श्री नटराजाष्टोत्तरशतनामावलिः

श्री नटराजाष्टोत्तरशतनामावलिः

ॐ श्रीं सदञ्चिताय नमः । ॐ श्रीं उदञ्चित-निकुञ्चित-पदाय नमः । ॐ श्रीं झलझलञ्चलित-मञ्जुकटकाय नमः । ॐ श्रीं पतञ्जलि-दृगञ्जनाय नमः । ॐ श्रीं अनञ्जनाय नमः । ॐ श्रीं अचञ्चलपदाय नमः । ॐ श्रीं जनन-भञ्जनकराय नमः । ॐ श्रीं कदम्बरुचये नमः । ॐ श्रीं अम्बरवसाय नमः । ॐ श्रीं परमाय नमः । (१०) ॐ श्रीं अम्बुद-कदम्बक-विडम्बक-गलाय नमः । ॐ श्रीं चिदम्बुधिमणये नमः । ॐ श्रीं बुधहृदम्बुज-रवये नमः । ॐ श्रीं हराय नमः । ॐ श्रीं त्रिपुरभञ्जनाय नमः । ॐ श्रीं अनन्तकृतकङ्कणाय नमः । ॐ श्रीं अखण्डदयाय नमः । ॐ श्रीं अन्तरहिताय नमः । ॐ श्रीं विरिञ्चिसुर-संहति-पुरन्दर-विचिन्तित-पदाय नमः । ॐ श्रीं तरुणचन्द्रमकुटाय नमः । (२०) ॐ श्रीं परस्मै नमः । ॐ श्रीं पदविखण्डित-यमाय नमः । ॐ श्रीं भसित-मण्डित-तनवे नमः । ॐ श्रीं मदन-वञ्चनपराय नमः । ॐ श्रीं चिरन्तनाय नमः । ॐ श्रीं अमुष्मै नमः । ॐ श्रीं प्रणव-सञ्चित-निधये नमः । ॐ श्रीं अखिल-जगदवदे नमः । ॐ श्रीं अभङ्ग-गुणतुङ्गाय नमः । ॐ श्रीं अमताय नमः । (३०) ॐ श्रीं धृतविधवे नमः । ॐ श्रीं सुरसरित्-तरङ्ग-निकुरुम्ब-धृति-लम्पट-जटाय नमः । ॐ श्रीं शमन-दम्भसुहराय नमः । ॐ श्रीं भवहराय नमः । ॐ श्रीं शिवाय नमः । ॐ श्रीं दशदिगन्तर-विजृम्भित-कराय नमः । ॐ श्रीं करलसन्मृगशिशवे नमः । ॐ श्रीं पशुपतये नमः । ॐ श्रीं हराय नमः । ॐ श्रीं शशि-धनञ्जय-पतङ्ग-नयनाय नमः । (४०) ॐ श्रीं अनन्त-नवरत्न-विलसत्कटक-किङ्किणि-झलञ्झल-झलञ्झल-रवाय नमः । ॐ श्रीं मुकुन्दविधि-हस्तगत-मद्दल लयध्वनि-धिमिद्धिमित-नर्तन-पदाय नमः । ॐ श्रीं शकुन्तरथ-बर्हिरथ-नन्दिमुख-दन्तिमुख-भृङ्गिरिटि-भृङ्गिगणसङ्घ-निकटाय नमः । ॐ श्रीं सनन्दसनक-प्रमुख-वन्दितपदाय नमः । ॐ श्रीं अनन्तमहसे नमः । ॐ श्रीं त्रिदशवन्द्य-चरणाय नमः । ॐ श्रीं मुनिहृदन्तर-वसते नमः । ॐ श्रीं अमलाय नमः । ॐ श्रीं कबन्ध-वियदिन्द्ववनि-गन्धवह-वह्निमख-बन्धुरवि-मञ्जुवपुषाय नमः । ॐ श्रीं अनन्तविभवाय नमः । (५०) ॐ श्रीं त्रिजगदन्तरमणये नमः । ॐ श्रीं त्रिनयनाय नमः । ॐ श्रीं त्रिपुरखण्डनपराय नमः । ॐ श्रीं सनन्द-मुनिवन्दित-पदाय नमः । ॐ श्रीं सकरुणाय नमः । ॐ श्रीं अचिन्त्याय नमः । ॐ श्रीं अलिवृन्द-रुचि-बन्धुरगलाय नमः । ॐ श्रीं कुरित-कुन्द-निकुरम्ब-धवलाय नमः । ॐ श्रीं मुकुन्दसुर-वृन्दबल-हन्तृकृत-वन्दन-लसते नमः । ॐ श्रीं अहिकुण्डलधराय नमः । (६०) ॐ श्रीं अकम्पाय नमः । ॐ श्रीं अनुकम्पितरतये नमः । ॐ श्रीं सुजनमङ्गलनिधये नमः । ॐ श्रीं गजहराय नमः । ॐ श्रीं पशुपतये नमः । ॐ श्रीं धनञ्जयनुताय नमः । ॐ श्रीं प्रणतरञ्जनपराय नमः । ॐ श्रीं सुरवराय नमः । ॐ श्रीं पुरहराय नमः । ॐ श्रीं पशुपतये नमः । (७०) ॐ श्रीं जनित-दन्तिमुख-षण्मुखाय नमः । ॐ श्रीं मृडाय नमः । ॐ श्रीं कनक-पिङ्गल-जटाय नमः । ॐ श्रीं सनकपङ्कजरवये नमः । ॐ श्रीं सुमनसे नमः । ॐ श्रीं हिमरुचये नमः । ॐ श्रीं असङ्गमनसे नमः । ॐ श्रीं जलधि-जन्मकरलं-कवलयते नमः । ॐ श्रीं अतुलाय नमः । ॐ श्रीं गुणनिधये नमः । (८०) ॐ श्रीं सनन्दवरदाय नमः । ॐ श्रीं शमिताय नमः । ॐ श्रीं इन्दुवदनाय नमः । ॐ श्रीं अजाय नमः । ॐ श्रीं क्षितिरथाय नमः । ॐ श्रीं भुजगपुङ्गवगुणाय नमः । ॐ श्रीं कनकश‍ृङ्गिधनुषे नमः । ॐ श्रीं करलसत्-कुरङ्ग-पृथु-टङ्क-परशवे नमः । ॐ श्रीं रुचिर-कुङ्कुम-रुचये नमः । ॐ श्रीं डमरुकं दधते नमः । (९०) ॐ श्रीं मुकुन्द-विशिखाय नमः । ॐ श्रीं नमदवन्द्यफलदाय नमः । ॐ श्रीं निगमवृन्दतुरगाय नमः । ॐ श्रीं निरुपमाय नमः । ॐ श्रीं सचण्डिकाय नमः । ॐ श्रीं झटितिसंहृतपुराय नमः । ॐ श्रीं अनङ्गपरिपन्थिने नमः । ॐ श्रीं अजाय नमः । ॐ श्रीं क्षिति-धुरन्धराय नमः । ॐ श्रीं अखिलमलङ्करुणयते नमः । (१००) ॐ श्रीं ज्वलन्तमनलं-दधते नमः । ॐ श्रीं अन्तकरिपवे नमः । ॐ श्रीं सततमिन्द्र-सुरवन्दितपदाय नमः । ॐ श्रीं उदञ्चद-रविन्दकुल-बन्धुशत-बिम्बरुचि-संहतये नमः । ॐ श्रीं सुगन्धिवपुषे नमः । ॐ श्रीं पतञ्जलिनुताय नमः । ॐ श्रीं प्रणवपञ्जर-शुकाय नमः । ॐ श्रीं परचिदम्बर-नटाय नमः । (१०८) इति पतञ्जलिकृत श‍ृङ्गरहित स्तोत्रयुक्तं श्रीनटराजाष्टोत्तरशतनामावलिः समाप्ता । Compiled and proofread by Srikrishnan Sankarasubramanian
% Text title            : Nataraja AshTottarashata Namavali
% File name             : naTarAjAShTottarashatanAmAvaliH.itx
% itxtitle              : naTarAjAShTottarashatanAmAvaliH (patanjalikRita shRiNgarahita stotrayuktaM sadanchitAya, udanchita\-nikunchita\-padAya)
% engtitle              : naTarAjAShTottarashatanAmAvaliH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srikrishnan Sankarasubramanian
% Proofread by          : Srikrishnan Sankarasubramanian
% Description/comments  : See corresponding stotram
% Indexextra            : (stotram)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org