श्रीमल्लिकार्जुनमङ्गलाशासनम्

श्रीमल्लिकार्जुनमङ्गलाशासनम्

उमाकान्ताय कान्ताय कामितार्थप्रदायिने । श्रीगिरीशाय देवाय मल्लिनाथाय मङ्गलम् ॥ १॥ सर्वमङ्गलरूपाय श्रीनगेन्द्रनिवासिने । गङ्गाधराय नाथाय श्रीगिरीशाय मङ्गलम् ॥ २॥ सत्यानन्दस्वरूपाय नित्यानन्दविधायने । स्तुत्यायश्रुतिगम्याय श्रीगिरीशाय मङ्गलम् ॥ ३॥ मुक्तिप्रदाय मुख्याय भक्तानुग्रहकारिणे । सुन्दरेशाय सौम्याय श्रीगिरीशाय मङ्गलम् ॥ ४॥ श्रीशैले शिखरेश्वरङ्गणपतिं श्रीहाटकेशं पुन- स्सारङ्गेश्वरबिन्दुतीर्थममलङ्घण्टार्कसिद्धेश्वरम् । गङ्गां श्रीभ्रमराम्बिकाङ्गिरिसुतामारामवीरेश्वरं शङ्खञ्चक्रवराहतीर्थमनिशं श्रीशैलनाथं भजे ॥ ५॥ हस्तेकुरङ्गङ्गिरिमध्यरङ्गं श‍ृङ्गारिताङ्गङ्गिरिजानुषङ्गम् । मूर्देन्दुगङ्गम्मदनाङ्गभङ्गं श्रीशैललिङ्गं शिरसा नमामि ॥ ६॥ इति श्रीमल्लिकार्जुनमङ्गलाशासनं सम्पूर्णम् ।
% Text title            : Shri Mallikarjuna Mangalashasanam
% File name             : mallikArjunamangalAshAsanam.itx
% itxtitle              : mallikArjunamaNgalAshAsanam
% engtitle              : mallikArjunamangalAshAsanam
% Category              : shiva, mangala
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Info)
% Latest update         : July 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org