पार्वतीवल्लभनीलकण्ठाष्टकम्

पार्वतीवल्लभनीलकण्ठाष्टकम्

नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजः । (दिव्यतेजम्) नमः कामभस्मं नमश्शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २॥ श्मशाने शयानं महास्थानवासं (श्मशानं भयानं) शरीरं गजानं सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां प्रतिष्ठं (पिशाचं निशोचं पशूनां) भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ३॥ फणीनागकण्ठे भुजङ्गाद्यनेकं (फणीनागकण्ठं, भुजङ्गाङ्गभूषं) गले रुण्डमालं महावीर शूरम् । कटिव्याघ्रचर्मं चिताभस्मलेपं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ४॥ शिरश्शुद्धगङ्गा शिवावामभागं बृहद्दीर्घकेशं सदा मां त्रिनेत्रम् । (वियद्दीर्घकेशं, बृहद्दिव्यकेशं सहोमं) फणीनागकर्णं सदा भालचन्द्रं (बालचन्द्रं) भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ५॥ करे शूलधारं महाकष्टनाशं सुरेशं परेशं महेशं जनेशम् । (वरेशं महेशं) धनेशस्तुतेशं ध्वजेशं गिरीशं (धने चारु ईशं, धनेशस्य मित्रं) भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ६॥ उदानं सुदासं सुकैलासवासं (उदासं) धरा निर्धरं संस्थितं ह्यादिदेवम् । (धरानिर्झरे) अजं हेमकल्पद्रुमं कल्पसेव्यं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ७॥ मुनीनां वरेण्यं गुणं रूपवर्णं द्विजानं पठन्तं शिवं वेदशास्त्रम् । (द्विजा सम्पठन्तं, द्विजैः स्तूयमानं, वेदशात्रैः) अहो दीनवत्सं कृपालुं शिवं तं (शिवं हि) भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ८॥ सदा भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम् । मया तीर्थवासं सदा सेव्यमेकं (महातीर्थवासम्) भजे पार्वतीवल्लभं नीलकण्ठम् ॥ ९॥ इति पार्वतीवल्लभनीलकण्ठाष्टकं सम्पूर्णम् । ॥ शुभमस्तु ॥ Variations are given in parenthesis on the right side. NA, PSA Easwaran
% Text title            : Parvativallabha Nilakantha Ashtakam
% File name             : pArvatIvallabhanIlakaMThAShTakam.itx
% itxtitle              : pArvatIvallabhanIlakaNThAShTakam
% engtitle              : pArvatIvallabhanIlakaNThAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (Scan, Videos 1, 2, 3, 4, 5, 6, 7)
% Latest update         : February 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org