवारणम् ।
दुःस्वप्ननाशनं पुण्यमायुरारोग्यदायकम् ॥
त्रिसन्ध्यं यः पठेदेतन्मृत्युस्तस्य न विद्यते ।
लिखितं भूर्जपत्रे तु य इदं मे व्यधारयेत् ॥
तं दृष्ट्वैव पलायन्ते भूतप्रेतपिशाचकाः ।
डाकिन्यशचैव योगिन्यः सिद्धगन्धर्वराक्षसाः ॥
बालग्रहादिदोषा हि नश्यन्ति तस्य दर्शनात् ।
उपग्रहाश्चैव मारीभयं चौराभिचारिणः ॥
इदं कवचमायुष्यं कथितं तव सुन्दरि ।
न दातव्यं प्रयत्नेन न प्रकाश्यं कदाचन ॥
इति महामृत्युञ्जयकवचं सम्पूर्णम् ।
From Dainik Prarthana printed pages 75-76
https://archive.org/details/HindiBook-danikPrarthnastrotaKavach
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
Proofread by PSA Easwaran