श्रीमल्लिकार्जुन प्रपत्तिः

श्रीमल्लिकार्जुन प्रपत्तिः

जय जय जय शम्भो ! जम्भभित्पूर्वदेव प्रणतपदसरोजद्वन्द्व ! निर्द्वन्द्व ! बन्धो ! जय जय जय जन्मस्थेमसंहारकार ! प्रणयसगुणमूर्ते ! पालयास्मान् प्रपन्नान् ॥ १॥ वधूमुखं वल्गदपाङ्गरेखमखण्डितानन्दकरप्रसादम् । विलोकयन् विस्फुरदात्मभावस्स मे गतिश्श्रीगिरिसार्वभौमः ॥ २॥ कुरङ्गपाणिः करुणावलोकः सुरोत्तमश्चन्द्रकलावतंसः । वधूसहायस्सकलेष्टदाता भवत्यसौ श्रीगिरिभाग्यराशिः ॥ ३॥ सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्थ्सानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ ४॥ या मूलं सचराचरस्य जगतः पुंसः पुराणी सखी व्यक्तात्मा परिपालनाय जगतामाप्तावतारस्थितिः । दुष्टध्वंस-सदिष्टदानविधये नानासनाध्यासिनी श्रीशैलाग्रनिवासिनी भवतु मे श्रेयस्करी भ्रामरी ॥ ५॥ यत्तेजः परमाणुरेतदखिलं नानास्फुरन्नामभिः भूतं भावि भवच्चराचरजगद्धत्ते बहिश्चान्तरे । सा साक्षात् भ्रमराम्बिका शिवसखी श्रीशैलवासोत्सुका दिश्यादाश्रितलोककल्पलतिका श्रेयांसि भूयांसि नः ॥ ६॥ शरणं तरुणेन्दुशेखरश्शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ७॥ इति श्रीमल्लिकार्जुन प्रपत्तिः समाप्ता ।
% Text title            : Mallikarjuna Prapatti
% File name             : mallikArjunaprapattiH.itx
% itxtitle              : mallikArjunaprapattiH
% engtitle              : mallikArjunaprapattiH
% Category              : shiva, prapatti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Telugu, audio)
% Latest update         : July 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org