श्रीनमश्शिवाष्टकम् १

श्रीनमश्शिवाष्टकम् १

संसारदावानलशामकाय मृत्युञ्जयायामितविक्रमाय । सुरासुरौघार्चितपादुकाय शिवासमेताय नमः शिवाय ॥ १॥ कुन्देन्दुशङ्खस्फटिकोपमाय महेश्वरायाश्रितवत्सलाय । श्रीनीलकण्ठाय यमान्तकाय शिवासमेताय नमः शिवाय ॥ २॥ भुजङ्गचक्राधिपभूषणाय नानामणिभ्राजितकुण्डलाय । कर्पूरगौराय सुरेश्वराय शिवासमेताय नमः शिवाय ॥ ३॥ घोराधिकाघौघनिवारणाय स्वर्गापवर्गादिफलप्रदाय । निरामयायान्धकसूदनाय शिवासमेताय नमः शिवाय ॥ ४॥ त्रिकाग्निकालाय मनोन्मनाय । त्रियम्बकाय त्रिपुरान्तकाय । कालाग्निरुद्राय जगन्मयाय शिवासमेताय नमः शिवाय ॥ ५॥ दयासमुद्राय निधीश्वराय धनेशमित्राय सुधामयाय । कारुण्यरूपाय मनस्कराय शिवासमेताय नमः शिवाय ॥ ६॥ ब्रह्मेन्द्रविष्ण्वादिसुरार्चिताय देवादिदेवाय दिगम्बराय । अनन्तकल्याणगुणार्णवाय शिवासमेताय नमः शिवाय ॥ ७॥ वेदान्तवेद्याय जगन्मयाय कैलासवासाय शिवाधराय । शिवस्वरूपाय सदाशिवाय शिवासमेताय नमः शिवाय ॥ ८॥ इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् । पुनः पुनः प्रणम्याथ स्कन्दस्तस्थौ कृताञ्जलिः ॥ ९॥ ॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Namashshiva Ashtakam 02 24
% File name             : namashshivAShTakam1.itx
% itxtitle              : namashshivAShTakam 1 (saMsAradAvAnalashAmakAya)
% engtitle              : namashshivAShTakam 1
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-24
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org