श्रीनमश्शिवाष्टकम् २

श्रीनमश्शिवाष्टकम् २

आद्याय सर्वजगतामखिलेष्टदाय नित्याय निर्जितसुरासुरवैभवाय । कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रे देवाय भक्तवरदाय नमः शिवाय ॥ १॥ गङ्गाधराय गरुडध्वजवन्दिताय गौरीसखाय करुणामृतसागराय । उद्गातने (?) कुसुमकर्बुरकन्धराय पूर्णाय पुष्करकचाय नमः शिवाय ॥ २॥ संसारसागरसमुत्तरणप्लवाय सोमानलार्कनयनाय सुरार्चिताय । दुष्कर्मघर्मजलदाय दुरासदाय दुष्टात्मनां पुरहराय नमः शिवाय ॥ ३॥ वेदाय वेदनिलयाय विदां वराय विज्ञानमात्रवपुषे विविधात्मकाय । यज्ञान्तकाय यजतामभयप्रदाय यज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४॥ यन्नाम जन्तुरवशोऽपि गृणन् कदाचित् यामीं न याति भयदामिह यातनालिम् । तस्मै जरामरणजन्मभयातिगाय गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५॥ नान्तं च मध्यमथवादिमजः स चाहं विष्णुस्तथैव यमितेन्द्रियचेतसोऽपि । जानन्ति सन्मुनिवराश्च तथामरेशाः गन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६॥ भूतेश्वराय भुजगेन्द्रविभूषणाय भूतित्रयाय भुवनाधिपवन्दिताय । पीताम्बरप्रियसखाय पिनाकदोष्णे नानाविचित्रगतयेऽस्तु नमः शिवाय ॥ ७॥ रुद्राय भद्रचरिताय महोक्षगाय शूलाभयानि मृगचर्मपराङ्कुशाय (?) । पादानतार्तिदलनाय पलाशिहन्त्रे मृत्युञ्जयाय विजयाय नमः शिवाय ॥ ८॥ ॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Namashshiva Ashtakam 02 25
% File name             : namashshivAShTakam2.itx
% itxtitle              : namashshivAShTakam 2 (AdyAya sarvajagatAmakhileShTadAya)
% engtitle              : namashshivAShTakam 2
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-25
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org