मुनयः कृता शिवस्तुतिः

मुनयः कृता शिवस्तुतिः

महादेव देवादिदेवादिदेव प्रसीद प्रसीद प्रसीद प्रसीद । प्रसीद प्रसीद प्रसीद प्रसीद प्रसीद प्रभो चन्द्रमौले प्रसीद ॥ ८३॥ अनाथैकनाथस्त्वमेको महेश स्मरारे पुरस्तादधस्ताच्च पश्चात् । त्वमेवासि पार्श्वेऽपि पश्य प्रसीद स्मरन्तं भवन्तं कृतान्तान्तकं त्वाम् ॥ ८४॥ भवन्तं विनान्यं न जाने न जाने मतिस्त्वं गतिस्त्वं पतिस्त्वं महेश । पितापि त्वमेवेन्दुमौलेकमीडे भवन्तं विना कोऽपि नेड्योऽपि लोके ॥ ८५॥ मदङ्गं च तुङ्गेन लिङ्गेन सङ्गं भवन्तं परं प्राप्तुमेवेति मन्ये । इदं बिल्वपत्रावृतं लिङ्गमीश समस्तार्थदानोद्यतं सर्वदापि ॥ ८६॥ प्रपश्यामि तुङ्गानि लिङ्गान्यभङ्गान्यपाराणि तद्दर्शनेनैव मुक्तिः । भवित्री ममेशान नूनं न याचे न याचे न चान्यत्र वाञ्छा कुतः स्यात् ॥ ८७॥ न चेन्द्रादिलोकेषु वाञ्छा महेश स्मरारे भवत्पादपद्मे शपामि । निधिं प्राप्य को वा मुहुः काचखण्डं स्वतुण्डेन गृह्णाति चण्डालवृत्तिः ॥ ८८॥ दृढा भक्तिरीशानपादारविन्दे ममास्त्वस्तु नित्यं ममास्त्वस्तु सा मे । समर्था हि धर्मार्थकामप्रदाने तथा मोक्षदाने समर्था महेश ॥ ८९॥ ॥ इति शिवरहस्यान्तर्गते मुनयः कृता शिवस्तुतिः सम्पूर्णा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ८३-८९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 83-89 .. Proofread by Ruma Dewan
% Text title            : Munayah Krita Shiva Stuti
% File name             : munayaHkRRitAshivastutiH.itx
% itxtitle              : shivastutiH munayaHkRitA (shivarahasyAntargataA)
% engtitle              : munayaHkRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 24 | 83-89 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org