श्रीमल्लारिमाहात्म्यम्

श्रीमल्लारिमाहात्म्यम्

ध्यानम् - हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् । हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्ताण्डं वल्लभार्धं मणिमयमुकुटं हारदीप्तं भजामः ॥ मकुटमणिमयूखप्रोज्झिताशेषरत्नं विमलशशिकलाङ्कं सुन्दरेन्दीवराक्षम् । अनुकृतशशितेजः कुण्डलं चारुहासं प्रकटदशनशोभानिर्जितानेकहीरम् ॥ १॥ अभिनवमणिमुक्ताहारचाम्पेयमाला विविधकुसुमगुच्छैः शोभिवक्षःस्थलाढ्यम् । सफणपवनभुग्दोर्दण्डभूषाभिरामं करडमरुनिनादैः पूरितव्योमगर्भम् ॥ २॥ त्रिभुवनजगदीशं पीतकौशेयवासं दनुजदहनदक्षं प्रस्फुरत्खड्गहस्तम् । भुजगफणसुगुप्तैर्भूषणैर्न्यस्तभूषं प्रणतसुरकिरीटव्याप्तपादारविन्दम् ॥ ३॥ सितहयवरपत्रं हारसम्भूषिताङ्गं परिवृतमतिघोरैः सप्तभिः सारमेयैः । कनकगिरिसमाभं नैशचूर्णाभिरामं सकलनिगमगुह्यं नौमि मल्लारिदेवम् ॥ ४॥ इति श्रीमल्लारिमाहात्म्यं सम्पूर्णम् ।
% Text title            : mallArimAhAtmyam
% File name             : mallArimAhAtmyam.itx
% itxtitle              : mallArimAhAtmyam
% engtitle              : mallArimAhAtmyam
% Category              : shiva, mAhAtmya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : mailAra tantra
% Indexextra            : (Info)
% Latest update         : December 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org