श्रीनमःशिवायरगडा

श्रीनमःशिवायरगडा

श्रीकराय दन्तिचर्मचेलिने नमः शिवाय । भाकराय भक्तलोकपालिने नमः शिवाय ॥ १॥ कारणादिकारणात्मकाय ते नमः शिवाय । दारुणासुरेन्द्रगर्वदाय ते नमः शिवाय ॥ २॥ भूतनायकाय लिप्तभूत ते नमः शिवाय । सूतकार्यकृत्पयोजसूत ते नमः शिवाय ॥ ३॥ पाहि मां महेश शर्व भर्ग ते नमः शिवाय । वाहनाय मानवेदवर्ग ते नमः शिवाय ॥ ४॥ साम्ब नीलकण्ठ देवशरण ते नमः शिवाय । साम्बजनकवन्द्यमानचरण ते नमः शिवाय ॥ ५॥ काशिनाथ वरद रक्षकाय ते नमः शिवाय । काशमल्लिकाप्रकाशकाय ते नमः शिवाय ॥ ६॥ राजताचलेन्द्रमन्दिराय ते नमः शिवाय । राजखण्डभृच्छिखान्तराय ते नमः शिवाय ॥ ७॥ मोक्षदायकाय धन्य (दैव)मुख्य ते नमः शिवाय । साक्षिमात्रकाय (विष्णुसख्य) ते नमः शिवाय ॥ ८॥ भृङ्गिताण्डवप्रियाय भीम ते नमः शिवाय । गाङ्गवारिमस्त वीथिकाण्ड(वीतकाम) ते नमः शिवाय ॥ ९॥ जातरूपभूत रुद्र (भूधरेन्द्र) चाप ते नमः शिवाय । सूतकालहस्तिवरदरूप ते नमः शिवाय ॥ १०॥ गिरिश वारिवाहमार्गकेश ते नमः शिवाय । गरलकण्ठ सत्य चित्प्रकाश ते नमः शिवाय ॥ ११॥ अम्बराम्बराय भुजगहार ते नमः शिवाय । अम्बुजाक्षधीरताप्रहार ते नमः शिवाय ॥ १२॥ पङ्कजोदरार्चनार्हपाद ते नमः शिवाय । किङ्किणीकृतप्रदानकाद ते नमः शिवाय ॥ १३॥ सुरसरित्तरङ्गसङ्गिजूट ते नमः शिवाय । गुरुशिरोधिसंस्थ कालकूट ते नमः शिवाय ॥ १४॥ दक्षसवनहरणकार्यदक्ष ते नमः शिवाय । पक्षिवाहनेत्रगर्भपक्ष ते नमः शिवाय ॥ १५॥ वारणासुरारिवस्त्रशर्म ते नमः शिवाय । सारघोरतरहरास्त्रशस्त्र ते नमः शिवाय ॥ १६॥ करसरोरुहप्रभासकमल ते नमः शिवाय । गरुडवाहनेत्रपादकमल ते नमः शिवाय ॥ १७॥ हरिणभानुलपनमन्दहास ते नमः शिवाय । वरमुनीन्द्रहृदयपद्मवास ते नमः शिवाय ॥ १८॥ दारुकाटवीविटप्रदार (प्रचार) ते नमः शिवाय । तारकेश्वरार्धचन्द्रधार ते नमः शिवाय ॥ १९॥ आजवन्द्यवदनदावहारिणे नमः शिवाय । काजलाभिषेकसौख्यकारिणे नमः शिवाय (?) ॥ २०॥ दासदोषदुःखगहनदहन ते नमः शिवाय । वासदुदर(वासवादि)लोकजालवहन ते नमः शिवाय ॥ २१॥ कञ्जभवकपालमालिकाय ते नमः शिवाय । कञ्जभवभवादिगीतकाय ते नमः शिवाय ॥ २२॥ रतिरतीशकोटिसुन्दराय ते नमः शिवाय । नतसुरारिभिद्विरिञ्चनाय ते नमः शिवाय ॥ २३॥ निरतकृतनिशामुखोरुनृत्य ते नमः शिवाय । धरधरीगुहास्तदुष्टदैत्य ते नमः शिवाय ॥ २४॥ हर शिवाभवान्धकापहार ते नमः शिवाय । दुरितजननमरणदुःखदूर ते नमः शिवाय ॥ २५॥ शैवचित्पुरस्थपारिजात ते नमः शिवाय । सावधानतादितेयजात ते नमः शिवाय ॥ २६॥ हंसकोटिकोटिसुप्रभाङ्ग ते नमः शिवाय । कंसवैरिसेव्यमस्तकाङ्ग ते नमः शिवाय ॥ २७॥ श्रीदमित्रपुरसुरारिशिक्ष ते नमः शिवाय । साधका(सादरा)मृतस्फुरत्कटाक्ष ते नमः शिवाय ॥ २८॥ दिनकरेन्दुवह्निमुख्यदेह ते नमः शिवाय । वनजभवमुखादिवृषभवाह ते नमः शिवाय ॥ २९॥ नीरजाप्तवह्निसोमनेत्र ते नमः शिवाय । नीरदोपमानकृत्तिनेत्र ते नमः शिवाय ॥ ३०॥ श्वेतभीतभीतिमेघवात ते नमः शिवाय । भूतपञ्चकादिहेतुभूत ते नमः शिवाय ॥ ३१॥ शीतपातचन्द्रिकावदात ते नमः शिवाय । शातशूलहस्तवारिजात ते नमः शिवाय ॥ ३२॥ भूरिकलुषकाण्डवातपोत ते नमः शिवाय । स्मेरमुखगणादिसुतसमेत ते नमः शिवाय ॥ ३३॥ दुरितहरण परमहंसरूप ते नमः शिवाय । तरुणहरिणलाञ्छनावतंस ते नमः शिवाय ॥ ३४॥ पार्वतीनिवासवामभाग ते नमः शिवाय । पूर्वनाथदत्तयोग्यभोग्य ते नमः शिवाय ॥ ३५॥ भावसम्भवावलेपभङ्ग ते नमः शिवाय । सावधानहृदयहृदयसङ्ग ते नमः शिवाय ॥ ३६॥ सुजनहृदयवारिजातसूर ते नमः शिवाय । भजनशीलभवसमुद्रपार ते नमः शिवाय ॥ ३७॥ भल्लहाभिधानदारबाल ते नमः शिवाय । सल्ललितकपित्थकान्तिजाल ते नमः शिवाय ॥ ३८॥ वरकरारविन्दहरिण पाक (वाक) ते नमः शिवाय । सुरगिरीन्द्रनिलय वीतशोक ते नमः शिवाय ॥ ३९॥ सुरुचिराद्रिजामनोऽर्धचोर ते नमः शिवाय । परिहृतानघालिभेदभार ते नमः शिवाय ॥ ४०॥ कम्बलाश्वतरविचित्रगान ते नमः शिवाय । साम्ब जूटबन्ध जलविहार ते नमः शिवाय ॥ ४१॥ अभयवरदटङ्कपरशुहस्त ते नमः शिवाय । सभयपूर्वदेवताप्रशस्त ते नमः शिवाय ॥ ४२॥ पटुविलासरजतकाण्डभाण्ड ते नमः शिवाय । कटिविराजमानचर्मखण्ड ते नमः शिवाय ॥ ४३॥ चटुलमस्तघटितबालचन्द्र ते नमः शिवाय । चटुलभुवनकीर्तिसान्द्रचन्द्र ते नमः शिवाय ॥ ४४॥ शमदमादियुक्तभक्तसक्त ते नमः शिवाय । प्रमथवचनरचनसानुरक्त ते नमः शिवाय ॥ ४५॥ उरुतराश्वभावगतमहोक्ष ते नमः शिवाय । परितभस्मपूर्ण गरलभक्ष ते नमः शिवाय ॥ ४६॥ अम्बुराशिमेखलाञ्चिताङ्ग ते नमः शिवाय । शम्बहस्तसुरवरप्रसङ्ग ते नमः शिवाय ॥ ४७॥ कपटनाटकप्रबोधकाय ते नमः शिवाय । तपनमण्डलान्तरस्थिताय ते नमः शिवाय ॥ ४८॥ अजगवाख्यचापसङ्ग्रहाय ते नमः शिवाय । कजभवादिसेव्यपादुकाय ते नमः शिवाय ॥ ४९॥ सकलनिष्कलामृतद्रुसाल ते नमः शिवाय । प्रकटवीतिहोत्रनीलभाल ते नमः शिवाय ॥ ५०॥ नलिनबन्धुकदनभञ्जनाय ते नमः शिवाय । कलितवीरभद्रनामकाय ते नमः शिवाय ॥ ५१॥ अखिलजनभयङ्कराट्टहास ते नमः शिवाय । अखिलसेवकौघसुखदहास ते नमः शिवाय ॥ ५२॥ लयविलूनपवनमित्ररसन ते नमः शिवाय । लयभयामृतामराप्तरसन ते नमः शिवाय ॥ ५३॥ नरहरिप्रकृष्टगर्वहरण ते नमः शिवाय । शरभसालुवस्वरूपभरण ते नमः शिवाय ॥ ५४॥ श्रीपञ्चाक्षरमन्त्रमष्टशतसङ्ख्याकस्तवं सर्वदा ये श‍ृण्वन्ति पठन्ति पावनजनास्तेषां तु रोगौषधम् । वेदान्तोद्भवचिद्विशिष्ट वचसामप्यूहतां दुर्लभं (मनसामप्यूह्यतां) विन्दन्तीन्दुकलाधरं च सुतरां सायुज्यमुक्तिं मुदा ॥ ५५॥ ॥ इति श्रीनमश्शिवायरगडा सम्पूर्णा ॥ Proofread by Aruna Narayanan
% Text title            : Shri Namahshivayaragada 02 26
% File name             : namaHshivAyaragaDA.itx
% itxtitle              : namaHshivAyaragaDA
% engtitle              : namaHshivAyaragaDA
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-26
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org