श्रीत्यागराजसहस्रनामावालिः अथवा मुकुन्दसहस्रनामावलिः

श्रीत्यागराजसहस्रनामावालिः अथवा मुकुन्दसहस्रनामावलिः

श्रीगणपतये नमः । ॐ अनेजते नमः । ॐ अच्युताय नमः । ॐ अव्यक्ताय नमः । ॐ अबाह्याय नमः । ॐ अनन्ताय नमः । ॐ अखिलाय नमः । ॐ अनलाय नमः । ॐ अग्रियाय नमः । ॐ अनन्तराय नमः । ॐ अचक्षुषे नमः । ॐ अप्राणाय नमः । ॐ अन्नविराय नमः । ॐ अमनसे नमः । ॐ अद्वैतात्मने नमः । ॐ अपाणिपादाय नमः । ॐ अगुह्याय नमः । ॐ अनाथाय नमः । ॐ अम्बिकापतये नमः । ॐ अनीश्वराय नमः । ॐ अनघाय नमः । २० ॐ अचिन्त्याय नमः । ॐ अगण्याय नमः । ॐ अदूराय नमः । ॐ अचराय नमः । ॐ अकलाय नमः । ॐ अभीमाय नमः । ॐ अमूर्तये नमः । ॐ अचलाय नमः । ॐ अद्वितीयाय नमः । ॐ अजाय नमः । ॐ अन्तराय नमः । ॐ अनिलाय नमः । ॐ अलिङ्गाय नमः । ॐ अर्पिते(र्चिषे) नमः । ॐ अमूर्ताय नमः । ॐ अग्नये नमः । ॐ अनुमन्त्रे नमः । ॐ अव्ययाय नमः । ॐ अन्तिकाय नमः । ॐ अनाकाशाय नमः । ४० ॐ अरसाय नमः । ॐ असङ्गाय नमः । ॐ अमायाय नमः । ॐ अग्राय नमः । ॐ अखिलाश्रयाय नमः । ॐ अनुज्ञैकरसाय नमः । ॐ अजुष्टाय नमः । ॐ अगृह्याय नमः । ॐ अन्तरतमाय नमः । ॐ अपतये नमः । ॐ अधिवक्त्रे नमः । ॐ अद्भुताय नमः । ॐ अबीजाय नमः । ॐ अविकलाय नमः । ॐ असङ्गचिद्घनाय नमः । ॐ अस्थूलाय नमः । ॐ अणवे नमः । ॐ अदीर्घाय नमः । ॐ अर्थाय नमः । ॐ अलोहिताय नमः । ६० ॐ अलक्षणाय नमः । ॐ अमराय नमः । ॐ अर्काय नमः । ॐ अनुग्राय नमः । ॐ अनन्तरूपाय नमः । ॐ अविकार्याय नमः । ॐ अजीवनाय नमः । ॐ अधिकाय नमः । ॐ अजानते नमः । ॐ अप्रगल्भाय नमः । ॐ अभुवे नमः । ॐ अवसान्याय नमः । ॐ अपराजयाय नमः । ॐ अर्यम्णे नमः । ॐ अतिथये नमः । ॐ अच्छायाय नमः । ॐ अद्रिजे नमः । ॐ अश्वाय नमः । ॐ अष्टमाय नमः । ॐ अपराय नमः । ८० ॐ अवभिन्दते नमः । ॐ अघोराय नमः । ॐ अत्रत्वये(?) नमः । ॐ अन्धसत्पतये नमः । ॐ अव्रणाय नमः । ॐ अतिरात्राय नमः । ॐ अन्तकाय नमः । ॐ अकायाय नमः । ॐ अरण्याय नमः । ॐ अविश्वाय नमः । ॐ अभयाय नमः । ॐ असिमते नमः । ॐ अनीडाख्याय नमः । ॐ अङ्गुष्ठमात्राय नमः । ॐ अर्हाय नमः । ॐ अतीताय नमः । ॐ अभिजयते नमः । ॐ मह्यं (?) नमः । ॐ अग्निष्टोमाय नमः । ॐ अपापविद्धाय नमः । १०० ॐ अकीर्णाय नमः । ॐ अनादये नमः । ॐ अगन्धवते नमः । ॐ असम्पन्नाय नमः । ॐ अनेकवर्णाय नमः । ॐ अविभक्ताय नमः । ॐ अभीषणाय नमः । ॐ अवराय नमः । ॐ अजायमानाय नमः । ॐ अभिवदते नमः । ॐ अन्तस्थाय नमः । ॐ अगोचराय नमः । ॐ अक्षराय नमः । ॐ आनन्दात्मने नमः । ॐ आद्याय नमः । ॐ आयच्छते नमः । ॐ आगये(?) नमः । ॐ आकाशमध्यगाय नमः । ॐ आक्रन्दयते नमः । ॐ आत्मकामाय नमः । १२० ॐ आयते नमः । ॐ आक्खिदते नमः । ॐ आनशाय नमः । ॐ आत्मविद्यायै नमः । ॐ आलाद्याय नमः । ॐ आशवे नमः । ॐ आयुधिने नमः । ॐ आतप्याय नमः । ॐ आत्मविदे नमः । ॐ आदित्यवर्णाय नमः । ॐ आनन्दाय नमः । ॐ आनन्दमयाय नमः । ॐ आत्मवते नमः । ॐ आत्मने नमः । ॐ आत्मयोनये नमः । ॐ आषाढाय नमः । ॐ आतताविने नमः । ॐ आत्मबन्धघ्ने नमः । ॐ अद्भ्यो नमः । ॐ आसक्ताय नमः । १४० ॐ आविर्भासे नमः । ॐ आदिमध्यान्तवर्जिताय नमः । ॐ इरिण्याय नमः । ॐ इन्द्राय नमः । ॐ इषुकृते नमः । ॐ इष्टज्ञाय नमः । ॐ इषुमते नमः । ॐ इषवे नमः । ॐ ईश्वरग्रासाय नमः । ॐ ईजानाय नमः । ॐ ईशाय नमः । ॐ ईशानाय नमः । ॐ ईश्वराय नमः । ॐ ईकाराय नमः । ॐ ईश्वराधीनाय नमः । ॐ ईहितार्थकृते नमः । ॐ ईध्रियाय नमः । ॐ उपवीतिने नमः । ॐ उग्राय नमः । ॐ उगणाय नमः । १६० ॐ उच्चैर्घोषाय नमः । ॐ उमापतये नमः । ॐ उक्ताय नमः । ॐ उर्वर्याय नमः । ॐ उष्णीषिणे नमः । ॐ उमायै नमः । ॐ उत्तरस्मै नमः । ॐ उदारधिये नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वलिङ्गाय नमः । ॐ ऊर्ध्वाय नमः । ॐ ऊर्जितविग्रहाय नमः । ॐ ऊर्म्याय नमः । ॐ ऊर्व्याय नमः । ॐ ऊर्ध्वकेशाय नमः । ॐ ऊर्जस्विने नमः । ॐ ऊर्जितशासनाय नमः । ॐ ऋद्ध्यै नमः । ॐ ऋषये नमः । ॐ ऋतवे नमः । १८० ॐ ऋद्धाय नमः । ॐ ऋद्धात्मने नमः । ॐ ऋद्धिमते नमः । ॐ ऋजवे नमः । ॐ ऋद्धिकारिणे नमः । ॐ ऋद्धिरूपिणे नमः । ॐ ऋकाराय नमः । ॐ ऋतजे नमः । ॐ ऋताय नमः । ॐ ऋकारवर्णभूषाढ्याय नमः । ॐ ऋकाराय नमः । ॐ ॠकारवर्णभूषाढ्याय नमः । ॐ ॠकाराय नमः । ॐ ऌकारगर्भाय नमः । ॐ ऌकाराय नमः । ॐ ॡकारगर्भाय नमः । ॐ ॡकाराय नमः । ॐ ॡंकाराय नमः । ॐ एकाराय नमः । ॐ एकाकिने नमः । २०० ॐ एकस्मै नमः । ॐ एतत्प्रकाशकाय नमः । ॐ एकपदे नमः । ॐ एकाश्वाय नमः । ॐ एतस्मै नमः । ॐ ऐंऐंशब्दपरायणाय नमः । ॐ ऐन्द्राय नमः । ॐ ऐरावतारूढाय नमः । ॐ ऐंबीजजपतत्पराय नमः । ॐ ओजस्वते नमः । ॐ ओताय नमः । ॐ ओंकाराय नमः । ॐ ओंकारविराजिताय नमः । ॐ और्व्याय नमः । ॐ औषधसम्पन्नाय नमः । ॐ औषायै नमः । ॐ औषष्पाय नमः । ॐ कामाय नमः । ॐ कालाय नमः । ॐ कालकालाय नमः । २२० ॐ कृपानिधये नमः । ॐ कर्माध्यक्षाय नमः । ॐ कवये नमः । ॐ क्रीडिने नमः । ॐ कारणाय नमः । ॐ कारणाधिपाय नमः । ॐ कालाग्नये नमः । ॐ कुचराय नमः । ॐ काल्याय नमः । ॐ कल्याणाय नमः । ॐ कीर्तिमते नमः । ॐ क्रमाय नमः । ॐ कुलेश्वराय नमः । ॐ केतुमालिने नमः । ॐ केतवे नमः । ॐ कार्यविचक्षणाय नमः । ॐ कर्मिणे नमः । ॐ कनिष्टाय नमः । ॐ क्लृप्ताय नमः । ॐ कस्मै नमः । २४० ॐ कामपाशाय नमः । ॐ कलाधिकृते नमः । ॐ कर्मण्याय नमः । ॐ कश्यपाय नमः । ॐ कल्पाय नमः । ॐ क्रव्यादाय नमः । ॐ काय नमः । ॐ कपालभृते नमः । ॐ कृपागमाय नमः । ॐ कुलिञ्जानां पतये नमः । ॐ कक्ष्याय नमः । ॐ कृतान्तकृते नमः । ॐ कूप्याय नमः । ॐ कपर्दिने नमः । ॐ कर्माराय नमः । ॐ कोविदाय नमः । ॐ कवचिने नमः । ॐ कृताय नमः । ॐ कामदुहे नमः । ॐ ककुभाय नमः । २६० ॐ कान्ताय नमः । ॐ कलासर्गकराय नमः । ॐ कपये नमः । ॐ कंदर्पाय नमः । ॐ कृत्स्नविताय नमः । ॐ क्रीं नमः । ॐ कुमाराय नमः । ॐ कुसुमाय नमः । ॐ कुलहारिणे नमः । ॐ कुलाय नमः । ॐ खड्गिने नमः । ॐ खल्याय नमः । ॐ खाय नमः । ॐ खचराय नमः । ॐ खगाय नमः । ॐ गौर्यै नमः । ॐ गृहेभ्यो नमः । ॐ गृहीतात्मने नमः । ॐ गन्त्रे नमः । ॐ गेयाय नमः । २८० ॐ गुरवे नमः । ॐ गरुते नमः । ॐ गङ्गाधराय नमः । ॐ गन्धमादिने नमः । ॐ गोप्त्रे नमः । ॐ गवे नमः । ॐ गहनाय नमः । ॐ गुहाय नमः । ॐ गह्वरेष्टाय नमः । ॐ गणपतये नमः । ॐ गोष्ठाय नमः । ॐ गौराय नमः । ॐ गतये नमः । ॐ गणाय नमः । ॐ ग्रामण्यै नमः । ॐ गिरिशन्ताय नमः । ॐ गिरे नमः । ॐ गतभिये नमः । ॐ गिरिगोचराय नमः । ॐ गार्हपत्याय नमः । ३०० ॐ गर्तसदाय नमः । ॐ गूढाय नमः । ॐ गम्याय नमः । ॐ गुहाशयाय नमः । ॐ गृत्स्नाय नमः । ॐ गोजे नमः । ॐ गुह्यतमाय नमः । ॐ घ्रात्रे नमः । ॐ घोरतराय नमः । ॐ घनाय नमः । ॐ चिद्वपुषे नमः । ॐ चिते नमः । ॐ चण्डरूपाय नमः । ॐ चक्षुःसाक्षिणे नमः । ॐ चतुर्भुजाय नमः । ॐ चेतसे नमः । ॐ चराय नमः । ॐ चित्रगर्दभाय नमः । ॐ चेतनाय नमः । ॐ चन्दञ्छादाय नमः । ३२० ॐ चापायुधाय नमः । ॐ चञ्चरीकाय नमः । ॐ चण्डांशवे नमः । ॐ चतुराय नमः । ॐ छलाय नमः । ॐ छन्दनीपद्ममालाप्रियाय नमः । ॐ छात्राय नमः । ॐ छत्रिणे नमः । ॐ छदाय नमः । ॐ छदिषे नमः । ॐ जगत्कर्त्रे नमः । ॐ जगद्भोक्ते नमः । ॐ ज्योतिर्ज्योतिषे नमः । ॐ जितेन्द्रियाय नमः । ॐ जितकामाय नमः । ॐ जटिने नमः । ॐ ज्येष्ठाय नमः । ॐ जुषमाणाय नमः । ॐ जनेश्वराय नमः । ॐ ज्वलित्रे नमः । ३४० ॐ जाह्नव्यै नमः । ॐ जुष्टाय नमः । ॐ जातवेदसे नमः । ॐ जयाय नमः । ॐ जनाय नमः । ॐ ज्वलते नमः । ॐ जपते नमः । ॐ जयते नमः । ॐ ज्योतिषे नमः । ॐ जरित्रे नमः । ॐ जवनाय नमः । ॐ जयिने नमः । ॐ जरये नमः । ॐ झर्झरीकराय नमः । ॐ ज्ञात्रे नमः । ॐ ज्ञानाय नमः । ॐ ज्ञेयविवर्जिताय नमः । ॐ टङ्कारकारिणे नमः । ॐ टङ्काराय नमः । ॐ ठाकुरवे नमः । ३६० ॐ डाकिनीमयाय नमः । ॐ डकारात्मने नमः । ॐ डामकीशाय नमः । ॐ ढंकृतये नमः । ॐ ढापतये नमः । ॐ णणाय नमः । ॐ तडित्प्रभाय नमः । ॐ त्रयीमूर्तये नमः । ॐ तडिद्गर्भाय नमः । ॐ त्रिलोचनाय नमः । ॐ तमःसाक्षिणे नमः । ॐ तमसे नमः । ॐ ताम्राय नमः । ॐ तिग्मतेजसे नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिरूपाय नमः । ॐ तत्त्वविदे नमः । ॐ तुष्ट्यै नमः । ॐ स्तब्धाय नमः । ॐ तिष्टते नमः । ३८० ॐ तपसे नमः । ॐ त्वरते नमः । ॐ त्रिवर्मिणे नमः । ॐ त्रिगुणातीताय नमः । ॐ तीक्ष्णेषवे नमः । ॐ तृंहत्यै नमः । ॐ तपते नमः । ॐ त्रि(द्वि)षि(षी)मते नमः । ॐ तृवृताय नमः । ॐ तत्त्वाय नमः । ॐ तुरीयाय नमः । ॐ तन्तुवर्धनाय नमः । ॐ त्वरमाणाय नमः । ॐ त्रिपर्वणे नमः । ॐ तस्मै नमः । ॐ थै थै थै शब्दतत्पराय नमः । ॐ त्यागराजाय नमः । ॐ त्यागेश्वराय नमः । ॐ देवाय नमः । ॐ दिव्याय नमः । ४०० ॐ दमाय नमः । ॐ दूराय नमः । ॐ द्रष्ट्रे नमः । ॐ दैव्याय नमः । ॐ दुरोणसदे नमः । ॐ दक्षिणाग्नये नमः । ॐ दुर्निरीक्ष्याय नमः । ॐ दूताय नमः । ॐ दात्रे नमः । ॐ दिशापतये नमः । ॐ दिव्यनादाय नमः । ॐ दीप्यमानाय नमः । ॐ देवाद्याय नमः । ॐ दहराय नमः । ॐ दिग्भ्यो नमः । ॐ दितिपाय नमः । ॐ दिवे नमः । ॐ देवमुखाय नमः । ॐ देवकामाय नमः । ॐ दुरत्ययाय नमः । ४२० ॐ दुन्दुभ्याय नमः । ॐ द्वितनवे नमः । ॐ द्वीप्याय नमः । ॐ दक्षिणाञ्चाय नमः । ॐ दयानिधये नमः । ॐ दशाराय नमः । ॐ दीपयते नमः । ॐ दीप्ताय नमः । ॐ द्वैताधाराय नमः । ॐ दुरासदाय नमः । ॐ ध्रुवाय नमः । ॐ धनञ्जयाय नमः । ॐ ध्यानाय नमः । ॐ धर्मविदे नमः । ॐ धिये नमः । ॐ धनाधिपाय नमः । ॐ धर्मावहाय नमः । ॐ धृतये नमः । ॐ धीशाय नमः । ॐ ध्यात्रे नमः । ४४० ॐ ध्येयाय नमः । ॐ धुरिणे नमः । ॐ धराय नमः । ॐ धन्याय नमः । ॐ धीमते नमः । ॐ धाम्ने नमः । ॐ धृष्णवे नमः । ॐ धन्वाविने नमः । ॐ धावदश्वकाय नमः । ॐ नित्याय नमः । ॐ निरञ्जनाय नमः । ॐ नीलाय नमः । ॐ निस्सङ्गाय नमः । ॐ निर्मलाय नमः । ॐ निधये नमः । ॐ नियतये नमः । ॐ निराख्याताय नमः । ॐ निषादाय नमः । ॐ निस्तुलाय नमः । ॐ निजाय नमः । ४६० ॐ निकेनवे नमः । ॐ निरपेक्षाय नमः । ॐ न्रे नमः । ॐ नाथाय नमः । ॐ नारायणायनाय नमः । ॐ नयाय नमः । ॐ नेयाय नमः । ॐ निमेषाय नमः । ॐ निःस्वप्नाय नमः । ॐ नित्यानन्दाय नमः । ॐ निरामयाय नमः । ॐ पुराणाय नमः । ॐ पुरुषाय नमः । ॐ पूर्व्याय नमः । ॐ परस्मैज्योतिषे नमः । ॐ निर्गुणाय नमः । ॐ नन्दाय नमः । ॐ निष्क्रियाय नमः । ॐ निरुपद्रवाय नमः । ॐ निर्ममाय नमः । ४८० ॐ निरहङ्काराय नमः । ॐ निर्विकाराय नमः । ॐ निरङ्कुशाय नमः । ॐ नीलग्रीवाय नमः । ॐ निर्विकल्पाय नमः । ॐ निषङ्गिणे नमः । ॐ नीललोहिताय नमः । ॐ नृषते नमः । ॐ नमामिने नमः । ॐ निर्विघ्नाय नमः । ॐ नभःस्पृशे नमः । ॐ नारदाय नमः । ॐ नटिने नमः । ॐ नक्तञ्चराय नमः । ॐ पुराणभृते नमः । ॐ प्रपञ्चोपशमाय नमः । ॐ पुण्याय नमः । ॐ परापरवर्जिताय नमः । ॐ परात्मने नमः । ॐ प्रतपते नमः । ५०० ॐ पार्याय नमः । ॐ प्रभविष्णवे नमः । ॐ प्रसादकृते नमः । ॐ पद्मिने नमः । ॐ पतगाय नमः । ॐ प्रणवाय नमः । ॐ पदाय नमः । ॐ पथे नमः । ॐ प्रजागराय नमः । ॐ प्राणात्मने: नमः । ॐ प्रेरित्रे नमः । ॐ पुष्टाय नमः । ॐ पर्णशद्याय नमः । ॐ प्रजापतये नमः । ॐ प्रजापतिपतये नमः । ॐ पश्याय नमः । ॐ पूतात्मने नमः । ॐ पुण्यसञ्चराय नमः । ॐ प्राणाय नमः । ॐ प्रमोदाय नमः । ५२० ॐ परमाय नमः । ॐ पाशमुक्ताय नमः । ॐ परायणाय नमः । ॐ पुरजिते नमः । ॐ प्रभृशाय नमः । ॐ पूज्याय नमः । ॐ पुलस्त्याय नमः । ॐ पुष्टिवर्धनाय नमः । ॐ प्राचे नमः । ॐ पद्मगर्भाय नमः । ॐ पुञ्जिष्ठाय नमः । ॐ प्रहिताय नमः । ॐ प्रथमाय नमः । ॐ पणाय नमः । ॐ परिवञ्चते नमः । ॐ परिचराय नमः । ॐ परस्मै नमः । ॐ पाराय नमः । ॐ पुरन्दरायनाय नमः । ॐ पञ्चपर्वणे नमः । ५४० ॐ पुण्डरीकाक्षाय नमः । ॐ प्रदिशाय नमः । ॐ पुष्कराय नमः । ॐ प्रभवे नमः । ॐ प्रकाशये (?) नमः । ॐ परब्रह्मणे नमः । ॐ पृथ्व्यै नमः । ॐ पथ्याय नमः । ॐ पुरातनाय नमः । ॐ पञ्चास्याय नमः । ॐ पावनाय नमः । ॐ प्रेम्णे नमः । ॐ पद्मवक्त्राय नमः । ॐ प्रतर्दनाय नमः । ॐ प्राप्ताय नमः । ॐ पवित्राय नमः । ॐ पूतात्मने नमः । ॐ प्रदात्रे नमः । ॐ पूर्वजाय नमः । ॐ पृथवे नमः । ५६० ॐ पद्मासनायनाय नमः । ॐ पापनुदाय नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रभवे नमः । ॐ प्रोताय नमः । ॐ पिनाकिने नमः । ॐ प्रज्ञानाय नमः । ॐ पटराय नमः । ॐ पावनाय नमः । ॐ पत्न्यै नमः । ॐ प्रतिश्रवाय नमः । ॐ प्रियतमाय नमः । ॐ प्रमाथिने नमः । ॐ पौरुषाय नमः । ॐ फलाय नमः । ॐ फणिनाथाय नमः । ॐ फणिने नमः । ॐ फेन्याय नमः । ॐ फूत्कृतये नमः । ॐ फणिभूषिताय नमः । ५८० ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मदाय नमः । ॐ बुध्न्याय नमः । ॐ बलिने नमः । ॐ ब्रह्मविवर्धनाय नमः । ॐ बर्हिष्ठाय नमः । ॐ बोद्ध्रो नमः । ॐ बृहत्साम्ने नमः । ॐ बीजकोशाय नमः । ॐ बृहस्पतये नमः । ॐ ब्राह्मणाय नमः । ॐ बभ्रुशाय नमः । ॐ बोधाय नमः । ॐ बीजाय नमः । ॐ बिल्मिने नमः । ॐ बृहते नमः । ॐ बलाय नमः । ॐ भवाय नमः । ॐ भूत्यै नमः । ॐ भूतपालाय नमः । ६०० ॐ भूम्ने नमः । ॐ भूतविवर्धनाय नमः । ॐ भूताय नमः । ॐ भद्राय नमः । ॐ भूतधारिणे नमः । ॐ भव्याय नमः । ॐ भूतभवोद्भवाय नमः । ॐ भवस्य हेत्यै नमः । ॐ भ्राजिष्णवे नमः । ॐ भिषजे नमः । ॐ भुवे नमः । ॐ भीषणाय नमः । ॐ भृगवे नमः । ॐ भ्राजाय नमः । ॐ भासे नमः । ॐ भस्मगौराय नमः । ॐ भावाभावकराय नमः । ॐ भगाय नमः । ॐ भुवन्तये नमः । ॐ भगवते नमः । ६२० ॐ भीमाय नमः । ॐ भगेशाय नमः । ॐ भक्तवत्सलाय नमः । ॐ भक्ताय नमः । ॐ भागाय नमः । ॐ भूतभर्त्रे नमः । ॐ भूतकृते नमः । ॐ भूतभावनाय नमः । ॐ मुक्तिदायिने नमः । ॐ मोक्षरूपाय नमः । ॐ महामायाय नमः । ॐ महायशसे नमः । ॐ महारूपाय नमः । ॐ महाकायाय नमः । ॐ महाकाशाय नमः । ॐ महावीजाय नमः । ॐ महातपसे नमः । ॐ मनोमयाय नमः । ॐ मनःसाक्षिणे नमः । ॐ महाजत्रवे नमः । ६४० ॐ महोदधये नमः । ॐ महाग्रासाय नमः । ॐ महाभस्मने नमः । ॐ मुकुन्दाय नमः । ॐ मुण्डिने नमः । ॐ मोदाय नमः । ॐ महाबलाय नमः । ॐ महीधराय नमः । ॐ मुनये नमः । ॐ मात्रे नमः । ॐ मृगपाणये नमः । ॐ महेश्वराय नमः । ॐ मेध्याय नमः । ॐ महस्वते नमः । ॐ मेधाविने नमः । ॐ मृगेन्द्राय नमः । ॐ मकाराय नमः । ॐ मनवे नमः । ॐ मधुविदाय नमः । ॐ महादेवाय नमः । ६६० ॐ मरीचये नमः । ॐ मुष्णतां पतये नमः । ॐ मेध्याय नमः । ॐ मार्गाय नमः । ॐ महानृत्ताय नमः । ॐ मन्त्रे नमः । ॐ मौनाय नमः । ॐ महास्वनाय नमः । ॐ मीढुष्टमाय नमः । ॐ मार्गशीर्षाय नमः । ॐ मेरवे नमः । ॐ मन्त्रिणे नमः । ॐ मधवे नमः । ॐ महते नमः । ॐ मृत्युमृत्यवे नमः । ॐ मृगाय नमः । ॐ मूलाय नमः । ॐ मृडाय नमः । ॐ मुक्ताय नमः । ॐ मयस्कराय नमः । ६८० ॐ योगिने नमः । ॐ यमाय । नमः । ॐ यशसे नमः । ॐ यक्षाय नमः । ॐ योनये नमः । ॐ यज्वने नमः । ॐ यतये नमः । ॐ यजुषे नमः । ॐ युक्तग्रावणे नमः । ॐ यूने नमः । ॐ योग्याय नमः । ॐ यस्मै नमः । ॐ याम्याय नमः । ॐ यज्ञवाहनाय नमः । ॐ रुक्मवर्णाय नमः । ॐ रसाय नमः । ॐ रुद्राय नमः । ॐ रथिने नमः । ॐ रसयित्रे नमः । ॐ रवये नमः । ७०० ॐ रोचमानाय नमः । ॐ रथपतये नमः । ॐ रत्नकुण्डलभूषिताय नमः । ॐ रजस्याय नमः । ॐ रेष्मियाय नमः । ॐ राज्ञे नमः । ॐ रथाय नमः । ॐ रूपविवर्धनाय नमः । ॐ रोचिष्णवे नमः । ॐ रोचनाय नमः । ॐ रामाय नमः । ॐ रथकाराय नमः । ॐ रणप्रियाय नमः । ॐ लोकाध्यक्षाय नमः । ॐ लोकपालाय नमः । ॐ लोप्याय नमः । ॐ लिङ्गाय नमः । ॐ लयाय नमः । ॐ लघवे नमः । ॐ वृषध्वजाय नमः । ७२० ॐ विश्वरेतसे नमः । ॐ विश्वरूपाय नमः । ॐ व्राट् (विराट्)पतये नमः । ॐ विमृत्यवे नमः । ॐ विजराय नमः । ॐ व्यापिने नमः । ॐ विभक्ताय नमः । ॐ विश्वगाय नमः । ॐ विषाय नमः । ॐ विश्वस्थाय नमः । ॐ विक्रमाय नमः । ॐ विष्णवे नमः । ॐ वैद्युताय नमः । ॐ विश्वलोचनाय नमः । ॐ विनायकाय नमः । ॐ विधरणाय नमः । ॐ वित्तपते नमः । ॐ विश्वभावनाय नमः । ॐ वीराय नमः । ॐ वरेण्याय नमः । ७४० ॐ विश्वाङ्गाय नमः । ॐ वज्रहस्ताय नमः । ॐ विचक्षणाय नमः । ॐ विजिघत्साय नमः । ॐ वेदिपर्वणे नमः । ॐ वेदगुह्याय नमः । ॐ वृषोदराय नमः । ॐ वास्तव्याय नमः । ॐ वास्तुपाय नमः । ॐ व्राताय नमः । ॐ वृषास्याय नमः । ॐ वृषदाय नमः । ॐ वहाय नमः । ॐ वृषभाय नमः । ॐ विसृजते नमः । ॐ विध्यते नमः । ॐ वरसते नमः । ॐ वरदाय नमः । ॐ विदिशे नमः । ॐ विलासाय नमः । ७६० ॐ व्याहृत्यै नमः । ॐ विद्यायै नमः । ॐ वज्रदंष्ट्राय नमः । ॐ विलोहिताय नमः । ॐ विज्ञानात्मने नमः । ॐ वामदेवाय नमः । ॐ विकल्पाय नमः । ॐ विश्वजिते नमः । ॐ वराय नमः । ॐ वसीयसे नमः । ॐ वसुदाय नमः । ॐ वात्याय नमः । ॐ वर्मिणे नमः । ॐ वृद्धाय नमः । ॐ वृषाकपये नमः । ॐ विशदाय नमः । ॐ वेदविदे नमः । ॐ वेद्यै नमः । ॐ वसिष्टाय नमः । ॐ वर्धनाय नमः । ७८० ॐ वदते नमः । ॐ विश्वस्यै - विश्वस्मै ?? नमः । ॐ वैश्वानराय नमः । ॐ व्याप्ताय नमः । ॐ वृक्षाय नमः । ॐ वीर्यतमाय नमः । ॐ विभवे नमः । ॐ वासुदेवाय नमः । ॐ व्रातपतये नमः । ॐ विश्वतस्पदे नमः । ॐ विमुक्तधिये नमः । ॐ विदुपे नमः । ॐ विश्वाधिकाय नमः । ॐ वर्ष्याय नमः । ॐ विशोकाय नमः । ॐ वत्सराय नमः । ॐ विराजये नमः । ॐ वरुणाय नमः । ॐ वासवाय नमः । ॐ व्यासाय नमः । ८०० ॐ वासुकये नमः । ॐ वारिवस्कृताय नमः । ॐ वैनतेयाय नमः । ॐ व्यवसायाय नमः । ॐ वर्षीयसे नमः । ॐ वामनाय नमः । ॐ विभ्वे नमः । ॐ शिवाय नमः । ॐ शिवंकराय नमः । ॐ शम्भवे नमः । ॐ शतावर्ताय नमः । ॐ शुचये नमः । ॐ श्रुताय नमः । ॐ शोभनाय नमः । ॐ शरणाय नमः । ॐ श्रोत्रे नमः । ॐ शोभमानाय नमः । ॐ शिवाप्रियाय नमः । ॐ शास्त्रे नमः । ॐ शिखिने नमः । ८२० ॐ शुभाचाराय नमः । ॐ शितिकण्ठाय नमः । ॐ शुभेक्षणाय नमः । ॐ श्रोत्रसाक्षिणे नमः । ॐ शङ्कुकर्णाय नमः । ॐ शोचिषे नमः । ॐ श्लोक्याय नमः । ॐ शुचिश्रवसे नमः । ॐ शिपिविष्टाय नमः । ॐ शर्मयच्छते नमः । ॐ शान्ताय नमः । ॐ शर्वाय नमः । ॐ शरीरभृते नमः । ॐ श्रेष्ठाय नमः । ॐ शङ्खाय नमः । ॐ शीघ्रियाय नमः । ॐ श्रियै नमः । ॐ शान्त्यै नमः । ॐ शष्प्याय नमः । ॐ शशाङ्कधृते नमः । ८४० ॐ श्रवाय नमः । ॐ शीभ्याय नमः । ॐ शिरोहारिणे नमः । ॐ श्रीगर्भाय नमः । ॐ श्वपतये नमः । ॐ शमाय नमः । ॐ शुक्राय नमः । ॐ शयानाय नमः । ॐ शुचिषते नमः । ॐ शूराय नमः । ॐ शुक्लाय नमः । ॐ शुभाङ्गदाय नमः । ॐ षडङ्गाय नमः । ॐ षोडशिने नमः । ॐ षण्डाय नमः । ॐ षोडशान्ताय नमः । ॐ ष्टराय नमः । ॐ षडाय नमः । ॐ षाड्गुण्याय नमः । ॐ षड्भुजाय नमः । ८६० ॐ षट्काय नमः । ॐ षोडशाराय नमः । ॐ षडक्षराय नमः । ॐ सत्याय नमः । ॐ सुखाय नमः । ॐ स्वयञ्ज्योतिषे नमः । ॐ सर्वभूतगुहाशयाय नमः । ॐ साक्षिणे नमः । ॐ सेतवे नमः । ॐ सत्यकामाय नमः । ॐ सर्वस्मै नमः । ॐ सर्वात्मकाय नमः । ॐ सहाय नमः । ॐ सर्वेन्द्रियगुणाभासाय नमः । ॐ सर्वेन्द्रियविवर्जिताय नमः । ॐ सते नमः । ॐ सर्वभृते नमः । ॐ सुविज्ञेयाय नमः । ॐ सङ्गीतप्रियाय नमः । ॐ साङ्गाय नमः । ८८० ॐ सर्वेश्वराय नमः । ॐ समाय नमः । ॐ सदाशिवाय नमः । ॐ सर्वमायाय नमः । ॐ सहिष्णवे नमः । ॐ सार्वकालिकाय नमः । ॐ सबाह्याभ्यन्तराय नमः । ॐ सन्धये नमः । ॐ सर्वभूतनमस्कृताय नमः । ॐ स्थूलभुजे नमः । ॐ सूक्ष्मभुजे नमः । ॐ सूत्राय नमः । ॐ सन्तपते नमः । ॐ सर्वतोमुखाय नमः । ॐ स्वराजे नमः । ॐ सदोदिताय नमः । ॐ स्रष्ट्रे नमः । ॐ सर्वपापोदिताय नमः । ॐ स्फुटाय नमः । ॐ सर्वव्यापिने नमः । ९०० ॐ सर्वकर्मणे नमः । ॐ सर्वकामाय नमः । ॐ सर्वशायिने नमः । ॐ स्थिराय नमः । ॐ स्वधायै नमः । ॐ स्पष्टाक्षराय नमः । ॐ सुवर्णाय नमः । ॐ सर्वभावनाय नमः । ॐ स्वभावनाय नमः । ॐ स्वमहिम्ने नमः । ॐ स्वतन्त्राय नमः । ॐ स्वायूथिने नमः । ॐ सुवाय नमः । ॐ सर्वविदे नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यसत्याय नमः । ॐ सहस्रपदे नमः । ॐ सर्वभूतान्तराय नमः । ॐ सोमाय नमः । ॐ सद्दस्राक्षाय नमः । ९२० ॐ सुषुप्तिमते नमः । ॐ स्वाभाव्याय नमः । ॐ स्वमाय (?) नमः । ॐ श्रोतव्याय नमः । ॐ सिंहकृते नमः । ॐ सिंहवाहनाय नमः । ॐ सेनान्ये नमः । ॐ स्वस्तरवे नमः । ॐ स्तुत्याय नमः । ॐ स्वात्मस्थाय नमः । ॐ सुप्तिवर्जिताय नमः । ॐ सत्कीर्तये नमः । ॐ स्वप्रभाय नमः । ॐ स्वसिद्धाय नमः । ॐ सुविभाताय नमः । ॐ सरस्वत्यै नमः । ॐ सुदेशाय नमः । ॐ स्वस्तिदाय नमः । ॐ स्कन्दाय नमः । ॐ सालहस्ताय नमः । ९४० ॐ सतां पतये नमः । ॐ स्वाहायै नमः । ॐ सुदृक्षाय नमः । ॐ स्थपतये नमः । ॐ सृकाविने नमः । ॐ सोमविभूषणाय नमः । ॐ सप्तात्मने नमः । ॐ स्वस्तिकृते नमः । ॐ स्थाणवे नमः । ॐ संराज्ञे नमः । ॐ स्वस्तिदक्षिणाय नमः । ॐ सुकेशाय नमः । ॐ सर्वगाय नमः । ॐ सौम्याय नमः । ॐ सुगन्धाय नमः । ॐ खस्तिभुजे नमः । ॐ सनात् नमः । ॐ सभायै नमः । ॐ खराज्ञै(ज्ञे) नमः । ॐ संवृध्यते(ने) नमः । ९६० ॐ सुस्ष्टुत्ये नमः । ॐ सामगायनाय नमः । ॐ सुशेरवे नमः । ॐ सम्भराय नमः । ॐ सूर्याय नमः । ॐ स्थिताय नमः । ॐ सर्वजगद्धिताय नमः । ॐ सकृद्विभाताय नमः । ॐ स्थायूनां पतये नमः । ॐ सोभ्याय नमः । ॐ सुमङ्गळाय नमः । ॐ सर्वानुभवे नमः । ॐ स्मृत्यै नमः । ॐ सूद्याय नमः । ॐ सहीयसे नमः । ॐ सर्वमङ्गलाय नमः । ॐ हनीयसे नमः । ॐ हरिकेशाय नमः । ॐ ह्रियै नमः । ॐ हृदय्याय नमः । ९८० ॐ हरिणाय नमः । ॐ हिताय नमः । ॐ हिरण्यवाससे नमः । ॐ हरिताय नमः । ॐ हन्त्रे नमः । ॐ होत्रे नमः । ॐ हिमालयाय नमः । ॐ हराय नमः । ॐ हरये नमः । ॐ हिरण्याक्षाय नमः । ॐ हंसाय नमः । ॐ ह्रस्वाय नमः । ॐ हुताय नमः । ॐ हविषे नमः । ॐ लकारभूतिदाय नमः । ॐ क्षेम्याय नमः । ॐ क्षीराय नमः । ॐ क्षिप्राय नमः । ॐ क्षित्यै नमः । ॐ क्षणाय नमः । १००० इति श्रीत्यागराजसहस्रनामावालिः अथवा मुकुन्दसहस्रनामावलिः समाप्ता । ॐ प्रतापरामचन्द्रस्वामिने नमः । In the Sanskrit dictionary, mukunda has a few meanings. Name of Vishnu, Shiva, celebrated saint, treasure, kind of precious stone, kind of grain, kind of drum, names of various scholars, mountain. In some context, Mukunda literally means one who offers mukti - liberation. It can be Vishnu or Shiva. Tyagaraja Sahasranamavali has been sourced from a book (released in 1958) in Saraswati Mahal Library in Tanjore (Manuscript No: 22272). The book is available at Sri U.Ve. Swaminatha Iyer Library, Chennai 90. It is one of two special Sahasranamas used for special pujas at Sri Thyagarajaswamy Temple in Tiruvarur. The Thyagarajar Temple at Tiruvarur is famous for the ajapa naTanam(dance without chanting), that is executed by the deity itself. It is also known as hamsa naTanaM, it refers to a very important yogavidyA. The soul in the body dances to the tune or the laya that occurs when the prANA or the oxygen that goes inside and returns (uc-shwAsha and ni-shwAsha); the sound when the air goes inside is ᳚ham᳚ referred to as ᳚aham᳚ (me or the soul); when the air comes out the sound is ᳚sa᳚, referred to as sa: (that) or parabrahmA. Accordingly, this ham and sa: or ᳚hamsa:᳚ reflects the advaitA philosophy. Though Sri Valmikanathaswamy is the principal deity, the temple derives its name from Lord Thyagaraja who is unique to this temple. Lord Thyagaraja is in the form of Somaskanda, a composite image of Lord Siva, Sri Uma and Lord Subramanya made by Lord Vishnu. Legend has it that Lord Vishnu, to redeem himself from the curse by Sri Parvathi, whom he had failed to honour, created Sri Somaskanda and worshipped him and got rid of the curse. He was keeping this image on his chest and it was called Sri Thyagaraja. As he inhaled and exhaled, Sri Thyagaraja image on the chest moved up and down and this became the `Ajapa' dance of Sri Thyagaraja. Later Lord Vishnu presented this image to Indra, head of Devas. Muchukunda, a great chola king, saved Indra and Devas from Asuras at one point of time. Indra wanted to present a gift to Muchukunda as a token of gratitude. Muchukunda wanted Sri Thyagaraja image with Indra. Indra created six images of Sri Thyagaraja like the original one and asked Muchukunda to choose the original one by placing the seven images before him. Muchukunda chose the right one by his divine power. Muchukunda was given all the seven images. Muchukunda came to his capital - Tiruvarur - and installed the original image of Sri Thyagaraja at Tiruvarur and the other six images at Tirunallar, Nagapattinam, Thirukaravasal, Thiruvaimoor, Vedaranyam and Thirukuvalai around Tiruvarur. These seven places are called ᳚Sapthavidanga sthalams᳚ of Sri Thyagarja and He is called by various names in these places and various forms of dances were attributed to them. At Tiruvarur, Sri Thyagaraja is called Sri Vidivitankar and the dance is `Ajapa Natanam' - dancing like the chest movement, moving up and down and forward and backward. Thiruvarur is also home to Trinity of Carnatic music, namely Thyagaraja, Muthuswami Dikshitar and Shyama Shastri. Thyagaraja was named after the deity of this temple. Source: http://www.thehindu.com/todays-paper/tp-national/ tp-tamilnadu/Tiruvarur-in-religious-history-of-Tamil-Nadu/ article16198003.ece and wikipedia
% Text title            : mukundatyAgarAjasahasranAmAvalI
% File name             : mukundatyAgarAjasahasranAmAvalI.itx
% itxtitle              : tyAgarAjasahasranAmAvaliH athavA mukundasahasranAmAvalI
% engtitle              : mukundatyAgarAjasahasranAmAvalI
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran, Shree Devi Kumar
% Description-comments  : Mukunda Sahasranama on Tiruvarur Sri Tyagaraja
% Latest update         : February 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org