मन्त्रगर्भ मृत्युञ्जयस्तोत्रम्

मन्त्रगर्भ मृत्युञ्जयस्तोत्रम्

त्र्यङ्घोहरः । शलङ्गात्मा । दत् तेष्टो । मृत्तिकावृतः । बलेड्भीमो । रीतिकर्ता । तापसो । युञ्जनप्रियः ॥ १॥ कन्दाशनो । रेफहर्ता । त्रेधाभूतो । जनार्दनः । यन्ता । मायाजनिः साक्षी । यज्ञेशो । यज्ञभावनः ॥ २॥ जात्यो । निर्जरसां त्राता । हठयोगी । महाबलः । महानन्दो । रीतिभाक् चोर्ध्व- । रेता । हानिसूदनः ॥ ३॥ हेमाङ्गश्चावि- । भूतिघ्नो । कृष्टदैन्यश्च । देवराट् । सुखदुःखसमस् । तेजोदो । णडागार- । वत्सलः ॥ ४॥ गङ्गास्नायी । व्याधिहर्ता । उन्निद्रस् । त्रासवर्जितः । धिन्धिन्नादं । धियन्धूर्तो । मत्स्यशिष्यो । हिरण्मयः ॥ ५॥ पुष्कराक्षो । ग्रस्तसर्वस् । तापनो । मांसलः स्वराट् । टिप्पणीकृच्च । तेजस्वी । नन्ददः । शत्रुजित्पुमान् ॥ ६॥ वर्णज्येष्ठः । ककुब्वासा । दर्शनीयो । रजस्वलः । धनधान्यादि- । लेखश्च । दानशूरश्च । णाटकः ॥ ७॥ नन्दनः । पावनः शान्तो । यजमानो । गणेश्वरः । उर्वीधवो । रेचकज्ञः । कर्मकारश्च । तन्द्रिहा ॥ ८॥ वाग्दण्डी च क । औदार्य- । दिनेशो । जन्मकर्मवित् । रुग्णमित्रं । षदःसारो । गम्भीरो । मतिमानृषिः ॥ ९॥ कर्माध्यक्षश्च । धं कुर्वन् । बलभीमश्च । मृत्युराट् । मिताहारी । जागरूको । रणशूरो । युगान्तकः ॥ १०॥ वप्ता । मध्याह्न-भिक्षुश्च । मुनीशश्च । जनाधिपः । बम्धूरो । वीकयानश्च । नेदिष्ठो । राजसारसः ॥ ११॥ धनुर्विद्या । कृतोत्साहो । बालरूपः सुदुःसहः । नात्यागेन् । यं गच्छेद्ध । लघ्वाशी । खरमर्दनः ॥ १२॥ मृत्योर्मृत्युर् । वैद्यराजः । पिनाकी । संहतिप्रियः । योर् कप्रभावो । योगी च । शाकाहारी च । सारदः ॥ १३॥ मुकुन्दो । नयनारामश् । चन्द्रार्काक्षो । रणाजितः । क्षीणाप्तो । राजराजेन्द्रो । ज्ञाताज्ञातो । भसूचकः ॥ १४॥ यक्षाधिपो । यक्ष्महन्ता । नर्मदो । यतमानसः । मालाधरो । णोदधर्मा । सागरो । नागरः शुचिः ॥ १५॥ मृगाङ्कितो । हरः साक्षाद् । गलनीलः । शशाङ्कभृत । तात्काद्ध- । रिःसदा पायाद् । रङ्गनाथो । नराकृतिः ॥ १६॥ मृत्युञ्जयस्तोत्रमिदं समन्त्रं यो वै पठेन्नित्यमतन्द्रितः सन् । भक्त्या भवेदाशु स वज्रदेही फलानुप्राप्तिः खलु निश्चयेन ॥ १७॥ भग्ने सुतन्तौ प्रभवेन्न वैद्यो रसायनं यच्छिवभक्तिशून्यम् । त्रीशाच्छिवान्नान्य ईहास्ति त्राता नानाकृतेर्मृत्युमुखात् प्रमोक्ता ॥ १८॥ इति श्रीदत्तपादारविन्दमिलिन्द ब्रह्मचारि -पाण्डुरङ्ग (रङ्गावधूत) महाराज विरचितं मन्त्रगर्भ-मृत्युञ्जय स्तोत्रं सम्पूर्णम् । आ स्तोत्रमां पंक्तिनो १लो, ५मो, ९मो अने १३मो अक्षर ऊभा वांचतां नीचेना मंत्रो गूंथेला मालूम पडशे. The stotra has starting letter and start of separated letters after । read vertically constitute the following four mantra-shlokas. त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीय मामृतात् ॥ १॥ शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ २॥ दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुने बाल पिशाच ज्ञानसागर ॥ ३॥ मृत्युञ्जय महादेव त्राहि मां शरणागतम् । जन्ममृत्यु-जरा-दुःख- संसारभयनाशन ॥ ४॥

Stotra without split

मन्त्रगर्भमृत्युञ्जयस्तोत्रम् । त्र्यङ्घोहरः शलङ्गात्मा दत् तेष्टो मृत्तिकावृतः । बलेड्भीमो रीतिकर्ता तापसो युञ्जनप्रियः ॥ १॥ कन्दाशनो रेफहर्ता त्रेधाभूतो जनार्दनः । यन्ता मायाजनिः साक्षी यज्ञेशो यज्ञभावनः ॥ २॥ जात्यो निर्जरसां त्राता हठयोगी महाबलः । महानन्दो रीतिभाक् चोर्ध्व- रेता हानिसूदनः ॥ ३॥ हेमाङ्गश्चावि- भूतिघ्नो कृष्टदैन्यश्च देवराट् । सुखदुःखसमस् तेजोदो णडागार- वत्सलः ॥ ४॥ गङ्गास्नायी व्याधिहर्ता उन्निद्रस् त्रासवर्जितः । धिन्धिन्नादं धियन्धूर्तो मत्स्यशिष्यो हिरण्मयः ॥ ५॥ पुष्कराक्षो ग्रस्तसर्वस् तापनो मांसलः स्वराट् । टिप्पणीकृच्च तेजस्वी नन्ददः शत्रुजित्पुमान् ॥ ६॥ वर्णज्येष्ठः ककुब्वासा दर्शनीयो रजस्वलः । धनधान्यादि- लेखश्च दानशूरश्च णाटकः ॥ ७॥ नन्दनः पावनः शान्तो यजमानो गणेश्वरः । उर्वीधवो रेचकज्ञः कर्मकारश्च तन्द्रिहा ॥ ८॥ वाग्दण्डी च क औदार्य- दिनेशो जन्मकर्मवित् । रुग्णमित्रं षदःसारो गम्भीरो मतिमानृषिः ॥ ९॥ कर्माध्यक्षश्च धं कुर्वन् बलभीमश्च मृत्युराट् । मिताहारी जागरूको रणशूरो युगान्तकः ॥ १०॥ वप्ता मध्याह्न-भिक्षुश्च मुनीशश्च जनाधिपः । बम्धूरो वीकयानश्च नेदिष्ठो राजसारसः ॥ ११॥ धनुर्विद्या कृतोत्साहो बालरूपः सुदुःसहः । नात्यागेन् यं गच्छेद्ध लघ्वाशी खरमर्दनः ॥ १२॥ मृत्योर्मृत्युर् वैद्यराजः पिनाकी संहतिप्रियः । योर् कप्रभावो योगी च शाकाहारी च सारदः ॥ १३॥ मुकुन्दो नयनारामश् चन्द्रार्काक्षो रणाजितः । क्षीणाप्तो राजराजेन्द्रो ज्ञाताज्ञातो भसूचकः ॥ १४॥ यक्षाधिपो यक्ष्महन्ता नर्मदो यतमानसः । मालाधरो णोदधर्मा सागरो नागरः शुचिः ॥ १५॥ मृगाङ्कितो हरः साक्षाद् गलनीलः शशाङ्कभृत । तात्काद्धरिःसदा पायाद् रङ्गनाथो नराकृतिः ॥ १६॥ मृत्युञ्जयस्तोत्रमिदं समन्त्रं यो वै पठेन्नित्यमतन्द्रितः सन् । भक्त्या भवेदाशु स वज्रदेही फलानुप्राप्तिः खलु निश्चयेन ॥ १७॥ भग्ने सुतन्तौ प्रभवेन्न वैद्यो रसायनं यच्छिवभक्तिशून्यम् । त्रीशाच्छिवान्नान्य ईहास्ति त्राता नानाकृतेर्मृत्युमुखात् प्रमोक्ता ॥ १८॥ इति श्रीदत्तपादारविन्दमिलिन्द ब्रह्मचारि-पाण्डुरङ्ग (रङ्गावधूत) महाराज विरचितं मन्त्रगर्भ-मृत्युञ्जय स्तोत्रं सम्पूर्णम् । मन्त्रगर्भ मृत्युंजय स्तोत्रनो गुजरातीमां अर्थ (१) सङ्घोहर - (त्रि) त्रणे (अंघस्) पापने (हरः) हरनार. (शारीरिक, वाचिक अने मानसिक त्रण रीते थतां पाप). (२) शलङ्गात्मा - (शलंग) राजाओना (आत्मा) प्राण. (३) दत्तेष्टः - (ईष्टः) ईच्छित (दत्त) आपनार. (४) मृतिकावृतः - (कृतिका) माटीथी (आवृतः) खरडायेला. (५) बलेड् - (बल) बळवानोथी (ईड्) स्तुति करायेला. (६) भीमः - (भीम) भयंकर. (७) रीतिकर्ता - (रीति) रीत रिवाजने (कर्ता) उत्पन्न करनार. (८) तापसः - तपस्वी, तप करनार. (९) युञ्जनप्रिय -(युंजन) ध्यान (प्रियः) प्रिय, रिसायेलाओने जोडनार (१०) कन्दाशनः - (कंद) कंदमूळ (अशनः) खानार. (११) रेफहर्ता - (रेफ) विषयवासना (हर्ता) हरनार. (१२) त्रेधाभूतो - (त्रेधा) त्रण प्रकारना (भूतः) स्वरूपवाळो (१३) जनार्दनः - (जन) दुष्ट जनने (अर्दनः) पीडनार, मारनार. (१४) यन्ता - संयमी. (१५) मायाजनिः - मायाने (जनिः) उत्पन्न करनार. (१६) साक्षी - साक्षी स्वरूप. (१७) यज्ञेशः - यज्ञनो ईश (१८) यज्ञभावनः - यज्ञनो (भावनः) उत्पत्ति कर्ता. (१९) जात्यः - अभिजात (सारां कुटुंबमां जन्मेला) (२०) निर्जरसां त्राता - (निर्जरसां) देवोनुं (त्राता) रक्षण करनार. (देवो घडपण-जरा-वगरना होय छे। तेथी निर्जर कहेवाय छे।) (२१) हठयोगी - हठयोग आचरनार. (२२) महाबलः - अत्यंत बळवान. (२३) महानन्दः - (महा) परम (आनंदः) आनंद स्वरूप (२४) रीतिभाक् च - (रीति) विवेकने (भाक्) भजनार, सेवनार, पाळनार (च) अने. (२५) ऊर्ध्वरेता - (ऊर्ध्व) ऊंचे (रेतस्) वीर्य लई जनार। (योगी) (२६) हानिसूदनः - हानिनो (सूदनः) नाश करनार. (२७) हेमाङ्ग च - (हेम) सुवर्ण समान (अंगः) अंगवाळा।(च) अने. (२८) अविभूतिघ्न - (अविभूति) अनैश्वर्यनो (घ्न) नाश करनार। (जेमके शत्रुनो नाश करनार -शत्रुघ्न) ः (२९) कृष्ट दैन्यः च - दैन्यने (कृष्ट ) खेंची जनार। (दूर करनार) (च) अने (३०) देवराट - देवोना (राष्ट्र) राजा (जेमकेः यतिरात् यतिओना राजा) (३१) सुखदुःखसमः - सुख-दुःखने समान गणनार. (३२) तेजोदः - तेज (दः) आपनार. (३३) णडागार वत्सलः - (णड -नड) करांठानी (आगा२) झूंपडी, (निवास स्थान) जे छे ते। (वत्सलः) प्रिय (३४) गङ्गास्नायी - गंगामां (स्नायी) स्नान करवाना स्वभाववाळा. (३५) व्याधिहर्ता - (व्याधि) रोग (हर्ता) हरनार. (३६) उन् निद्रस् - निद्रा (उन्) रहित. (३७) त्रासवर्जितः - त्रास (वर्जितः) वगरना. (३८) धिं धिं नादं धियन् - धिं धिं एवा (नाद) अवाजथी (धियन्) खुश थता. (३९) धूर्तः - गठिया (४०) मत्स्यशिष्यः - (मत्स्य) मत्स्येन्द्रनाथ जेनो शिष्य छे ते. (अथवा माछलाना शिष्य - माछलाने गुरु माननार।) (४१) हिरण्मयः - हिरण्मय, सोनाथी बन्या होय एवा (शरीरवाळा) (४२) पुष्कराक्षः - (पुष्कर) कमळ समान (अक्षः) आंखवाळा. (४३) ग्रस्त-सर्व - सर्वने (ग्रस्त) ग्रसी लेनार. (४४) तापनः - सूर्यनी माफक तपावनार. (४५) मांसलः - हृष्टपुष्ट, मांसल. (४६) स्वराट् - (स्व) सार्वभौम (रा) राजा. (४७) टिप्पणीकृत् च - (टिप्पणी) ज्ञानचर्चा (कृत्) करनार, (च) अने (४८) तेजस्वी - तेजस्वी (४९) नन्ददः - (नंद) आनंद (द) आपनार. (५०) शत्रुजित् - शत्रुने जितनार. (५१) पुमान् - (मूळ) पुरुषरूप. (५२) वर्णज्येष्ठः - वर्णोमां (ज्येष्ठ) मोटो (ब्राह्मण वर्ण) (५३) ककुब्वासा - (ककुब्) दिशाओनुं (वास) वस्त्र धारण करनार (दिगंबर) (५४ ) दर्शनीयः - दर्शन करवायोग्य (५५) रजस्वलः - (रजस्) धूळथी (वलः) खरडायेला. (५६) धनधान्यादिलेखः - धनधान्यादिना (लेखः) देव. (५७) च दानशूरः - (च) अने, दान आपवामां शूरा. (५८) णाटकः (नाटक) - नचावनार. (५९) नन्दनः - आनंद आपनार. (६०) पावनः - पावनकारी. (६१) शान्तः - शांत (६२) यजमानः - यजमान (यज्ञ करनार ऋत्विज) (६३) गणेश्वरः - गणोना ईश (स्वामी) (६४) उर्वीधवः - (उर्वी) पृथ्वीना (धवः) पति. (६५) रेचकज्ञः - (रेचक) प्राणायामना (ज्ञ) जाणकार. (६६) कर्मकारः च - कर्म करनार। (च) अने (६७) तन्द्रिहा - तंद्राने (हा) हरी लेनार. (६८) वाक् दण्डी च - (वाक्) वाणीने (दण्डी) नियमनमां राखनार। (च) अने (६९) क - सुख स्वरूप (क= सुख, अक = दुःख।) (७०) औदार्य-दिनेशः - उदारतामां (दिनेशः) सूर्य समान. (७१) जन्मकर्मवित - जन्म अने कर्मने (वित्) जाणनार. (७२) रुग्णमित्रं - (रुग्ण) रोगीना मित्र. (७३) षदः - (ष) मोक्ष (द) आपनार. (७४) सारः - सार स्वरूप. (७५) गम्भीरः - गंभीर. (७६) मतिमान् - मतिवाळा (मति + मत् (वाळा) नुं प्रथमा एकवचन) (७७) ॠषिः - ऋषि. (७८) कर्माध्यक्षः - कर्मना अध्यक्ष. (७९) धङ्कुर्वन् - (१) (धं) धन (कुर्वन) उत्पन्न करनार, (२) धं धं अवाज करनार (८०) बलभीमः च - बळमां (भीमः) भयंकर। (च) अने (८१) मृत्युराट् - मृत्युना राजा. (८२) मिताहारी - (मित) मापसर (आहारी) खावाना स्वभाववाळा. (८३) जागरूकः - जाग्रत. (८४) रणशूरः - रणमां शूरवीर. (८५) युगान्तकः - युगोनो (अन्तकः) अंत करनार. (८६) वप्ता - वप्ता, (जगतनां) बीज वावनार. (८७) मध्याह्नभिक्षुः च - मध्याह्ने - बपोरे भिक्षा मांगनार, (च) अने. (८८) मुनीशः च - मुनिओना ईश। (च) अने (८९) जनाधिपः - (जन) लोकोना (अधिपः) ईश. (९०) बन्धूरः - सुंदर. (९१) वीकयानः च - (वीक) वायु जेनुं (यान) वाहन छे ते (च) अने. (९२) नेदिष्ठः - अत्यंत नजीक रहेनार. (९३) राजसारसः - राजाओमां सारस जेवो (शोभनार) (९४) धनुर्विद्या कृतोत्साहः - धनुर्विद्यामां उत्साह दाखवनार. (९५) बालरूपः - बालरूप. (९६) सुदुःसहः - (सु) अत्यंत (दुःसह) जेनो प्रभाव सहन करवो ते अघरूं छे एवो. (९७) नात्यागेन यं - (१) (अत्यागेन) त्याग कर्या सिवाय (इ) जेनी पासे. गच्छेत् ह (ह) खरेखर (न गच्छेत्) जई शकाय नहि तेवो. (२) (ना) मनुष्य (त्यागेन) दान वडे (इ) जेने (ह) खरेखर (गच्छेतु) पामी शके एवो (९८) लघ्वाशी - (लघु) थोडो (आशी) आहार करनार, थोडुं खावाना स्वभाववाळा. (९९) खरमर्दनः - (खर) कठोरने (मर्दनः) मारनार. (१००) मृत्योर्मृत्युः - मृत्युना पण मृत्यु (मोतने मारनार - अजर, अमर) (१०१) वैद्यराजः - वैद्योना राजा. (१०२) पिनाकी - पिनाक नामना धनुषने धारण करनार (शिव स्वरूप) (१०३) संहतिप्रियः - (संहति) संप, ऐक्य जेने प्रिय छे ते (संप करावनार) (जेमकेः युंजनप्रियः ) (१०४) यः अर्क प्रभावः - ७(यः) जे (अर्कः) सूर्य जेवा प्रभाववाळो छे ते (अर्क = सूर्य) (१०५) योगी च - योगी (योग सिद्ध करनार) । (च) अने (१०६) शाकाहारी - शाक खाईने जीवनार। (मांसहारी नहि) (१०७) सारदः - सार (द) आपनार. (१०८) मुकुन्दः - (मुकुन्) मोक्ष (द) आपनार. (१०९) नयनारामः - नयनोने (आरामः) गमे तेवा (सुख आपनार) (११०) चन्द्रार्काक्षः - चंद्र अने (अर्क) सूर्य जेनी आंखो छे ते. (१११) रणाजितः - रणमां अजित. (११२) क्षीणाप्तः - (क्षीण) गरीबनो आप्तजन. (११३) राजराजेन्द्र - (राजराज) कुबेरनो (ईन्द्रः) स्वामी. (११४) ज्ञाताज्ञातः - ज्ञात अने अज्ञातरूप. (११५) भसूचकः - (भ) ग्रहो अंगे (सूचकः) सूचवनार, महाज्योतिषी। (भ = २४) चोवीस गुरुनो सूचक. (११६) यक्षाधिपः - यक्षोना (अधिपः) राजा. (११७) यक्ष्महन्ता - (यक्ष्म) क्षय रोगने (हन्ता) हणनार. (११८) नर्मदः - (नर्म) आनंद (द) आपनार. (११९) यतमानसः - (यत) संयमी (मानसः) मनवाळा. (१२०) मालाधरः - माळा धारण करनार. (१२१) णोदधर्मा - (णो -नः) गणेश स्वरूप अने (६) दान, दया, दमन (धर्म) रूप (१२२) सागरः - सागर स्वरूप, (करुणानो) सागर. (१२३) नागरः - नागर (अत्यंत सुसंस्कृत) (१२४) शुचिः - पवित्र. (१२५) मृगाङ्कितः - (१) (मृग) पशुओथी (अंकितः) वींटळायेला. (२) (मृगांक) मस्तकमां चन्द्रवाळा (१२६) हरः साक्षात् - साक्षात् हर. (१२७) गलनीलः - नील (गल) कंठ. (१२८) शशाङ्कभृत - (शशांक) चंद्रमाने (भृत्) धारण करनार. (१२९) तात् कात् - विषयाध्यासथी अने दुःखथी. (१३०) हरिः - हरि। (ते परमात्मा) (१३१) सदा - (अमारुं) हंमेशां (१३२) पायात् - रक्षण करो. (१३३) रङ्गनाथो - (रंग) अवधूतनो अथवा संसारनो नाथ. (१३४) नराकृतिः - नरनी आकृतिवाळो। (नररूप) (१३५) मृत्युञ्जय स्तोत्रम् - मृत्युने जीतनार स्तोत्र. (१३६) ईदं - आ (१३७) समन्त्रं - मंत्रवाळा (मंत्रो गूंथाएला) (१३८) यः - जे. (१३९) वै - जरूर, चोक्कस. (१४०) पठेतु - पाठ करशे. (१४१) नित्यम् - नित्य. (१४२) अतन्द्रितः - तंद्रा वगरनो, तंद्रा (अ) रहित. (१४३) सन् - थईने. (१४४) भक्त्या - भक्तिथी. (१४५) भवेद् - थशे, बनशे. (१४६) आशु - जलदी, तरत। (शंकर जलदी संतोष पामी रीझे छे माटे ते आशुतोष कहेवाय छे।) (१४७) सः - ते. (१४८) वज्रदेही - वज्र जेवा शरीरवाळो. (१४९) फलानुप्राप्तिः - फळ मेळववुं. (१५०) खलु - खरेखर. (१५१) निश्चयेन - निश्चयपूर्वक. (१५२) भग्ने - कपाई जाय, तूटी जाय त्यारे. (१५३) असुतन्तौ - (असु) प्राणनो (तंतौ) तांतणो. (१५४) प्रभवेत् - प्रभाव पडवो, समर्थ थवुं. (१५५) न - नहि, ना. (१५६) वैद्यः - वैद्य (१५७) रसायनं - रसायण. (१५८) यत् - जे. (१५९) शिवभक्ति शून्यम् = शिवनी भक्ति विनानुं. (१६०) त्रीशात - (त्रि) त्रणे लोकना (ईश) ईश्वर, (दत्तरूपी) (१६१) शिवात् - शिवथी. (१६२) न - नहि. (१६३) अन्यः - बीजो कोई. (१६४) ईह - अहीं. (१६५) अस्ति - छे. (१६६) त्राता - रक्षण करनार, बचावनार. (१६७) नानाकृतेः - (नाना) जुदा जुदा (आकृति) आकारवाळा। (प्रकारना) (१६८) मृत्युमुखात् - मृत्युना मुखमांथी. (१६९) प्रमोक्ता - तारणहार, छोडावनार. (१७०) मन्त्रगर्भ - गर्भित रीते मंत्र वणी लेवाया छे (गर्भ -ढंकायेला) (१७१) पादारविन्द - (पाद) चरण (अरविंद) कमळ. (१७२) मिलिन्द - भमरो. Encoded and proofread by Mandar Kulkarni
% Text title            : Mantragarbha Mrityunjaya Stotram
% File name             : mantragarbhamRRityunjayastotram.itx
% itxtitle              : mantragarbhamRityunjayastotram (raNgAvadhUtasvAmIvirachitam gujarAtI sArtham)
% engtitle              : mantragarbhamRRityunjayastotram
% Category              : shiva, mantra, rangAvadhUta
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shri Ranga Avadhuta Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Kulkarni
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Latest update         : August 21, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org