नन्दिकेश्वरप्रोक्ता शिवस्तुतिः

नन्दिकेश्वरप्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते महादेवाख्ये) जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ ३०॥ जयदनेकरूपाय जयेशाय नमोऽस्तु ते । जयोत्तमाय देवाय जयकल्याणरूपिणे ॥ ३१॥ जय प्रणष्टमोहाय जयाजय्याय ते नमः । जय शर्वाय देवाय सर्वेशाय महात्मने ॥ ३२॥ जयलक्ष्मीविधानाय जय कीर्तिविधायिने । जय वाक्यविशुद्धाय अतीताय नमो नमः ॥ ३३॥ जय विष्विन्द्रवन्द्याय शिवशान्ताय ते नमः । जय विज्ञानशुद्धदाय सर्वव्यापिन्नमो नमः ॥ ३४॥ जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे । जय देवाधिदेवाय जय रुद्राय ते नमः ॥ ३५॥ जय त्रिभुवनेशाय जय विख्यातमूर्तये । जयाधाराय शर्वाय जगत्कर्त्रे नमो नमः ॥ ३६॥ जय निर्मलदेहाय जय सर्वार्थदायिने । जय भर्त्रे च हन्त्रे च जय त्रिपुरभेदिने ॥ ३७॥ जय मन्मथनाशाय सर्वेशाय नमो नमः ॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेश्वरप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४१ शान्त्यध्यायफलकथनम् । ३०-३७॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 41 shAntyadhyAyaphalakathanam . 30-37.. Proofread by Ruma Dewan
% Text title            : Nandikeshvaraprokta Shiva Stuti
% File name             : nandikeshvaraproktAshivastutiH.itx
% itxtitle              : shivastutiH nandikeshvaraproktA (shivarahasyAntargatA)
% engtitle              : nandikeshvaraproktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 41 shAntyadhyAyaphalakathanam | 30-37||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org