नन्दीकृता शिवस्तुतिः

नन्दीकृता शिवस्तुतिः

रमानाथनेत्राब्जपूज्याङ्घ्रिपद्मं महाकालकूटोज्ज्वलन्नीलकण्ठम् । सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥ १४॥ महाजह्नुकन्याजटाजूटकोटिं तडित्कूटकर्पूरखण्डाभदेहम् । सदाऽद्दीश्वरौघावलीविस्फुर तं नटन्तं भजेऽहं भवान्या समेतम् ॥ १५॥ सुहेरम्बतातं पडास्यैकदृष्टि भवाम्भोधिपोतं कुरङ्गास्यहस्तम् । सुधाधामखण्डोर्ध्वमौलिं त्रिनेत्रं भजे कामिनीदेहभागार्धमूर्तिम् ॥ १६॥ स्तम्बेरमाधीशचर्मैकवस्त्रं भजे देवदेवं महेशं चिदाद्यम् । असङ्गं चिदङ्गं भुजङ्गं भवान्याः महादेवहृद्यं प्रसङ्गं जनानाम् ॥ १७॥ विनिर्धूतकामं सदा स्वात्मरामं महावामदेवादिसामैकसीमम् । घनानन्दभस्मैकधामानमीशं भजे विमृतापारसर्वेन्द्रियार्थम् ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये नन्दीकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ६ । १४-१८॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 6 . 14-18.. Notes: Nandī नन्दी eulogises Śiva शिव on being recruited as one of His foremost gaṇa-s गण. Proofread by Ruma Dewan
% Text title            : Nandikrita Shiva Stuti
% File name             : nandIkRRitAshivastutiH2.itx
% itxtitle              : shivastutiH (nandIkRitA 2 shivarahasyAntargatA ramAnAthanetrAbjapUjyANghripadmaM)
% engtitle              : nandIkRitA shivastutiH 2
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 6 | 14-18||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org