मुनयः कृता शिववन्दना

मुनयः कृता शिववन्दना

शिव श्रीमहादेव गौरीपते मां त्वदीयं नयापारसंसारपारम् । भवन्तं विना कोऽपि नास्त्येव लोके न माता पिता वा न दाता महेश ॥ ४२॥ अघोरा हि संसारवृत्तिस्त्वपारा हराचारहीनस्य हारानुकारः । कदाप्यस्य नेत्येव संसारपारं नयाशु प्रपश्येश पश्य प्रपश्य ॥ ४३॥ कदा वा मुदा वा महादेव देवेत्युपालम्भनेनाषि कालो विनेयः । स्वकालोऽपि नेयः स कालोऽयमासीत् इति श्रीमहाकालकालानुवेलम् ॥ ४४॥ अयं पुण्यकालो महाकालकालः स्मृतो येन कालस्वभावोऽयमासीत् । अयं शोभनस्यापि कालो यतोऽभूत् महेशस्मृतिर्मुक्तिदानप्रवीणा ॥ ४५॥ स संसारमोहप्रवाहोऽपि नष्टः क्षणार्धादिहार्धेन्दुमौले कृपालो । अलं बाललीलाभिरित्येव कुर्मः शिवाराधनं बालबिल्वीदलाद्यैः ॥ ४६॥ संसारचण्डकरधीरकरप्रचारैः तप्तं शरीरमिदमेतदतः परं मे । गौरीमनोहरतरुप्रवरोपकण्ठच्छायामुपेत्य निवसामि खलु प्रकामम् ॥ ४७॥ दुर्वृत्तवृत्तशमनोपशमाय शर्वं शश्वत् समीहितसमर्पणकारणेषु । लिङ्गेषु फुल्लकमलैः कमलैश्च बिल्वैर्रभ्यर्चयामि सितभूतिविभूषिताङ्गः ॥ ४८॥ नातः परं कृत्यमुमा सहायपादारविन्दभजनादपि किं वदान्यत् । कृत्यं विशिष्य सकलेप्सितदानदक्षदाक्षायणीरमणमक्षरमाश्रयामः ॥ ४९॥ गौरीमनोरमण ते चरणारविन्दमस्माकमस्तु शरणं तरुणेन्दुमौले । नक्षत्रमण्डल निभामलगण्डमाला लीलाविलोकनविलोचनभाललोल ॥ ५०॥ ॥ इति शिवरहस्यान्तर्गते मुनयः कृता शिववन्दना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ४२-५० ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 42-50 .. Proofread by Ruma Dewan
% Text title            : Munayah Krita Shivavandana
% File name             : munayaHkRRitAshivavandanA.itx
% itxtitle              : shivavandanA munayaHkRitA (shivarahasyAntargatA)
% engtitle              : munayaHkRitAshivavandanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 24 | 42-50 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org